ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page205.

Cittavicittaṭṭhena ekova dhammo cittaṃ, rāsaṭṭhena ceva vedayitaṭṭhena ca ekova dhammo vedanākkhandho, rāsaṭṭhena sañjānanaṭṭhena ca ekova dhammo saññākkhandho, rāsaṭṭhena abhisaṅkharaṇaṭṭhena ca ekova dhammo saṅkhārakkhandho, rāsaṭṭhena cittavicittaṭṭhena ca ekova dhammo viññāṇakkhandho, vijānanaṭṭhena ceva heṭṭhā vuttaāyatanaṭṭhena ca ekameva manāyatanaṃ, vijānanaṭṭhena adhipatiyaṭṭhena ca ekameva manindriyaṃ, vijānanaṭṭhena sabhāvasuññatanissattaṭṭhena ca ekova dhammo manoviññāṇadhātu nāma hoti, na avasesā dhammā. 1- Ṭhapetvā pana cittaṃ yathāvuttena atthena avasesā sabbepi dhammā ekaṃ dhammāyatanameva ekā ca dhammadhātuyeva hotīti. "ye vā pana tasmiṃ samaye"ti iminā pana appanāvārena idhāpi heṭṭhā vuttā yevāpanakā saṅgahitāva. Yathā ca idha, evaṃ sabbattha. Ito paraṃ hi ettakampi na vicārayissāma, niddesapaṭiniddesavāresu heṭṭhā vuttanayeneva attho veditabboti. Saṅgahavāro niṭṭhito. Koṭṭhāsavārotipi etasseva nāmaṃ. ----------------


             The Pali Atthakatha in Roman Book 53 page 205. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5135&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=53&A=5135&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=848              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=403              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=403              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]