ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page561.

Sahajātavippayuttavasena purejātavippayuttavasenāti 1- yattha yattha yathā yathā yattakāni vissajjanāni labbhanti, tattha tattha tathā tathā tāni sabbāni sallakkhetabbāni. Tathā paccanīyādīsu anulomavasena vāruddharaṇaṃ, anulomato laddhavārānaṃ paccanīyato gaṇanā, paccayasaṃsandanaṃ, anulomapaccanīye paccanīyānulome ca suddhikesu ceva saṃsandanavasena ca pavattesu 2- hetumūlakādīsu labbhamānavāragaṇanānaṃ labbhamānatā, alabbhamānānaṃ alabbhamānatāti 2- sabbaṃ heṭṭhā vuttanayavasena 3- veditabbaṃ. Yathā cettha, evaṃ ito paresupi tikadukesu. Paṭṭhānappakaraṇañhi pālitova anantamapparimāṇaṃ, tassa padapaṭipāṭiyā atthaṃ vaṇṇayissāmīti paṭipannassa atidīghāyukassāpi āyu nappahoti. Na cassa ekadesaṃ vaṇṇetvā sesamhi nayato dassiyamāne na sakkā attho jānituṃ, tasmā ito paraṃ ettakampi avatvā sesesu tikadukesu heṭṭhā avuttappakārattā yaṃ yaṃ avassaṃ vattabbaṃ, taṃ tadeva vakkhāma. Yampana avatvā gamissāma, taṃ pālinayeneva veditabbanti. Vipākattikavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 561. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12675&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=12675&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]