ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page357.

Gahetabbaṃ. Catuvokāre pana taṇhāvippayuttassa phalasamāpatticittassa uppādakkhaṇe ekampi saccaṃ nuppajjatīti 1- idaṃ idha na gahetabbaṃ. Tesaṃ dukkhasaccañcāti tasmiñhi khaṇe taṇhaṃ ṭhapetvā sesaṃ dukkhasaccaṃ nāma hotīti sandhāyetaṃ vuttaṃ. Maggassa uppādakkhaṇepi eseva nayo. Tattha pana rūpameva dukkhasaccaṃ nāma, sesā maggasampayuttakā dhammā saccavinimuttā, teneva kāraṇena "āruppe maggassa uppādakkhaṇe tesaṃ maggasaccaṃ uppajjati no ca tesaṃ dukkhasaccaṃ uppajjatī"ti vuttaṃ. Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ tatthāti tesaṃ tasmiṃ upapattikkhaṇe ca taṇhāvippayutta- cittuppattikkhaṇe cāti evamettha khaṇavasena okāso veditabbo. Aññesupi evarūpesu eseva nayo. Anabhisametāvīnanti catusaccapaṭivedhasaṅkhātaṃ abhisamayaṃ appattasattānaṃ. Abhisametāvīnanti abhisamitasaccānanti. Iminā nayamukhena sabbattha atthavinicchayo veditabbo. Pavattivāravaṇṇanā niṭṭhitā. ------------ 3. Pariññāvāravaṇṇanā [165-170] Pariññāvāre pana ñātapariññā tīraṇapariññā pahāna- pariññāti tissopettha pariññāyo labbhanti. Yasmā ca lokuttaradhammesu pariññā nāma natthi, tasmā idha dve saccāni gahitāni. Tattha dukkhasaccaṃ parijānātīti ñātatīraṇapariññāvasena vuttaṃ. Samudayasaccaṃ pajahatīti ñātapahānapariññāvasena. Iti imāsaṃ pariññānaṃ vasena sabbappadesu attho veditabboti. Pariññāvāravaṇṇanā niṭṭhitā. Saccayamakavaṇṇanā samattā. ------------ @Footnote: 1 cha.Ma. iti-saddo na dissati


             The Pali Atthakatha in Roman Book 55 page 357. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=8035&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=8035&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=527              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2672              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2731              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2731              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]