ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page308.

Satiyā samannāgato puggalo kāyānupassī nāma. Vedanaṃ pariggaṇhitvā. Cittaṃ pariggaṇhitvā. Dhamme pariggaṇhitvā āgatassa vipassanāsampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma. Evantāva desanā puggale tiṭṭhati. Kāye pana subhanti vipallāsappahānā kāyapariggāhikā sati maggena samijjhatīti kāyānupassanā nāma. Vedanāya sukhanti vipallāsappahānā vedanāpariggāhikā sati maggena samijjhatīti vedanānupassanā nāma. Citte niccanti vipallāsappahānā cittapariggāhikā sati maggena samijjhatīti cittānupassanā nāma. Dhammesu attāti vipallāsappahānā dhammapariggāhikā sati maggena samijjhatīti dhammānupassanā nāma. Iti ekāva maggasampayuttā sati catukiccasādhanaṭṭhena cattāri nāmāni labhati. Tena vuttaṃ "lokuttaramaggakkhaṇe pana ekacitteyeva labbhantī"ti. Suttantabhājanīyavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 54 page 308. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=7306&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=7306&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=431              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=5874              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=5208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=5208              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]