ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page247.

Bho mayhaṃ ayyakena ettha vuttaṃ, attano khāditapītaṭṭhāne sampattimeva kathetī"ti cintento "evaṃ aniccā kho ānanda saṅkhārā"ti vuttakāle "imaṃ bho disvā pañcahi cakkhūhi cakkhumatā evaṃ vuttan"ti vāmahatthaṃ sammiñjitvā dakkhiṇahatthena apphoṭetvā "sādhu sādhū"ti tuṭṭhahadayo sādhukāraṃ adāsi. Evaṃ addhuvāti 1- evaṃ udakabubbuḷādayo 2- viya dhuvabhāvaṃ virahitā. Evaṃ anassāsikāti evaṃ supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā. Sarīraṃ nikkhipeyyāti sarīraṃ chaḍḍeyya. Idāni aññassa sarīrassa nikkhepo vā paṭijagganaṃ vā natthi kilesapahīnattā 3- ānanda tathāgatassāti vadati. Idañca pana vatvā puna theraṃ āmantesi, cakkavattino ānubhāvo nāma rañño pabbajitassa sattame divase antaradhāyati. Mahāsudassanassa pana kālakiriyato sattameva divase sattaratanapākārā sattaratanatālā caturāsīti pokkharaṇīsahassāni dhammapāsādo dhammapokkharaṇī cakkaratananti sabbametaṃ antaradhāyīti. Hatthiādīsu pana ayaṃ dhammatā khīṇāyukā saheva kālaṃ karonti. Āyusese sati hatthiratanaṃ uposathakulaṃ gacchati. Assaratanaṃ valāhakakulaṃ. Maṇiratanaṃ vipulapabbatameva 4- gacchati. Itthīratanassa ānubhāvo antaradhāyati. Gahapatiratanassa cakkhu pākatikameva hoti. Pariṇāyakaratanassa veyyattikaṃ 5- nassati. Idamavoca bhagavāti idaṃ pāliyaṃ āruḷhañca anāruḷhañca sabbaṃ bhagavā avoca. Sesaṃ uttānatthamevāti. Mahāsudassanasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 ka. adhuvāti 2 cha.Ma. udakapupphuḷādayo 3 ka. ayaṃ pāṭho na dissati @4 cha.Ma., i. vepullapabbatameva 5 cha.Ma., i. veyyattiyaṃ


             The Pali Atthakatha in Roman Book 5 page 247. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=6373&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=6373&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=3916              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=4134              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=4134              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]