ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page224.

Hoti, tasmā pītiyā ca samatikkamā vitakkavicārānañca vūpasamāti ayamattho daṭṭhabbo. Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa maggaparidīpanatthaṃ vaṇṇabhaṇanatthañca etaṃ vuttaṃ. "vitakkavicārānañca vūpasamā"ti hi vutte idaṃ paññāyati "nūna 1- vitakkavicāravūpasamo maggo imassa jhānassā"ti. Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ "pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānā"ti 2- evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti, tadadhigamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi vitakkavicārānaṃ vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti, tenāyamattho vutto "pītiyā ca samatikkamā vitakkavicārānañca vūpasamā"ti. Upekkhako ca viharatīti ettha upapattito ikkhatīti upekkhā, samaṃ passati, apakkhapatitāva hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya samannāgatattā tatiyajjhānasamaṅgī "upekkhako"ti vuccati. Upekkhā pana dasavidhā hoti chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā viriyupekkhā saṅkhārupekkhā vedanupekkhā vipassanupekkhā tatramajjhattupekkhā jhānupekkhā pārisuddhiupekkhāti. Tattha yā "idha khīṇāsavo 3- bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno"ti 4- evamāgatā khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā, ayaṃ chaḷaṅgupekkhā nāma. Yā pana "upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī"ti 5- evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ brahmavihārupekkhā nāma. @Footnote: 1 Ma. nanu 2 Ma.Ma. 13/132/106 3 cha.Ma. bhikkhave @4 aṅ. catukka. 21/195/223, khu. mahā. 29/90 (purābhedasuttaniddesa), @khu.cūḷa. 30/18/69, khu. paṭi. 31/17/424 @5 dī.Sī. 9/556/246, Ma.Ma. 13/20/15

--------------------------------------------------------------------------------------------- page225.

Yā pana "upekkhāsambojjhaṅgaṃ bhāveti vivekanissitan"ti 1- evamāgatā sahajātadhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ bojjhaṅgupekkhā nāma. Yā pana "kālena kālaṃ upekkhānimittaṃ manasikarotī"ti 2- evamāgatā anaccāraddhanātisithilaviriyasaṅkhātā upekkhā, ayaṃ viriyupekkhā nāma. Yā ca "kati saṅkhārupekkhā samādhivasena 3- uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti? aṭṭha saṅkhārupekkhā samādhivasena uppajjanti, dasa saṅkhārupekkhā vipassanāvasena uppajjantī"ti 4- evamāgatā nīvaraṇādi- paṭisaṅkhāsantiṭṭhanā gahaṇe majjhattākārabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma. Yā pana "yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagatan"ti 5- evamāgatā adukkhamasukhasaññitā 6- upekkhā, ayaṃ vedanupekkhā nāma. Yā pana "yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī"ti 7- evamāgatā vicinane majjhattabhūtā upekkhā, ayaṃ vipassanupekkhā nāma. Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā upekkhā, ayaṃ tatramajjhattupekkhā nāma. Yā "upekkhako ca viharatī"ti 8- evamāgatā aggasukhepi tasmiṃ apakkhapātajananī upekkhā, ayaṃ jhānupekkhā nāma. Yā pana "upekkhāsatipārisuddhiṃ catutthaṃ jhānan"ti 9- evamāgatā sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ pārisuddhiupekkhā nāma. Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhiupekkhā ca atthato ekā, tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassā ayaṃ bhedo. @Footnote: 1 Ma.mū. 12/27/16, Ma.Ma. 13/247/222 2 aṅ. tika. 20/103/250 3 cha.Ma. samathavasena @4 khu.paṭi. 31/57/66 5 abhi. 34/157/48 6 cha.Ma. adukkhamasukhasaṅkhātā @7 Ma.u. 14/71/52 8 dī.Sī. 9/98/37, Ma.mū. 12/173/134, abhi. 34/165/52

--------------------------------------------------------------------------------------------- page226.

Ekassāpi sato sattassa kumārayuvatherasenāpatirājādivasena 1- bhedo viya, tasmā tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo. Yattha vā pana bojjhaṅgupekkhā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā. Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi ekībhāvo. Paññāeva hi sā kiccavasena dvidhā bhinnā, yathā hi purisassa sāyaṇhaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake 2- nippannaṃ disvā "sappo nukho no"ti avalokentassa sovatthikattayaṃ disvā nibbematikassa "sappo na sappo"ti vicinane majjhattatā hoti, evameva yā āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ vipassanupekkhā. Yathā pana tassa purisassa ajapadadaṇḍakena gāḷhaṃ sappaṃ gahetvā "kintāhaṃ imaṃ sappaṃ aviheṭhento attānañca iminā aḍaṃsāpento muñceyyan"ti muñcanākārameva pariyesato gahaṇe majjhattatā hoti, evameva yā lakkhaṇattayassa diṭṭhattā āditte viya tayo bhave passato saṅkhāraggahaṇe majjhattatā, ayaṃ saṅkhārupekkhā. Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā vicinanaggahaṇesu majjhattasaṅkhātena kiccena dvidhā bhinnāti. Viriyupekkhā pana vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnāevāti. Iti 3- imāsu dasasu upekkhāsu jhānupekkhā idha adhippetā. Sā majjhattalakkhaṇā, anābhogarasā, abyāpārapaccupaṭṭhānā, pītivirāgapadaṭṭhānāti. Etthāha "nanu cāyaṃ atthato tatramajjhattupekkhāva hoti, sā ca paṭhamadutiyajjhānesupi atthi, tasmā tatrāpi `upekkhako ca viharatī'ti evamayaṃ vattabbā siyā, sā kasmā na vuttā"ti. Aparibyattakiccattā. 4- Aparibyattaṃ hi tassā tattha kiccaṃ vitakkādīhi abhibhūtattā, idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti. @Footnote: 1 Ma. kumārayuvavuḍḍha...., visuddhi. 1/206 paṭhavīkasiṇaniddesa 2 Ma. thusakoṭṭhāse @3 cha.Ma. iti-saddo na dissati 4 cha.Ma. aparibyattakiccato

--------------------------------------------------------------------------------------------- page227.

Niṭṭhitā "upekkhako ca viharatī"ti etassa sabbaso atthavaṇṇanā. Idāni sato ca sampajānoti ettha saratīti sato. Sampajānātīti sampajāno. Iti puggalena sati ca sampajaññañca vuttaṃ. Tattha saraṇalakkhaṇā sati, apammussanarasā, ārakkhapaccupaṭṭhānā, asammohalakkhaṇaṃ sampajaññaṃ, tīraṇarasaṃ, pavicayapaccupaṭṭhānaṃ. Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi, muṭṭhassatissa hi asampajānassa upacāramattampi na sampajjati, pageva appanā, oḷārikattā pana tesaṃ jhānānaṃ bhūmiyaṃ viya purisassa cittassa gati sukhāva hoti, abyattaṃ tattha satisampajaññakiccaṃ. Oḷārikaṅgappahānena pana sukhumattā imassa jhānassa purisassa khuradhārāyaṃ viya satisampajaññakiccapariggahitāyeva cittassa gati icchitabbāti idheva vuttaṃ. Kiñci bhiyyo:- yathā dhenupako vaccho dhenuto apanīto arakkhiyamāno punadeva dhenuṃ upagacchati, evamidaṃ tatiyajjhānasukhaṃ pītito apanītaṃ 1- taṃ satisampajaññārakkhena arakkhiyamānaṃ punadeva pītiṃ upagaccheyya, pītisampayuttameva siyā. Sukhe vāpi sattā sārajjanti. Idañca atimadhuraṃ sukhaṃ, tato paraṃ sukhābhāvā. Satisampajaññānubhāvena panettha sukhe asārajjanā hoti, no aññathāti imampi atthavisesaṃ dassetuṃ idamidheva vuttanti veditabbaṃ. Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ, yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena rūpena rūpakāyo phuṭṭho, 2- yassa phuṭṭhattā jhānavuṭṭhitopi sukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento "sukhañca kāyena paṭisaṃvedetī"ti āha. Idāni yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgipuggalaṃ buddhādayo ariyā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāsenti, @Footnote: 1 cha.Ma. apanītampi 2 cha.Ma. phuṭo 3 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page228.

Pasaṃsantīti adhippāyo. Kinti? upekkhako satimā sukhavihārīti. Taṃ tatiyajjhānaṃ upasampajja viharatīti evamettha yojanā veditabbā. Kasmā pana taṃ te evaṃ pasaṃsantīti? pasaṃsārahato. Ayaṃ hi yasmā Atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhiyatīti. 1- Yathā ca pīti na uppajjati, evaṃ upaṭṭhitassatitāya satimā. Yasmā ca ariyakantaṃ ariyajanasevitameva asaṅkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti, tasmā pasaṃsāraho. Iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsārahahetubhūte 2- guṇe pakāsentā "upekkhako satimā sukhavihārī"ti evaṃ pasaṃsantīti veditabbaṃ. Tatiyanti gaṇanānupubbato tatiyaṃ, idaṃ tatiyaṃ samāpajjatītipi tatiyaṃ. Tasmiṃ samaye phasso hotītiādīsu jhānapañcake pītipadampi parihīnaṃ. Tassāpi vasena savibhattikāvibhattikapadavinicchayo veditabbo. Koṭṭhāsavārepi "duvaṅgikaṃ jhānaṃ hotī"ti āgataṃ. Sesaṃ dutiyajjhānasadisamevāti. Tatiyajjhānaṃ niṭṭhitaṃ. ----------- Catutthajjhānavaṇṇanā [165] Catutthajjhānaniddese sukhassa ca pahānā, dukkhassa ca pahānāti kāyikasukhassa ca kāyikadukkhassa ca pahānā. Pubbevāti tañca kho pubbeva, na catutthajjhānakkhaṇe. Somanassadomanassānaṃ atthaṅgamāti cetasikasukhassa cetasikadukkhassa cāti imesaṃ dvinnaṃ pubbeva atthaṅgamā, pahānā icceva vuttaṃ hoti. Kadā pana nesaṃ pahānaṃ hoti? catunnaṃ jhānānamupacārakkhaṇe. Somanassaṃ hi catutthajjhānassa upacārakkhaṇeyeva pahīyati, dukkhadomanassasukhāni paṭhamadutiyatatiyajjhānānaṃ upacārakkhaṇesu. Evametesaṃ pahānakkamena avuttānaṃ indriyavibhaṅge 3- pana indriyānaṃ uddesakkameneva idhāpi vuttānaṃ sukhadukkhasomanassadomanassānaṃ pahānaṃ veditabbaṃ. @Footnote: 1 cha.Ma. iti-saddo na dissati 2 cha.Ma. pasaṃsāhetubhūte abhi. 35/219-224/145-160

--------------------------------------------------------------------------------------------- page229.

Yadi panetāni tassa tassa jhānassa upacārakkhaṇeyeva pahīyanti, atha kasmā "kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? idha bhikkhave bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati. Etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Kattha cuppannaṃ domanassindriyaṃ. Sukhindriyaṃ. Somanassindriyaṃ aparisesaṃ nirujjhati? idha bhikkhave bhikkhu sukhassa ca Pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati. Ettha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatī"ti 1- evaṃ jhānesveva nirodho vuttoti? atisayanirodhattā. Atisayanirodho hi tesaṃ paṭhamajjhānādīsu, na nirodhoyeva. Nirodhoyeva pana upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānassupacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānupacāre pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittūpaghāte ca sati uppajjati, vitakkavicārābhāve ca neva uppajjati. Yattha pana uppajjati, tattha vitakkavicārabhāve. Appahīnāeva ca dutiyajjhānupacāre vitakkavicārāti tatthassa siyā uppatti appahīnapaccayattā, 2- na tveva dutiyajjhāne pahīnapaccayattā. Tathā tatiyajjhānupacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānappaṇītarūpaphuṭṭhakāyassa siyā uppatti. Na tveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhāti. Tathā catutthajjhānupacāre pahīnassāpi somanassindriyassa āsannattā appanāppattāya upekkhāyābhāvena sammā anatikkantattā ca siyā uppatti, na tveva catutthajjhāne. Tasmāeva ca "etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī"ti tattha tattha aparisesaggahaṇaṃ katanti. @Footnote: 1 saṃ.Ma. 19/510/190 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page230.

Etthāha "athevaṃ tassa tassa jhānassupacāre pahīnāpi etā vedanā idha kasmā samāhatā"ti. Sukhaggahaṇatthaṃ. Yā hi ayaṃ "adukkhamasukhan"ti ettha adukkhamasukhā vedanā vuttā, sā sukhumā dubbiññeyyā, na sakkā sukhena gahetuṃ, tasmā yathā nāma duṭṭhassa yathā vā tathā vā upasaṅkamitvā gahetuṃ asakkuṇeyyassa goṇassa gahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati, athekekaṃ nīharanto paṭipāṭiyā āgataṃ "ayaṃ so, gaṇhatha nan"ti tampi gāhāpayati. Evameva bhagavā 1- sukhaggahaṇatthaṃ sabbāpi etā samāharīti. Evaṃ hi samāhatā etā dassetvā "yaṃ neva sukhaṃ na dukkhaṃ na somanassaṃ na domanassaṃ, ayaṃ adukkhamasukhā vedanā"ti sakkā hoti esā gāhāyituṃ. Apica adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti veditabbā. Sukhadukkhappahānādayo hi tassā paccayā. Yathāha "cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā, idhāvuso bhikkhu sukhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā .pe. Catutthaṃ jhānaṃ upasampajja viharati. Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā"ti. 2- Yathā vā aññattha pahīnāpi sakkāyadiṭṭhiādayo tatiyamaggassa vaṇṇabhaṇanatthaṃ tattha pahīnāti 3- vuttā, evaṃ 4- vaṇṇabhaṇanatthaṃ tassa jhānassa tā 4- idha vuttāti veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ dassetumpetā vuttāti veditabbā. Etāsu hi sukhaṃ somanassassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassa paccayo, domanassaṃ dosassa. Sukhādighātena ca 5- sappaccayā rāgadosā hatāti atidūre hontīti. Adukkhamasukhanti dukkhābhāvena adukkhaṃ, sukhābhāvena asukhaṃ. Etenettha dukkhasukhapaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti, na dukkhasukhābhāvamattaṃ. Tatiyavedanā @Footnote: 1 Ma. evametassā 2 Ma.mū. 12/173/134 3 Ma.Ma. 13/130/105 @4-4 cha.Ma. vaṇṇabhaṇanatthampetassa jhānassetā 5 cha.Ma. cassa

--------------------------------------------------------------------------------------------- page231.

Nāma adukkhamasukhā, upekkhātipi vuccatīti. 1- Sā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā, majjhattarasā, avibhūtapaccupaṭṭhānā, sukhanirodhapadaṭṭhānāti veditabbā. Upekkhāsatipārisuddhinti upekkhāya janitasatipārisuddhiṃ. Imasmiṃ hi jhāne suparisuddhā sati, yā cassā satiyā pārisuddhi, sā upekkhāya katā, na aññena. Tasmā etaṃ "upekkhāsatipārisuddhī"ti vuccati. Vibhaṅgepi vuttaṃ "ayaṃ sati imāya upekkhāya visadā hoti parisuddhā pariyodātā, tena vuccati "upekkhāsatipārisuddhī"ti. 2- Yāya ca upekkhāya ettha sati pārisuddhi hoti, sā atthato tatramajjhattatāti veditabbā. Na kevalañcettha tāya satiyeva parisuddhā, apica kho sabbepi sampayuttadhammā, satisīsena pana desanā vuttā. Tattha kiñcāpi ayaṃ upekkhā heṭṭhāpi tīsu jhānesu vijjati, yathā pana divā suriyappabhābhibhavā sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā alābhā divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā, evamayampi tatramajjhattupekkhācandalekhā vitakkādipaccanīkadhammatejābhibhavā sabhāgāya ca upekkhāvedanārattiyā appaṭilābhā vijjamānāpi paṭhamādijjhānabhedesu aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya sahajātāpi satiādayo aparisuddhāva honti. Tasmā tesu ekampi "upekkhāsati- pārisuddhī"ti na vuttaṃ. Idha pana vitakkādipaccanīkadhammatejābhibhavābhāvā sabhāgāya ca upekkhāvedanārattiyā paṭilābhā ayaṃ tatramajjhattupekkhācandalekhā ativiya parisuddhā, tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi satiādayo parisuddhā honti pariyodātā. Tasmā idameva "upekkhāsatipārisuddhī"ti vuttanti veditabbaṃ. Catutthanti gaṇanānupubbato 3- catutthaṃ, idaṃ catutthaṃ samāpajjatītipi catutthaṃ. Phasso hotītiādīsu phassapañcake tāva vedanāti upekkhāvedanā veditabbā. @Footnote: 1 cha.Ma. vuccati 2 abhi. 35/487/284 3 cha.Ma. gaṇanānupubbatā

--------------------------------------------------------------------------------------------- page232.

Jhānapañcakaindriyaṭṭhakesu pana "upekkhā hoti, upekkhindriyaṃ hotī"ti 1- vuttameva. Sesāni tatiye parihīnapadāni idhāpi parihīnāneva. Koṭṭhāsavārepi duvaṅgikaṃ jhānanti upekkhācittekaggatāvaseneva veditabbaṃ. Sesaṃ sabbaṃ tatiyasadisamevāti. Catukkanayo niṭṭhito. -----------


             The Pali Atthakatha in Roman Book 53 page 224-232. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5610&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=53&A=5610&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1279              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=877              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]