ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page226.

Tattha tamaṃ dālayitvāti kāmādīnavadassanassa paṭipakkhabhūtaṃ sammohatamaṃ vidhamitvā. Pabbajinti upāgacchiṃ. Anagāriyanti pabbajjaṃ. [23] Idāni yadatthaṃ tadā taṃ rājissariyaṃ pariccattaṃ, taṃ dassetuṃ "na me dessan"ti osānagāthamāha. Tassattho vuttanayova. Evaṃ pana mahāsatte pabbajite yāva soḷasavassakālā rājakule paricārikavesena devatāyeva naṃ upaṭṭhahiṃsu. So tattha jhānābhiññāyo nibbattetvā brahmalokūpago ahosi. Tadā kuhako devadatto ahosi, mātā mahāmāyā, 1- mahārakkhitatāpaso sāriputtatthero, somanassakumāro lokanātho. Tattha yudhañjayacariyāyaṃ 2- vuttanayeneva dasa pāramiyo niddhāretabbā. Idhāpi nekkhammapāramī atisayavatīti sā eva desanaṃ āruḷhā. Tathā sattavassikakāle eva rājakiccesu samatthatā. Tassa tāpasassa kūṭajaṭilabhāvapariggaṇhanaṃ tena payuttena raññā vadhe āṇatte santāsābhāvo, rañño santikaṃ gantvā nānānayehi tassa sadosataṃ attano ca niraparādhataṃ mahājanassa majjhe pakāsetvā rañño ca paraneyyabuddhitaṃ bālabhāvañca paṭṭhapetvā tena khamāpitepi tassa santike vāsato rajjissariyato ca saṃvegmāpajjitvā nānappakāraṃ yāciyamānenapi hatthagataṃ rajjasiriṃ 3- kheḷapiṇḍaṃ viya chaḍḍetvā katthaci alaggacittena hutvā pabbajanaṃ pabbajitvā pavivekārāmena hutvā nacirasseva appakasirena jhānābhiññānibbattananti evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti. Somanassacariyāvaṇṇanā niṭṭhitā. ----------- @Footnote: 1 Ma. mātāpitaro rājakulāni ahesuṃ 2 khu.cariyā. 33/1-6/611-2 3 Sī. rājissariyaṃ


             The Pali Atthakatha in Roman Book 52 page 226. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=4990&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=52&A=4990&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=230              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9177              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11938              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11938              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]