ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                 5. Pañcamanaya asaṅgahitenaasaṅgahitapadavaṇṇanā
     [193] Idāni asaṅgahitenaasaṅgahitapadaṃ bhājetuṃ rūpakkhandhenātiādi
āraddhaṃ. Tattha yaṃ khandhādīhi asaṅgahitena khandhādivasena asaṅgahitaṃ, puna tasseva
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati    2 cha.Ma. saddekadesaṃ  3 cha.Ma. uddhaṃ puna
@4 gocchakapadā etthāti padacchedoti yojanā   5 cha.Ma. saddadhātu   6 cha.Ma...... vaseneva

--------------------------------------------------------------------------------------------- page16.

Khandhādīhi asaṅgahaṃ pucchitvā vissajjanaṃ kataṃ, taṃ pañcakkhandhaggāhakesu dukkhasaccādīsu viññāṇena saddhiṃ sukhumarūpaggāhakesu anidassanāppaṭighādīsu ca padesu na yujjati. Tādisena hi padena nibbānaṃ khandhasaṅgahamattaṃ na gaccheyya. Sesā khandhādīhi asaṅgahitadhammā nāma natthi, tasmā tathārūpāni padāni imasmiṃ vāre na gahitāni. Yāni pana pañcakkhandhe viññāṇañca sukhumarūpena saddhiṃ ekato na dīpenti, tāni idha gahitāni. Tesaṃ idamuddānaṃ:- "sabbe khandhā tathāyatana- dhātuyo saccato tayo indriyānipi sabbāni tevīsati paṭiccato. Parato soḷasa padā tecattāḷīsakattike 1- gocchake sattati dve ca satta cūḷantare padā. Mahantare padā vuttā aṭṭhārasa tato paraṃ aṭṭhāraseva ñātabbā sesā idha na bhāsitā"ti. Pañhā panettha sadisavissajjanānaṃ vasena samodhānetvā katehi saddhiṃ sabbepi catuttiṃsa honti. Tattha yaṃ pucchāya uddhaṭaṃ padaṃ, tadeva yehi khandhādīhi asaṅgahitaṃ, te dhamme sandhāya ekena khandhenātiādi vuttaṃ. Tatrāyaṃ nayo:- rūpakkhandhena hi cattāro khandhā nibbānañca khandhasaṅgahena asaṅgahitā. Āyatanadhātusaṅgahena pana ṭhapetvā viññāṇaṃ avasesā saṅgahitāti viññāṇameva tīhipi khandhasaṅgahādīhi asaṅgahitaṃ nāma. Puna tena viññāṇena saddhiṃ nibbānena cattāro khandhā khandhādisaṅgahena asaṅgahitā. Te sabbepi puna viññāṇeneva khandhādisaṅgahena asaṅgahitāti ekena khandhena @Footnote: 1 cha.Ma. tecattālīsakaṃ tike

--------------------------------------------------------------------------------------------- page17.

Ekenāyatanena sattahi dhātūhi asaṅgahitā nāma honti. Athavā yadetaṃ rūpakkhandhena viññāṇameva tīhi khandhādisaṅgahehi asaṅgahitaṃ, tehipi viññāṇadhammehi te rūpadhammāva tīhi saṅgahehi asaṅgahitā. Puna te rūpadhammā viññāṇeneva tīhi saṅgahehi asaṅgahitā. Viññāṇañca khandhato eko viññāṇakkhandho hoti, āyatanato ekaṃ manāyatanaṃ, dhātuto satta viññāṇadhātuyo, tasmā "ekena khandhenā"tiādi vuttaṃ. Iminā upāyena sabbattha yaṃ pucchāya uddhaṭaṃ padaṃ, tadeva yehi dhammehi khandhādivasena asaṅgahitaṃ, tesaṃ dhammānaṃ vasena khandhādayo veditabbā. Tattha 1- dutiyapañho tāva rūpaviññāṇānaṃ vasena veditabbo. 1- Vedanādayo hi rūpaviññāṇeheva khandhādisaṅgahena asaṅgahitā, te ca dve khandhā, ekādasāyatanāni, sattarasa dhātuyo honti. [195] Tatiyapañhe viññāṇaṃ rūpādīhi catūhi asaṅgahitanti tesaṃ vasena khandhādayo veditabbā. [196] Catutthapañhe cakkhvāyatanaṃ vedanādīhi catūhīti iminā nayena sabbattha khandhādayo veditabbā. Pariyosāne "rūpañca dhammāyatanan"ti uddānagāthāya dassitadhammāyeva aññenākārena saṅkhipitvā dassitāti. Asaṅgahitenaasaṅgahitapadavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 55 page 15-17. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=317&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=317&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=189              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=771              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=814              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=814              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]