ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       11. Kammūpacayakathāvaṇṇanā
     [737] Idāni kammūpacayakathā nāma hoti. Tattha yesaṃ kammūpacayo nāma
kammato añño cittavippayutto abyākato anārammaṇoti laddhi seyyathāpi
andhakānañceva samitiyānañca, te sandhāya aññaṃ kammanti pucchā sakavādissa,
paṭiññā itarassa. Atha naṃ "yadi kammato añño kammūpacayo, phassāditopi
aññena phassūpacayādinā bhavitabban"ti codetuṃ añño phassotiādimāha. Itaro
laddhiyā abhāvena paṭikkhipati.
     [738-739] Kammena sahajātoti pañhesu cittavippayuttaṃ sandhāya
paṭikkhipati, cittasampayuttaṃ sandhāya paṭijānāti. Kusaloti 1- pañhesu vippayuttaṃ
sandhāya paṭikkhipati, sampayuttaṃ sandhāya paṭijānāti. 1-  Parato akusaloti pañhesupi
eseva nayo.
     [740] Sārammaṇoti puṭṭho pana ekantaṃ anārammaṇameva icchati,
tasmā paṭikkhipati. Cittaṃ bhijjamānanti yadā cittaṃ bhijjamānaṃ hoti, tadā kammaṃ
bhijjatīti attho. Bhummatthe vā paccattaṃ, citte bhijjamāneti attho. Ayameva vā
pāṭho. Tattha yasmā sampayutto bhijjati, vippayutto na bhijjati, tasmā
paṭijānāti ceva paṭikkhipati ca.
     [741] Kammamhi kammūpacayoti kamme sati kammūpacayo kamme vā
patiṭṭhite  kammūpacayo, kammūpacayatova vipāko nibbattati. Tasmiṃ pana kamme
@Footnote: 1-1 cha.Ma. pañhesupi cittavippayuttaṃ sandhāya paṭijānāti
Niruddhe yāva aṅkuruppādā bījaṃ viya yāva vipākuppādā kammūpacayo tiṭṭhatītissa
laddhi, tasmā paṭijānāti. Taññeva kammaṃ, so kammūpacayo, so kammavipākoti
yasmā kammamhi kammūpacayo, so ca yāva vipākuppādā tiṭṭhatītissa laddhi,
tasmā naṃ tesaṃ tiṇṇampi ekattaṃ pucchati. Vipāko sārammaṇoti idaṃ vipāko
viya vipākadhammadhammopi ārammaṇapaṭibaddhoyevāti codanatthaṃ pucchati. Itaro pana
laddhivasena ekaṃ paṭijānāti, ekaṃ paṭikkhipati. Paṭilomepi eseva nayo.
Sesamettha yathāpālimeva niyyātīti.
                      Kammūpacayakathāvaṇṇanā niṭṭhitā.
                       Paṇṇarasamo vaggo niṭṭhito.
                       Tatiyo paṇṇāsako samatto.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 283-284. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6378              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=6378              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]