ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page226.

Yathā cāyaṃ catutthacatukke 1- soḷasavārappabhedo avijjāmūlako paṭhamanayo etasmiṃ paṭhamākusalacitte pakāsito, evaṃ saṅkhāramūlakādayo aṭṭha nayāpi veditabbā, pāli pana saṅkhittā. Evameva tasmiṃ paṭhamākusalacitteyeva nava nayā chattiṃsa catukkāni catucattāḷīsādhikañca vārasataṃ hotīti veditabbā. 2- [280] Idāni imināva nayena sesākusalacittesupi paccayākāraṃ dassetuṃ katame dhammā akusalātiādimāraddhaṃ. Tattha yasmā diṭṭhivippayuttesu taṇhāpaccayā upādānaṃ natthi, tasmā upādānaṭṭhāne upādānaṃ viya daḷhanipātinā adhimokkhena padaṃ pūritaṃ. Domanassasahagatesu ca yasmā vedanāpaccayā taṇhāpi natthi, tasmā taṇhāṭṭhāne taṇhā viya balavakilesena paṭighena padaṃ pūritaṃ, upādānaṭṭhāne adhimokkheneva. Vicikicchāsampayutte pana yasmā sanniṭṭhānābhāvato adhimokkhopi natthi, tasmā taṇhāṭṭhāne balavakilesabhūtāya vicikicchāya padaṃ pūritaṃ, upādānaṭṭhānaṃ parihīnameva. Uddhaccasampayutte pana yasmā adhimokkho atthi, tasmā taṇhāṭṭhāne balavakilesena uddhaccena padaṃ pūritaṃ, upādānaṭṭhāne adhimokkheneva. Sabbattheva ca visesamattaṃ dassetvā pāli saṅkhittā. Yo cāyaṃ viseso dassito, tattha kevalaṃ adhimokkhaniddesova apubbo. Sesaṃ heṭṭhā āgatameva. Adhimokkhaniddese pana adhimuccanavasena adhimokkho. Adhimuccati vā tena ārammaṇe cittaṃ nibbicikicchatāya sanniṭṭhānaṃ gacchatīti adhimokkho. Adhimuccanākāro adhimuccanā. Tassa cittassa tasmiṃ vā ārammaṇe adhimuttatāti tadadhimuttatā. Sabbacittesu ca paṭhamacitte vuttanayeneva nayacatukkavārappabhedo veditabbo. Kevalañhi vicikicchāsampayutte upādānamūlakassa nayassa abhāvā aṭṭha nayā dvattiṃsa catukkāni aṭṭhavīsādhikañca vārasataṃ hotīti. Akusalaniddesavaṇṇanā. -------- @Footnote: 1 cha. catucatukko 2 cha.Ma. veditabbaṃ


             The Pali Atthakatha in Roman Book 54 page 226. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=5332&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=5332&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=291              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=4108              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3903              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3903              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]