ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page250.

3. Pañcaviññāṇasamaṅgissamaggabhāvanākathāvaṇṇanā [576] Idāni pañcaviññāṇasamaṅgissa maggabhāvanākathā 1- nāma hoti. Tattha yesaṃ "cakkhunā rūpaṃ disvā na nimittaggāhī hotī"ti suttaṃ nissāya "pañcaviññāṇasamaṅgissa atthi maggabhāvanā"ti laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "sace tassa maggabhāvanā atthi, pañcaviññāṇagatikena vā maggena maggagatikehi vā pañcaviññāṇehi bhavitabbaṃ, na ca tāni maggagatikāni anibbānārammaṇattā alokuttarattā ca, na maggo pañcaviññāṇagatiko tesaṃ lakkhaṇena asaṅgahitattā"ti codetuṃ nanu pañcaviññāṇā uppannavatthukātiādimāha. Tatrāyamadhippāyo:- yadi pañcaviññāṇasamaṅgissa maggabhāvanā siyā, yena manoviññāṇena maggo sampayutto, tampi pañcaviññāṇasamaṅgissa siyā. Evaṃ sante yadidaṃ "pañcaviññāṇā uppannavatthukā"tiādi lakkhaṇaṃ vuttaṃ, taṃ evaṃ avatvā "../../bdpicture/chaviññāṇā"ti vattabbaṃ siyā. Tathā pana avatvā "pañcaviññāṇā"tveva vuttaṃ, tasmā na vattabbaṃ "pañcaviññāṇasamaṅgissa atthi maggabhāvanā"ti. Yasmā cettha ayameva adhippāyo, tasmā sakavādī taṃ lakkhaṇaṃ paravādiṃ sampaṭicchāpetvā no ca vata re vattabbe pañcaviññāṇasamaṅgissa atthi maggabhāvanāti āha. Aparo nayo:- pañcaviññāṇā uppannavatthukā, maggo avatthukopi hoti. Te ca uppannārammaṇā, maggo navattabbārammaṇo. Te purejātavatthukāva, maggo avatthukopi. Te purejātārammaṇā, maggo apurejātārammaṇo. Te ajjhattikavatthukāva, maggo avatthukopi hoti. Te ca rūpādivasena bahiddhārammaṇā, maggo nibbānārammaṇo. Te aniruddhaṃ vatthuṃ nissayaṃ katvā pavattanato asambhinnavatthukā, maggo avatthukopi. Te aniruddhāneva rūpādīni ārabbha pavattanato @Footnote: 1 cha.Ma. maggakathā

--------------------------------------------------------------------------------------------- page251.

Asambhinnārammaṇā, maggo nibbānārammaṇo. Te nānāvatthukā, maggo avatthuko vā ekavatthuko vā. Te nānārammaṇā, maggo ekārammaṇo. Te attano attanova rūpādigocare pavattanato na aññamaññassa gocaravisayaṃ paccanubhonti, maggo rūpādīsu ekampi gocaraṃ na karoti. Te kiriyāmanodhātuṃ purecārikaṃ katvā uppajjanato na asamannāhārā na amanasikārā uppajjanti, maggo nirāvajjanova. Te sampaṭicchannādīhi vokiṇṇā uppajjanti, maggassa vokāroyeva natthi. Te aññamaññaṃ pubbacarimabhāvena uppajjanti, maggassa tehi saddhiṃ purimapacchimatāva natthi tesaṃ anuppattikāle tikkhavipassanāsamaye tesaṃ anuppattidese āruppepi ca uppajjanato. Te sampaṭicchannādīhi antaritattā na aññamaññassa samanantarā uppajjanti, maggassa sampaṭicchannādīhi antaritabhāvova natthi. Tesaṃ aññatra abhinipātā ābhogamattampi kiccaṃ natthi, maggassa kilesasamugghātanaṃ kiccanti. Yasmā cettha ayamadhippāyo, 1- tasmā sakavādī imehākārehi paravādiṃ maggassa apañcaviññāṇa- gatikabhāvaṃ sampaṭicchāpetvā no ca vata ne vattabbe pañcaviññāṇasamaṅgissa atthi maggabhāvanāti āha. [577] Suññataṃ ārabbhāti "yathā lokuttaramaggo suññataṃ nibbānaṃ ārabbha, lokiyo suddhasaṅkhārapuñjaṃ ārabbha uppajjati, kinte evaṃ cakkhu- viññāṇan"ti pucchati. Itaro "cakkhuñca paṭicca rūpe cā"ti vacanato paṭikkhipati. Dutiyaṃ puṭṭho "na nimittaggāhī"ti vacanato yaṃ tattha animittaṃ, tadeva suññatanti sandhāya paṭijānāti. Cakkhuñca paṭiccāti pañhadvayepi eseva nayo. [578-579] Cakkhuviññāṇaṃ atītānāgataṃ ārabbhāti ettha ayamadhippāyo:- manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviñañāṇañca atītānāgatampi ārabbha @Footnote: 1 cha.Ma. ayampi adhippāyo

--------------------------------------------------------------------------------------------- page252.

Uppajjati, kinte evaṃ cakkhuviññāṇampīti. Phassaṃ ārabbhātiādīsupi eseva nayo. Cakkhunā rūpaṃ disvā na nimittaggāhīti ettha javanakkhaṇe na nimittaggāhitā vuttā, na cakkhuviññāṇakkhaṇe. Tasmā lokiyamattampi sandhāyetaṃ asādhakanti. Pañcaviññāṇasamaṅgissamaggabhāvanākathāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 55 page 250-252. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5628&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=5628&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]