ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       2. Somanassacariyāvaṇṇanā
       [7] Punāparaṃ yadā homi        indapatthe 2- puruttame
           kāmito dayito putto      somanassoti vissuto.
       [8] Sīlavā guṇasampanno        kalyāṇapaṭibhānavā
           vuḍḍhāpacāyī hirimā 3-     saṅgahesu ca kovido.
@Footnote: 1 khu.cariyā. 33/1-10/582-3  2 Sī.indapatte, evamuparipi  3 cha.Ma. hirīmā,
@evamuparipi

--------------------------------------------------------------------------------------------- page216.

[9] Tassa rañño patikaro ahosi kuhakatāpaso ārāmaṃ mālāvacchañca 1- ropayitvāna jīvatīti. 2- #[7] Dutiye indapatthe 3- puruttameti evaṃnāmake nagaravare. Kāmitoti mātāpituādīhi "aho vata eko putto uppajjeyyā"ti evaṃ cirakāle patthito. Dayitoti piyāyito. Somanassoti vissutoti "somanasso"ti evaṃ pakāsanāmo. #[8] Sīlavāti dasakusalakammapathasīlena ceva ācārasīlena ca samannāgato. Guṇasampannoti saddhābāhusaccādiguṇehi upeto, paripuṇṇo vā. Kalyāṇapaṭibhānavāti taṃtaṃitikattabbasādhanena upāyakosallasaṅkhātena ca sundarena paṭibhānena samannāgato. Vuḍḍhāpacāyīti mātāpitaro kule jeṭṭhāti evaṃ ye jātivuḍḍhā ye ca sīlādiguṇehi vuḍḍhā, tesaṃ apacāyanasīlo. Hirimāti pāpajigucchanalakkhaṇāya hiriyā samannāgato. Saṅgahesu ca kovidoti dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahavatthūhi yathārahaṃ sattānaṃ saṅgaṇhanesu kusalo. Evarūpo reṇussa nāma kururājassa putto somanassoti vissuto yadā homīti sambandho. #[9] Tassa rañño patikaroti tena kururājena pati abhikkhaṇaṃ upakattabbabhāvena patikaro vallabho. Kuhakatāpasoti asantaguṇasambhāvanalakkhaṇena kohaññena jīvitakappanako eko tāpaso, tassa rañño sakkātabbo ahosi. Ārāmanti phalārāmaṃ, yattha eḷālukalābukumbhaṇḍatipusādivalliphalāni ceva taṇḍuleyyakādisākañca 4- ropīyati. Mālāvacchanti jātiatimuttakādipupphagacchaṃ, tena pupphārāmaṃ dasseti. Ettha ca ārāmaṃ katvā tattha mālāvacchañca yathāvuttaphalavacchañca ropetvā tato laddhadhanaṃ saṃharitvā ṭhapento jīvatīti attho veditabbo. @Footnote: 1 pāḷi. mālāgacchañca (syā) 2 khu.cariyā. 33/7-9/612 3 Sī. indapatte 4 Ma. @vārisākañca

--------------------------------------------------------------------------------------------- page217.

Tatrāyaṃ anupubbikathā:- tadā mahārakkhito nāma tāpaso pañcasatatāpasaparivāro himavante vasitvā loṇambilasevanatthāya janapadacārikaṃ caranto indapatthanagaraṃ patvā rājuyyāne vasitvā sapariso piṇḍāya caranto rājadvāraṃ pāpuṇi. Rājā isigaṇaṃ disvā iriyāpathe pasanno alaṅkatamahātale nisīdāpetvā paṇītenāhārena parivisitvā "bhante imaṃ vassārattaṃ mama uyyāneyeva vasathā"ti vatvā tehi saddhiṃ uyyānaṃ gantvā vasanaṭṭhānāni kāretvā pabbajitaparikkhāre datvā nikkhami. Tato paṭṭhāya sabbepi te rājanivesane bhuñjanti. Rājā pana aputtako putte pattheti, puttā nuppajjanti. Vassārattaccayena mahārakkhito "himavantaṃ gamissāmā"ti rājānaṃ āpucchitvā raññā katasakkārasammāno nikkhamitvā antarāmagge majjhanhikasamaye maggā okkamma ekassa sandacchāyassa 1- rukkhassa heṭṭhā sapariso nisīdi. Tāpasā kathaṃ samuṭṭhāpesuṃ "rājā aputtako, sādhu vatassa sace rājaputtaṃ labheyyā"ti. Mahārakkhito taṃ kathaṃ sutvā "bhavissati nu kho rañño putto, udāhu no"ti upadhārento "bhavissatī"ti ñatvā "mā tumhe cintayittha, ajja paccūsakāle eko devaputto cavitvā rañño aggamahesiyā kucchimhi nibbattissatī"ti āha. Taṃ sutvā eko kūṭajaṭilo "idāni rājakulūpako bhavissāmī"ti cintetvā tāpasānaṃ gamanakāle gilānālayaṃ katvā nipajjitvā "ehi gacchāmā"ti vutte "na sakkomī"ti āha. Mahārakkhito tassa nipannakāraṇaṃ ñatvā "yadā sakkosi, tadā āgaccheyyāsī"ti isigaṇaṃ ādāya himavantameva gato. Kuhako nivattitvā vegena gantvā rājadvāre ṭhatvā "mahārakkhitassa upaṭṭhākatāpaso āgato"ti rañño ārocāpetvā 2- raññā vegena pakkosāpito pāsādaṃ abhiruyha paññatte āsane nisīdi. Rājā taṃ vanditvā ekamantaṃ nisinno isīnaṃ ārogyaṃ pucchitvā "bhante atikhippaṃ nivattittha, kenatthena āgatatthā"ti āha. @Footnote: 1 Ma. sampannacchāyassa 2 Ma. ārocetvā

--------------------------------------------------------------------------------------------- page218.

Mahārāja isigaṇo sukhanisinno "sādhu vatassa sace rañño vaṃsānurakkhako putto uppajjeyyā"ti kathaṃ samuṭṭhāpesi. Ahaṃ taṃ kathaṃ sutvā "bhavissati nu kho rañño putto, udāhu no"ti dibbacakkhunā olokento "mahiddhiko devaputto cavitvā aggamahesiyā sudhammāya kucchimhi nibbattissatī"ti disvā "ajānantā gabbhaṃ 1- nāseyyuṃ, ācikkhissāmi tāva nan"ti tumhākaṃ kathanatthāya āgato, kathitaṃ vo mayā, gacchāmahanti. Rājā "bhante na sakkā gantun"ti haṭṭhatuṭṭho pasannacitto kuhakatāpasaṃ uyyānaṃ netvā vasanaṭṭhānaṃ saṃvidahitvā adāsi. So tato paṭṭhāya rājakule bhuñjanto vasati, "dibbacakkhuko"tvevassa nāmaṃ ahosi. Tadā bodhisatto tāvatiṃsabhavanato cavitvā tattha paṭisandhiṃ gaṇhi, jātassa ca nāmaggahaṇadivase "somanasso"ti nāmaṃ kariṃsu. So kumāraparihārena vaḍḍhati. Kuhakatāpasopi uyyānassa ekapasse nānappakāraṃ sūpeyyasākañca phalavalliādayo ca ropetvā paṇṇikānaṃ hatthe vikkiṇanto dhanaṃ saṃharati. Atha bodhisattassa sattavassikakāle rañño paccanto kupito. So "tāta dibbacakkhutāpase mā pamajjā"ti kumāraṃ paṭicchāpetvā paccantaṃ vūpasametuṃ gato. [10-13] Athekadivasaṃ kumāro "jaṭilaṃ passissāmī"ti uyyānaṃ gantvā kūṭajaṭilaṃ ekaṃ gandhikakāsāvaṃ nivāsetvā ekaṃ pārupitvā ubhohi hatthehi dve ghaṭe gahetvā sākavatthusmiṃ udakaṃ siñcantaṃ disvā "ayaṃ kūṭajaṭilo attano samaṇadhammaṃ akatvā paṇṇikakammaṃ karotī"ti ñatvā "kiṃ karosi paṇṇikagahapatikā"ti taṃ lajjāpetvā avanditvā eva nikkhami. Kūṭajaṭilo "ayaṃ idāneva evarūpo, pacchā `ko jānāti kiṃ karissatī'ti, idāneva naṃ nāsetuṃ vaṭṭatī"ti cintetvā rañño āgamanakāle pāsāṇaphalakaṃ ekamantaṃ khipitvā pānīyaghaṭaṃ bhinditvā paṇṇasālāya tiṇāni vikiritvā sarīraṃ @Footnote: 1 Ma. naṃ gabbhaṃ

--------------------------------------------------------------------------------------------- page219.

Telena makkhetvā paṇṇasālaṃ pavisitvā sasīsaṃ pārupitvā mahādukkhappatto viya mañce nipajji. Rājā āgantvā nagaraṃ padakkhiṇaṃ katvā nivesanaṃ apavisitvāva "mama sāmikaṃ dibbacakkhukaṃ passissāmī"ti paṇṇasāladvāraṃ gantvā taṃ vippakāraṃ disvā "kiṃ nu kho etan"ti anto pavisitvā taṃ nipannakaṃ disvā pāde parimajjanto pucchi "kena tvaṃ bhante evaṃ viheṭhito, kamajja yamalokaṃ nemi, taṃ me sīghaṃ ācikkhā"ti. Taṃ sutvā kūṭajaṭilo nitthunanto uṭṭhāya diṭṭho mahārāja tvaṃ me, passitvā tayi vissāsena ahaṃ imaṃ vippakāraṃ patto, tava puttenamhi evaṃ viheṭhitoti. Taṃ sutvā rājā coraghātake āṇāpesi "gacchatha kumārassa sīsaṃ chinditvā sarīrañcassa khaṇḍākhaṇḍikaṃ chinditvā rathiyā rathiyaṃ vikirathā"ti. Te mātarā alaṅkaritvā attano aṅge nisīdāpitaṃ kumāraṃ ākaḍḍhiṃsu "raññā te vadho āṇatto"ti. Kumāro maraṇabhayatajjito mātu aṅkato vuṭṭhāya "rañño maṃ dassetha, santi rājakiccānī"ti āha. Te kumārassa vacanaṃ sutvā māretuṃ avisahantā goṇaṃ viya rajjuyā parikaḍḍhantā netvā rañño dassesuṃ. Tena vuttaṃ:- #[10] "tamahaṃ disvāna kuhakaṃ thusarāsiṃva ataṇḍulaṃ dumaṃva antosusiraṃ kadaliṃva asārakaṃ. #[11] Natthimassa sataṃ dhammo sāmaññā apagato ayaṃ hirīsukkadhammajahito jīvitavuttikāraṇā. #[12] Kupito āsi 1- paccanto aṭavīhi parantihi 2- taṃ nisedhetuṃ gacchanto anusāsi pitā mama. #[13] Mā pamajja tuvaṃ tāta jaṭilaṃ uggatāpanaṃ 3- yadicchakaṃ pavattehi sabbakāmadado hi so"ti. @Footnote: 1 cha.Ma. ahu, i. ahosi 2 i. aparantihi, evamuparipi 3 pāḷi. jaṭileuggatāpane @(syā)

--------------------------------------------------------------------------------------------- page220.

Tattha thusarāsiṃva ataṇḍulanti taṇḍulakaṇehi virahitaṃ thusarāsiṃ viya dumaṃva rukkhaṃ viya anto mahāsusiraṃ. Kadaliṃva asārakaṃ sīlādisārarahitaṃ tāpasaṃ 1- ahaṃ disvā natthi imassa sataṃ sādhūnaṃ jhānādidhammo, kasmā? sāmaññā samaṇabhāvā sīlamattatopi apagato parihīno ayaṃ, tathā hi ayaṃ hirīsukkadhammajahito pajahitahirisaṅkhātasukkadhammo. Jīvitavuttikāraṇāti "kevalaṃ jīvitasseva hetu ayaṃ tāpasaliṅgena caratī"ti cintesinti dasseti. Parantihīti paranto paccanto nivāsabhūto etesaṃ atthīti parantino, sīmantarikavāsino, tehi parantīhi aṭavikehi paccantadeso khobhito ahosi, taṃ paccantakopaṃ nisedhetuṃ vūpasametuṃ gacchanto mama pitā kururājā "tāta somanassakumāra mayhaṃ sāmikaṃ uggatāpanaṃ 2- ghoratapaṃ paramasantindriyaṃ jaṭilaṃ mā pamajji. Sopi amhākaṃ sabbakāmadado, tasmā yadicchakaṃ cittaruciyaṃ tassa cittānukūlaṃ pavattehi anuvattehī"ti tadā maṃ anusāsīti dasseti. [14] "tamahaṃ gantvānupaṭṭhānaṃ idaṃ vacanamabraviṃ kacci te gahapati kusalaṃ kiṃ vā te āharīyatu. [15] Tena so kupito āsi kuhako mānanissito ghātāpemi tuvaṃ ajja raṭṭhā pabbājayāmi vā. [16] Nisedhayitvā paccantaṃ rājā kuhakamabravi kacci te bhante khamanīyaṃ 3- sammāno te pavattito. [17] Tassa ācikkhatī pāpo kumāro yathā nāsiyo tassa taṃ vacanaṃ sutvā āṇāpesi mahīpati. @Footnote: 1 Ma. taṃ tāpasaṃ 2 Sī. uggatapaṃ 3 pāḷi. kaccikhamanīyaṃ tava (syā)

--------------------------------------------------------------------------------------------- page221.

[18] Sīsaṃ tattheva chinditvā katvāna catukhaṇḍikaṃ rathiyā rathiyaṃ dassetha sā gati jaṭilahīḷitā. [19] Tattha kāraṇikā gantvā 1- caṇḍā luddā 2- akāruṇā mātu aṅke nisinnassa ākaḍḍhitvā nayanti man"ti. #[14] Tamahaṃ gantvānupaṭṭhānanti pitu vacanaṃ anatikkanto taṃ kūṭatāpasaṃ upaṭṭhānatthaṃ gantvā taṃ sākavatthusmiṃ udakaṃ āsiñcantaṃ disvā "paṇṇiko ayan"ti ca ñatvā kacci te gahapati kusalanti gahapati te sarīrassa 3- kacci kusalaṃ kusalameva, tathā hi sākavatthusmiṃ udakaṃ āsiñcasi. Kiṃ vā tava hiraññaṃ vā suvaṇṇaṃ vā āharīyatu, tathā hi paṇṇikavuttiṃ anutiṭṭhasīti idaṃ vacanaṃ abhāsiṃ. #[15] Tena so kupito āsīti tena mayā vuttagahapativādena so mānanissito mānaṃ allīno kuhako mayhaṃ kupito kuddho ahosi. Kuddho ca samāno "ghātāpemi tuvaṃ ajja, raṭṭhā pabbājayāmi vā"ti āha. Tattha tuvaṃ ajjāti tvaṃ ajja, idāniyeva rañño āgatakāleti attho. #[16] Nisedhayitvā paccantanti paccantaṃ vūpasametvā nagaraṃ apaviṭṭho taṅkhaṇaññeva uyyānaṃ gantvā kuhakaṃ kuhakatāpasaṃ kacci te bhante khamanīyaṃ, sammāno te pavattitoti kumārena te sammāno pavattito ahosi. #[17] Kumāro yathā nāsiyoti yathā kumāro nāsiyo nāsetabbo ghātāpetabbo, tathā so pāpo tassa rañño ācikkhi. Āṇāpesīti mayhaṃ sāmike imasmiṃ dibbacakkhutāpase sati kiṃ mama na nipphajjati, tasmā puttena me attho natthi, tatopi ayameva seyyoti cintetvā āṇāpesi. @Footnote: 1 pāḷi. tattha te karaṇī gantvā (syā) 2 pāḷi. luddhā (syā) 3 Sī. sarīraṃ

--------------------------------------------------------------------------------------------- page222.

#[18] Kinti? sīsaṃ tattheva chinditvāti yasmiṃ ṭhāne taṃ kumāraṃ passatha, tattheva tassa sīsaṃ chinditvā sarīrañcassa katvāna catukhaṇḍikaṃ caturo khaṇḍe katvā rathiyā rathiyaṃ nīyantā vīthito vīthiṃ vikkhipantā dassetha. Kasmā? sā gati jaṭilahīḷitāti yehi ayaṃ jaṭilo hīḷito, tesaṃ jaṭilahīḷitānaṃ 1- sā gati sā nipphatti so vipākoti. Jaṭilahīḷitāti vā jaṭilahīḷanahetu sā tassa nipphattīti evañcettha attho daṭṭhabbo. #[19] Tatthāti tassa rañño āṇāyaṃ, tasmiṃ vā tāpasassa paribhave. Kāraṇikāti ghātakā, coraghātakāti attho. Caṇḍāti kurūRā. Luddāti sudāruṇā. Akāruṇāti tasseva vevacanaṃ kataṃ, "akaruṇā"tipi pāḷi, nikkaruṇāti attho. Mātu aṅke nisinnassāti mama mātu sudhammāya deviyā ucchaṅge nisinnassa. "nisinnassā"ti anādare sāmivacanaṃ. Ākaḍḍhitvā nayanti manti mātarā alaṅkaritvā attano aṅke nisīdāpitaṃ maṃ rājāṇāya me coraghātakā goṇaṃ viya rajjuyā ākaḍḍhitvā āghātanaṃ nayanti. Kumāre pana nīyamāne dāsigaṇaparivutā saddhiṃ orodhehi sudhammā devī nāgarāpi "mayaṃ niraparādhaṃ kumāraṃ māretuṃ na dassāmā"ti tena saddhiṃyeva agamaṃsu. [20] "tesāhaṃ evamavacaṃ bandhataṃ gāḷhabandhanaṃ rañño dassetha maṃ khippaṃ rājakiriyāni atthi me. [21] Te maṃ rañño dassayiṃsu pāpassa pāpasevino disvāna taṃ saññāpesiṃ mamañca vasamānayin"ti. #[20] Bandhataṃ gāḷhabandhananti gāḷhabandhanaṃ bandhantānaṃ tesaṃ kāraṇikapurisānaṃ. Rājakiriyāni atthi meti mayā rañño vattabbāni rājakiccāni atthi. Tasmā rañño dassetha maṃ khippanti tesaṃ ahaṃ evaṃ vacanaṃ avacaṃ. @Footnote: 1 Ma. jaṭilahīḷitānaṃ hīḷitajaṭilānaṃ

--------------------------------------------------------------------------------------------- page223.

#[21] Rañño dassayiṃsu, pāpassa pāpasevinoti attanā pāpasīlassa lāmakācārassa kūṭatāpasassa sevanato pāpasevino rañño maṃ dassayiṃsu. Disvāna taṃ saññāpesinti taṃ mama pitaraṃ kururājānaṃ passitvā "kasmā maṃ deva mārāpesī"ti vatvā tena "kasmā ca pana tvaṃ 1- mayhaṃ sāmikaṃ dibbacakkhutāpasaṃ gahapativādena samudācari. Idañcidañca vippakāraṃ karī"ti vutte "deva gahapatiññeva `gahapatī'ti vadantassa ko mayhaṃ doso"ti vatvā tassa nānāvidhāni mālāvacchāni ropetvā pupphapaṇṇaphalāphalādīni vikkiṇanaṃ hatthato cassa tāni devasikaṃ vikkiṇantehi mālākārapaṇṇikehi saddahāpetvā "mālāvatthupaṇṇavatthūni upadhārethā"ti vatvā paṇṇasālañcassa pavisitvā pupphādivikkiyaladdhaṃ kahāpaṇakabhaṇḍikaṃ 2- attano purisehi nīharāpetvā rājānaṃ saññāpesiṃ tassa kūṭatāpasabhāvaṃ jānāpesiṃ. Mamañca vasamānayinti tena saññāpanena "saccaṃ kho pana kumāro vadati, ayaṃ kūṭatāpaso pubbe appiccho viya hutvā idāni mahāpariggaho jāto"ti yathā tasmiṃ nibbinno mama vase vattati, evaṃ rājānaṃ mama vasamānesiṃ. Tato mahāsatto "evarūpassa bālassa rañño santike vasanato himavantaṃ pavisitvā pabbajituṃ yuttan"ti cintetvā rājānaṃ āpucchi "na me mahārāja idha vāsena attho, anujānātha maṃ pabbajissāmī"ti. Rājā "tāta mayā anupadhāretvāva te vadho āṇatto, khama mayhaṃ aparādhan"ti mahāsattaṃ khamāpetvā "ajjeva imaṃ rajjaṃ paṭipajjāhī"ti āha. Kumāro "deva kimatthi mānusakesu bhogesu, ahaṃ pubbe dīgharattaṃ dibbabhogasampattiyo anubhaviṃ, na tatthāpi me saṅgo, pabbajissāmevāhaṃ, na tādisassa bālassa paraneyyabuddhino santike vasāmī"ti vatvā taṃ ovadanto:- "anisamma kataṃ kammaṃ anavatthāya cintitaṃ bhesajjasseva vebhaṅgo vipāko hoti pāpako. @Footnote: 1 Ma. tathā hi pana tvaṃ 2 Sī. kahāpaṇamāsakabhaṇḍikaṃ

--------------------------------------------------------------------------------------------- page224.

Nisamma ca kataṃ kammaṃ sammāvatthāya cintitaṃ bhesajjasseva sampatti vipāko hoti bhadrako. Alaso gihī kāmabhogī na sādhu asaññato pabbajito na sādhu rājā na sādhu anisammakārī yo paṇḍito kodhano taṃ na sādhu. Nisamma khattiyo kayirā nānisamma disampati nisammakārino rāja yaso kitti ca vaḍḍhati. Nisamma daṇḍaṃ paṇayeyya issaro vegā kataṃ tappati bhūmipāla sammāpaṇīdhī ca narassa atthā anānutappā te bhavanti pacchā. Anānutappāni hi ye karonti vibhajja kammāyatanāni loke viññuppasatthāni sukhudrayāni bhavanti buddhānumatāni tāni. Āgacchuṃ dovārikā khaggabandhā 1- kāsāviyā hantuṃ 2- mamaṃ janinda mātuñca aṅkasmimahaṃ nisinno ākaḍḍhito sahasā tehi deva. @Footnote: 1 Sī. khaggahatthā 2 cha.Ma. hantu

--------------------------------------------------------------------------------------------- page225.

Kaṭukaṃ hi sambādhaṃ sukicchaṃ patto madhuraṃ piyaṃ jīvitaṃ laddha rāja kicchenahaṃ ajja vadhā pamutto 1- pabbajjamevābhimanohamasmī"ti 2- imāhi gāthāhi dhammaṃ desesi. Tattha anisammāti anupadhāretvā. Anavatthāyāti avavatthapetvā. Vebhaṅgoti vipatti. Vipākoti nipphatti. Asaññatoti asaṃvuto dussīlo. Paṇayeyyāti paṭṭhapeyya. Vegāti vegena sahasā. Sammāpaṇīdhī cāti sammāpaṇidhinā, yoniso ṭhapitena cittena katā narassa atthā pacchā anānutappā bhavantīti attho. Vibhajjāti imāni kātuṃ yuttāni, imāni ayuttānīti evaṃ paññāya vibhajjitvā. Kammāyatanānīti kammāni. Buddhānumatānīti paṇḍitehi anumatāni anavajjāni honti. Kaṭukanti dukkhaṃ asātaṃ sambādhaṃ sukicchaṃ maraṇabhayaṃ pattomhi. Laddhāti attano ñāṇabalena jīvitaṃ labhitvā. Pabbajjamevābhimanoti pabbajjābhimukhacitto evāhamasmi. Evaṃ mahāsattena dhamme desite rājā deviṃ āmantesi "devi tvaṃ puttaṃ nivattehī"ti devīpi kumārassa pabbajjameva rocesi. Mahāsatto mātāpitaro vanditvā "sace mayhaṃ doso atthi, taṃ khamathā"ti khamāpetvā mahājanaṃ āpucchitvā himavantābhimukho agamāsi. Gate ca pana mahāsatte mahājano kūṭajaṭilaṃ pothetvā jīvitakkhayaṃ pāpesi. Bodhisattopi sanāgarehi amaccaparisajjādīhi rājapurisehi assumukhehi anubandhiyamāno te nivattesi. Manussesu nivattesu manussavaṇṇenāgantvā devatāhi nīto satta pabbatarājiyo atikkamitvā himavante vissakammunā nimmitāya paṇṇasālāya isipabbajjaṃ pabbaji. Tena vuttaṃ:- [22] "so maṃ tattha khamāpesi mahārajjaṃ adāsi me sohaṃ tamaṃ dālayitvā pabbajiṃ anagāriyan"ti. @Footnote: 1 pāḷi. kicchenahaṃ ajja vadhāya mutto 2 khu.jā. 27/231-4/356-7

--------------------------------------------------------------------------------------------- page226.

Tattha tamaṃ dālayitvāti kāmādīnavadassanassa paṭipakkhabhūtaṃ sammohatamaṃ vidhamitvā. Pabbajinti upāgacchiṃ. Anagāriyanti pabbajjaṃ. [23] Idāni yadatthaṃ tadā taṃ rājissariyaṃ pariccattaṃ, taṃ dassetuṃ "na me dessan"ti osānagāthamāha. Tassattho vuttanayova. Evaṃ pana mahāsatte pabbajite yāva soḷasavassakālā rājakule paricārikavesena devatāyeva naṃ upaṭṭhahiṃsu. So tattha jhānābhiññāyo nibbattetvā brahmalokūpago ahosi. Tadā kuhako devadatto ahosi, mātā mahāmāyā, 1- mahārakkhitatāpaso sāriputtatthero, somanassakumāro lokanātho. Tattha yudhañjayacariyāyaṃ 2- vuttanayeneva dasa pāramiyo niddhāretabbā. Idhāpi nekkhammapāramī atisayavatīti sā eva desanaṃ āruḷhā. Tathā sattavassikakāle eva rājakiccesu samatthatā. Tassa tāpasassa kūṭajaṭilabhāvapariggaṇhanaṃ tena payuttena raññā vadhe āṇatte santāsābhāvo, rañño santikaṃ gantvā nānānayehi tassa sadosataṃ attano ca niraparādhataṃ mahājanassa majjhe pakāsetvā rañño ca paraneyyabuddhitaṃ bālabhāvañca paṭṭhapetvā tena khamāpitepi tassa santike vāsato rajjissariyato ca saṃvegmāpajjitvā nānappakāraṃ yāciyamānenapi hatthagataṃ rajjasiriṃ 3- kheḷapiṇḍaṃ viya chaḍḍetvā katthaci alaggacittena hutvā pabbajanaṃ pabbajitvā pavivekārāmena hutvā nacirasseva appakasirena jhānābhiññānibbattananti evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti. Somanassacariyāvaṇṇanā niṭṭhitā. ----------- @Footnote: 1 Ma. mātāpitaro rājakulāni ahesuṃ 2 khu.cariyā. 33/1-6/611-2 3 Sī. rājissariyaṃ


             The Pali Atthakatha in Roman Book 52 page 215-226. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=4760&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=52&A=4760&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=230              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9177              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11938              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11938              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]