ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page406.

[648] Sabbadhiādiniddese yasmā tīṇipi etāni padāni sabbasaṅgāhikāni, tasmā nesaṃ ekatova atthaṃ dassetuṃ sabbena sabbantiādi vuttaṃ. Tassa attho heṭṭhā vuttoyeva. [650] Vipulādiniddese yasmā yaṃ appanāppattaṃ hutvā anantasattapharaṇavasena vipulaṃ, taṃ niyamato bhūmivasena mahaggataṃ hoti. Yañca mahaggataṃ, taṃ appamāṇagocaravasena appamāṇaṃ. Yaṃ appamāṇaṃ, taṃ paccatthikavighātavasena averaṃ. Yañca averaṃ, taṃ vihatabyāpajjhatāya abyāpajjhaṃ. Tasmā "yaṃ vipulaṃ taṃ mahaggatan"tiādi vuttaṃ. Avero abyāpajjhoti cettha liṅgavipariyāyena vuttaṃ. Manena vā saddhiṃ yojanā kātabbā:- yaṃ appamāṇaṃ cittaṃ, so avero mano. Yo avero, so abyāpajjhoti. Apicettha heṭṭhimaṃ heṭṭhimaṃ padaṃ uparimassa uparimassa uparimaṃ uparimaṃ vā heṭṭhimassa heṭṭhimassa atthotipi veditabbaṃ. 1- [653] Seyyathāpi nāma ekaṃ puggalaṃ duggataṃ durupetanti idampi karuṇāya vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Evarūpasmiñhi puggale balavakāruñañaṃ uppajjati. Tattha duggatanti dukkhena samaṅgībhāvaṃ gataṃ. Durupetanti kāyaduccaritādīhi upetaṃ, gatikulabhogādivasena vā tamabhāve ṭhito puggalo duggalo, kāyaduccaritādīhi upetattā tamaparāyanabhāve ṭhito durupetoti evamettha attho veditabbo. [663] Ekaṃ puggalaṃ piyaṃ manāpanti idampi muditāya vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Tattha gatikulabhogādivasena jotibhāve ṭhito piyo, kāyasucaritādīhi upetattā jotiparāyanabhāve ṭhito manāpoti daṭṭhabbo. [673] Neva manāpaṃ na amanāpanti idampi upekkhāya vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Tattha mittabhāvaṃ asampattatāya neva manāpo, amittabhāvaṃ asampattatāya na amanāpoti veditabbo. Sesamettha yaṃ vattababaṃ siyā, taṃ sabbaṃ heṭṭhā cittuppādakaṇḍe 2- vuttameva. Bhāvanāvidhānampi etesaṃ kammaṭṭhānānaṃ visuddhimagge vitthārato kathitamevāti. Suttantabhājanīyavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. veditabbo 2 saṅgaṇī.A. 1/251/247


             The Pali Atthakatha in Roman Book 54 page 406. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=9596&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=9596&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=741              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=8980              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=7443              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=7443              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]