ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

     Tattha tamaṃ dālayitvāti kāmādīnavadassanassa paṭipakkhabhūtaṃ sammohatamaṃ
vidhamitvā. Pabbajinti upāgacchiṃ. Anagāriyanti pabbajjaṃ.
     [23] Idāni yadatthaṃ tadā taṃ rājissariyaṃ pariccattaṃ, taṃ dassetuṃ "na me
dessan"ti osānagāthamāha. Tassattho vuttanayova.
     Evaṃ pana mahāsatte pabbajite yāva soḷasavassakālā rājakule paricārikavesena
devatāyeva naṃ upaṭṭhahiṃsu. So tattha jhānābhiññāyo nibbattetvā brahmalokūpago
ahosi. Tadā kuhako devadatto ahosi, mātā mahāmāyā, 1- mahārakkhitatāpaso
sāriputtatthero, somanassakumāro lokanātho.
     Tattha yudhañjayacariyāyaṃ 2- vuttanayeneva dasa pāramiyo niddhāretabbā. Idhāpi
nekkhammapāramī atisayavatīti sā eva desanaṃ āruḷhā. Tathā sattavassikakāle eva
rājakiccesu samatthatā. Tassa tāpasassa kūṭajaṭilabhāvapariggaṇhanaṃ tena payuttena
raññā vadhe āṇatte santāsābhāvo, rañño santikaṃ gantvā nānānayehi
tassa sadosataṃ attano ca niraparādhataṃ mahājanassa majjhe pakāsetvā rañño ca
paraneyyabuddhitaṃ bālabhāvañca paṭṭhapetvā tena khamāpitepi tassa santike vāsato
rajjissariyato ca saṃvegmāpajjitvā nānappakāraṃ yāciyamānenapi hatthagataṃ rajjasiriṃ 3-
kheḷapiṇḍaṃ viya chaḍḍetvā katthaci alaggacittena hutvā pabbajanaṃ pabbajitvā
pavivekārāmena hutvā nacirasseva appakasirena jhānābhiññānibbattananti
evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti.
                     Somanassacariyāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Ma. mātāpitaro rājakulāni ahesuṃ  2 khu.cariyā. 33/1-6/611-2  3 Sī. rājissariyaṃ



             The Pali Atthakatha in Roman Book 52 page 226. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=4990              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=52&A=4990              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=230              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9177              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11938              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11938              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]