ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

     Tevijjābhūsanaṃ datvānāti tevijjāmayaṃ vibhūsanaṃ datvā. Āveḷaṃ caturo
phaleti cattāri phalāni vaṭaṃsakaṃ katvā. Chaḷabhiññābharaṇanti ābharaṇatthāya
alaṅkārakaraṇatthāya cha abhiññāyo datvā. Dhammapupphapiḷandhananti navalokuttara-
dhammasaṅkhātaṃ kusumamālaṃ katvā. Saddhammapaṇḍaracchattaṃ, datvā pāpanivāraṇanti
accantavisuddhaṃ vimuttisetacchattaṃ sabbākusalātapanivāraṇaṃ datvā. Māpayitvābhayaṃ
pupphanti abhayapuragāminaṃ aṭṭhaṅgikamaggaṃ pupphaṃ katvāti attho.
     Kassapo kira bhagavā kāsiraṭṭhe setabyanagare setabyuyyāne parinibbāyi.
Dhātuyo kirassa na vikiriṃsu. Sakalajambudīpavāsino manussā sannipatitvā ekekaṃ
suvaṇṇiṭṭhakaṃ koṭiagghanakaṃ ratanavicittaṃ bahicinanatthaṃ 1- ekekaṃ aḍḍhakoṭiagghanakaṃ
abbhantarapūraṇatthaṃ manosilāya mattikākiccaṃ telena udakakiccaṃ karonto
yojanubbedhaṃ thūpamakaṃsu.
                    Kassapopi bhagavā katakicco
                    sabbasattahitameva karonto
                    kāsirājanagare migadāye
                    lokanandakaro nivasīti.
Sesagāthāsu sabbattha pākaṭamevāti.
                   Iti madhuratthavilāsiniyā buddhavaṃsaṭṭhakathāya
                      kassapabuddhavaṃsavaṇṇanā niṭṭhitā.
     Ettāvatā catuvīsatiyā buddhānaṃ buddhavaṃsavaṇṇanā sabbākārena niṭṭhitā.
                         --------------
@Footnote: 1 Sī. bahiracanatthaṃ



             The Pali Atthakatha in Roman Book 51 page 388. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=8580              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=51&A=8580              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8446              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11076              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11076              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]