ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                    9. Nayathācittassavācātikathāvaṇṇanā
     [564] Idāni nayathācittassa vācātikathā nāma  hoti. Tattha yasmā koci
aññaṃ bhaṇissāmīti aññaṃ bhaṇati, tasmā nayathācittassa vācā cittānurūpā
@Footnote: 1 dī.pā. 11/148/89

--------------------------------------------------------------------------------------------- page247.

Cittānugatikā na hoti, vināpi cittena pavattatīti yesaṃ laddhi seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi taṃsamuṭṭhāpakaṃ cittaṃ na siyā, phassādayopi tasmiṃ khaṇe na siyun"ti codetuṃ aphassakassātiādimāha. Na bhaṇitukāmotiādīsu yasmā aññaṃ bhaṇissāmīti aññaṃ bhaṇantopi bhaṇitukāmoyeva nāma hoti, tasmā na hevanti paṭikkhipati. [565] Nanu atthi koci aññaṃ bhaṇissāmītiādīsu cīvaranti bhaṇitukāmo cīranti bhaṇeyya. Tattha aññaṃ bhaṇitukāmatācittaṃ, aññaṃ bhaṇanacittaṃ, iti pubbabhāgacittena asadisattā nayathācitto 1- nāma hoti, tenassa kevalaṃ anāpatti nāma hoti, na pana cīranti vacanasamuṭṭhāpakacittaṃ natthi, iti acittakā sā vācāti atthaṃ sandhāya paṭikkhipati. Iminā udāharaṇena "nayathācittassa vācā"ti patiṭṭhāpitāpi appatiṭṭhāpitāva hotīti. Nayathācittassavācātikathāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 246-247. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5557&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=5557&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]