ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page210.

Sasambhārapaṭhavīpi nimittapaṭhavīpi paṭhavīdevatāpi sabbā paṭhavīyeva, tāsu paṭhavīti ñāṇaṃ viparītaṃ na hoti. Anicce niccantiādivipariyeso pana viparītañāṇaṃ nāma, kinte idaṃ ettakesu 1- aññataran"ti codetuṃ anicce niccantiādimāha. Itaro vipallāsalakkhaṇābhāvaṃ sandhāya paṭikkhipati, paṭhavīnimittaṃ sandhāya paṭijānāti. Kusalanti sekkhaputhujjanānaṃ ñāṇaṃ sandhāya vuttaṃ. Atthi arahatoti pañhesupi vipallāsalakkhaṇābhāveneva 2- paṭikkhipati, paṭhavīnimittaṃ sandhāya paṭijānāti. Sabbeva paṭhavī hotīti 3- sabbantaṃ paṭhavīkasiṇaṃ lakkhaṇapaṭhavīyeva hotīti pucchati. Sakavādī tathā abhāvato paṭikkhipati. Nanu paṭhavī atthi, atthi ca koci paṭhaviṃ paṭhavito samāpajjatīti pucchā sakavādissa. Tassattho:- nanu nimittapaṭhavī atthi, atthi ca koci taṃ paṭhaviṃ paṭhavitoyeva samāpajjati, na āpato vā na tejato vāti. Paṭhavī atthītiādi "yaṃ 4- yathā atthi, taṃ tathā samāpajjantassa ñāṇaṃ viparītaṃ hoti, nibbānaṃ atthi, tampi samāpajjantassa sabbavipariyesasamugghātanaṃ maggañāṇampi te viparītaṃ hotū"ti dassanatthaṃ vuttanti. Viparītakathāvaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 55 page 210. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4713&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=4713&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]