ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page306.

Ahosi. Mātāpitūnaṃ cakkhūni uppajjiṃsu. Iti mahāsattassa arogatā, mātāpitūnañca cakkhupaṭilābho, aruṇuggamanaṃ, tesaṃ catunnampi assameyeva avaṭṭhānanti 1- sabbaṃ ekakkhaṇeyeva ahosi. Atha mahāsatto raññā saddhiṃ paṭisanthāraṃ katvā "dhammaṃ cara mahārājā"ti- ādinā 2- dhammaṃ desetvā uttarimpi ovaditvā pañca sīlāni adāsi. So tassa ovādaṃ sirasā paṭiggahetvā vanditvā bārāṇasiṃ gantvā dānādīni puññāni katvā saggaparāyaṇo ahosi. Bodhisattopi saddhiṃ mātāpitūhi abhiññāsamāpattiyo nibbattetvā āyupariyosāne brahmalokūpago ahosi. Tadā rājā ānandatthero ahosi, devadhītā uppalavaṇṇā, sakko anuruddho, pitā mahākassapatthero, mātā bhaddakāpilānī, sāmapaṇḍito lokanātho. Tassa heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā visapītena sallena dakkhiṇapassena pavisitvā vāmapassato vinivijjhanavasena viddhopi kiñci kāyavikāraṃ akatvā udakaghaṭassa bhūmiyaṃ nikkhipanaṃ, vadhake aññātepi ñāte viya cittavikārābhāvo, piyavacanena samudācāro, mātāpituupaṭṭhānapuññato mayhaṃ parihānīti anusocanamattaṃ, aroge jāte rañño kāruññaṃ mettañca upaṭṭhāpetvā dhammadesanā, ovādadānanti evamādayo guṇānubhāvā vibhāvetabbāti. Suvaṇṇasāmacariyāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 52 page 306. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=6792&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=52&A=6792&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9412              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12193              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12193              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]