ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

     Anāgatapañhe tasmiṃ khaṇe maggañāṇassa abhāvā paṭikkhipati. Dutiyaṃ puṭṭho
"agamā rājagahaṃ buddho"ti 1- anāgatāya bodhiyā buddhabhāvaṃ 2- maññamāno
paṭijānāti. Bodhikaraṇīyaṃ karotīti puṭṭho tasmiṃ khaṇe kiccābhāvena paṭikkhipati.
Dutiyaṃ puṭṭho yadi na kareyya, buddhoti na vucceyya. Yasmā avassaṃ karissati,
tasmā karotiyeva nāmāti paṭijānāti. Puna lesokāsaṃ adatvā puṭṭho paṭikkhipati.
Paccuppannapañho saddhiṃ saṃsandanāya uttānatthova.
     [399] Tisso bodhiyā ekato katvā puṭṭho sabbaññutañāṇaṃ sandhāya
tīhipi buddhoti vattabbabhāvato paṭijānāti. Puna tīhīti puṭṭho sabbāsaṃ
ekakkhaṇe abhāvā paṭikkhipati. Dutiyaṃ puṭṭho atītānāgatapaccuppannassa
sabbaññutañāṇassa vasena paṭijānāti. Puna lesokāsaṃ adatvā satataṃ samitanti
puṭṭho paṭikkhipati.
     Na vattabbaṃ bodhiyāti pucchā paravādissa, bodhiyā abhāvakkhaṇe
abuddhabhāvāpattito paṭiññā sakavādissa. Nanu bodhipaṭilābhāti pañhe pana
yasmiṃ santāne bodhisaṅkhātaṃ maggañāṇaṃ uppannaṃ, tattha buddhoti sammatisabbhāvato
paṭiññā tasseva. Tassa adhippāyaṃ ajānitvā hañcīti laddhiṭṭhapanā paravādissa.
Idānissa asallakkhaṇaṃ pākaṭaṃ kātuṃ bodhipaṭilābhā buddhoti bodhiyā buddhoti
pucchā sakavādissa. Tassattho "kinte yasmā bodhipaṭilābhā buddho, tasmā
bodhiyā buddho"ti. Itaro "bodhipaṭilābho nāma bodhiyā uppajjitvā niruddhāyapi
santāne uppannabhāvoyeva, bodhi nāma maggakkhaṇe ñāṇan"ti imaṃ vibhāgaṃ
asallakkhentova puna paṭijānāti. Tato sakavādinā bodhipaṭilābhā bodhīti
puṭṭho vacanokāsaṃ alabhanto paṭikkhipatīti.
                    Bodhiyābuddhotikathāvaṇṇanā niṭṭhitā.
                 Iti imā tissopi kathā uttarāpathakānaṃyeva.
                          ------------
@Footnote: 1 khu.su. 25/411/413   2 Ma. bodhibhāvaṃ



             The Pali Atthakatha in Roman Book 55 page 205. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4597              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=4597              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]