ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page193.

Bhijji. Mahāsatto pana tasmiṃ nipatitvā avīcimhi nibbatte rathadhure yathāṭhitova saparijano mahatā devānubhāvena gamanamaggeneva gantvā attano bhavanaṃ pāvisi. Tenāha bhagavā:- "khantībalo yuddhabalaṃ vijetvā hantvā adhammaṃ nihanitvā bhūmyā pāyāsi vitto abhiruyha sandanaṃ maggeneva atibalo saccanikkamo"ti. 1- Tadā adhammo devadatto ahosi, tassa parisā devadattaparisā, dhammo lokanātho, tassa parisā buddhaparisā. Idhāpi heṭṭhā vuttanayeneva sesapāramiyo yathārahaṃ niddhāretabbā. Tathā idhāpi dibbehi āyuvaṇṇayasasukhaādhipateyyehi dibbeheva uḷārehi kāmaguṇehi samappitassa samaṅgībhūtassa anekasahassasaṅkhāhi accharāhi sabbakālaṃ paricāriyamānassa mahati pamādaṭṭhāne ṭhitassa sato īsakampi pamādaṃ anāpajjitvā "lokatthacariyaṃ matthakaṃ pāpessāmī"ti māse māse puṇṇamiyaṃ dhammaṃ dīpento saparijano manussapathe vicaritvā mahākaruṇāya sabbasatte adhammato vivecetvā dhamme niyojanaṃ, adhammena samāgatopi tena kataṃ anācāraṃ agaṇetvā tattha cittaṃ akopetvā khantimettānuddayameva paccupaṭṭhapetvā akhaṇḍaṃ suvisuddhañca katvā attano sīlassa rakkhananti evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti. Dhammadevaputtacariyāvaṇṇanā niṭṭhitā. @Footnote: 1 khu.jā. 27/34/242


             The Pali Atthakatha in Roman Book 52 page 193. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=4272&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=52&A=4272&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=226              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9090              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11849              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11849              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]