ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

     Iminā khattiyosmītiādīsu iminā chattena vā khaggena vā abhisekasenāmaccādinā
vā khattiyo ahanti evaṃ purimanayeneva attho veditabbo. Imināti padamattameva hi
ettha viseso.
     Yathā so khattiyotiādīsupi imināti vuttapadameva viseso. Tasmā tassa vasena
yathā khattiyo, evaṃ ahampi iminā khaggena vā chattena vā abhisekasenāmaccādinā
vā khattiyoti evaṃ yojetvā sabbapadesu attho veditabbo. Iminā niccosmīti
pañcakkhandhe anavakāriṃ karitvā rūpādīsu ekameva dhammaṃ ahanti gahetvā
iminā khaggena vā chattena vā ahaṃ nicco dhuvoti maññati. Ucchedadiṭṭhiyampi
eseva nayo. Sesaṃ sabbattha  vuttanayeneva veditabbaṃ.
     Iti evarūpāni atītāni chattiṃsāti ekekassa puggalassa atīte chattiṃsa.
Anāgatāni chattiṃsāti ekekasseva anāgate chattiṃsa. Paccuppannāni chattiṃsāti
ekekassa vā puggalassa yathālābhavasena bahunnaṃ vā paccuppanne chattiṃsa.
Sabbasattānaṃ pana ekaṃseneva  atīte  chattiṃsa, anāgate  chattiṃsa, paccuppanne
chattiṃsāti veditabbāni. Anantā hi asadisataṇhāmānadiṭṭhibhedā sattā. Aṭṭhasataṃ
taṇhāvicaritaṃ 1- hotīti ettha pana aṭṭhasatasaṅkhātaṃ taṇhāvicaritaṃ hotīti evamettha
attho veditabbo. 2- Sesaṃ sabbattha uttānatthamevāti.
                       Taṇhāvicaritaniddesavaṇṇanā.
                           ----------



             The Pali Atthakatha in Roman Book 54 page 561. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=13166              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=13166              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1033              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=13600              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10704              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10704              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]