ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page224.

Sakavādissa, annādīni viya so na sakkā dātunti paṭikkhepo itarassa. Puna daḷhaṃ katvā puṭṭhe "abhayaṃ detī"ti suttavasena paṭiññā tasseva. Phassapañhādīsu pana phassaṃ 1- detītiādivohāraṃ apassanto paṭikkhipateva. [479] Aniṭṭhaphalantiādi acetasikassa dhammassa dānabhāvadīpanatthaṃ vuttaṃ. Na hi acetasiko annādidhammo āyatiṃ vipākaṃ deti, iṭṭhaphalabhāvaniyāmatthaṃ panetaṃ vuttanti veditabbaṃ. Ayampi hettha adhippāyo:- yadi acetasiko annādidhammo dānaṃ bhaveyya, hitacittena aniṭṭhaṃ akantaṃ bhesajjaṃ dentassa nimbabījādīhi viya nimbādayo aniṭṭhameva phalaṃ nibbatteyya. Yasmā panettha hitapharaṇacāgacetanā dānaṃ, tasmā aniṭṭhepi deyyadhamme dānaṃ iṭṭhaphalameva hotīti. Evaṃ paravādinā cetasikadhammassa dānabhāve patiṭṭhāpite sakavādī itarena pariyāyena deyyadhammassa dānabhāvaṃ sādhetuṃ dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatātiādimāha. Paravādī pana cīvarādīnaṃ iṭṭhavipākataṃ apassanto paṭikkhipati. Suttasādhanaṃ paravādīvādepi yujjati sakavādīvādepi, na pana ekenatthena. Deyyadhammo iṭṭhaphaloti iṭṭhaphalabhāvamattameva paṭikkhittaṃ. Tasmā tena hi na vattabbanti ettha iṭṭhaphalabhāveneva na vattabbatā yujjati, dātabbaṭṭhena pana deyyadhammo dānameva. Dvinnañhi dānānaṃ saṅkarabhāvamocanatthameva ayaṃ kathāti. Dānakathāvaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 55 page 224. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5031&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=5031&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]