ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page157.

115. 3. Saraṇagamaniyattherāpadānavaṇṇanā ubhinnaṃ devarājūnantiādikaṃ āyasmato saraṇagamaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave 1- vivaṭṭūpanissayāni puññāni upacinanto padumuttare bhagavati uppanne ayaṃ himavante devarājā hutvā nibbatti, tasmiṃ aparena 2- yakkhadevaraññā saddhiṃ saṅgāmatthāya upaṭṭhite dve anekayakkhasahassa- parivārā phalakāvudhādihatthā saṅgāmatthāya samupabyūḷhā ahesuṃ. Tadā padumuttaro bhagavā tesu sattesu kāruññaṃ uppādetvā ākāsena tattha gantvā saparivārānaṃ dvinnaṃ devarājūnaṃ dhammaṃ desesi. Tadā te sabbe phalakāvudhāni chaḍḍetvā bhagavantaṃ gāravabahumānena vanditvā saraṇaṃ agamaṃsu. Tesaṃ ayaṃ paṭhamaṃ saraṇaṃ agamāsi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya satthari pasanno pabbajitvā nacirasseva arahā ahosi. [20] So aparabhāge pubbakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ubhinnaṃ devarājūnantiādimāha. Tattha sucilomakharalomaāḷavakakumbhīra- kuverādayo viya nāmagottena apākaṭā dve yakkharājāno aññāpadesena dassento "ubhinnaṃ devarājūnantiādimāha. 3- Saṅgāmo samupaṭṭhitoti 4- saṃ suṭṭhu gāmo kalahatthāya upagamananti saṅgāmo, so saṅgāmo saṃ suṭṭhu upaṭṭhito, ekaṭṭhāne upagantvā ṭhitoti attho. Ahosi samupabyūḷhoti saṃ suṭṭhu upasamīpe rāsibhūtoti attho. [21] Saṃvejesi mahājananti tesaṃ rāsibhūtānaṃ yakkhānaṃ ākāse nisinno bhagavā catusaccadhammadesanāya saṃ suṭṭhu vejesi, ādīnavadassanena gaṇhāpesi viññāpesi bodhesīti attho. Sesaṃ sabbattha uttānatthamevāti. Saraṇagamaniyattherāpadānavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. uppannuppannabhave. 2 Sī. āsanne. @3 ubhinnaṃ devarājūnanti āha (?). 4 pāḷi. paccupaṭṭhito.


             The Pali Atthakatha in Roman Book 50 page 157. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3391&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=50&A=3391&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=115              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3512              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4314              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]