ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page405.

Tattha dhammatoti:- imesu hi paccayesu hetupaccayo tāva nāmarūpadhammesu nāmadhammekadeso. Ārammaṇapaccayo saddhiṃ paññattiyā ca abhāvena sabbepi nāmarūpadhammā. Adhipatipaccaye sahajātādhipati nāmadhammekadeso. Tathā kammajhāna- maggapaccayā. Ārammaṇādhipati sabbepi garukātabbā ārammaṇadhammā. Anantarasamanantara- pacchājātāsevanavipākasampayuttanatthivigatapaccayā nāmadhammāva. Nibbānassa asaṅgahitattā nāmadhammekadesotipi vattuṃ vaṭṭati. Purejātapaccayo rūpekadeso. Sesā yathālābhavasena nāmarūpadhammāti evaṃ tāvettha dhammato viññātabbo vinicchayo. Kālatoti:- paccuppannāva hontettha paccayā dasa pañca ca atītāeva pañceko te kāle dvepi nissito tayo tikālikā ceva vimuttā cāpi kālatoti. Etesu hi hetupaccayo sahajātaaññamaññanissayapurejātapacchājātavipāka- āhāraindriyajhānamaggasampayuttavippayuttaatthiavigatapaccayoti ime paṇṇarasa paccayā paccuppannadhammāva honti. Anantarapaccayo samanantarāsevananatthivigatapaccayoti ime pañca atītāyeva honti. Eko pana kammapaccayova 1- te paccuppannātīte dvepi kāle nissito hoti. Sesā ārammaṇapaccayo adhipatipaccayo upanissaya- paccayoti ime tayo paccayā tekālikāpi honti, ime tayo 2- paññattiyā saddhiṃ nibbānassa saṅgahitattā kālavinimuttāpīti evamettha kālatopi viññātabbo vinicchayo. Nānappakārabhedato paccayuppannatoti imesaṃ pana dvinnaṃ padānaṃ attho niddesavāre āvibhavissatīti. Paccayuddesavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. va-saddo na dissati 2 cha.Ma. "ime tayo"ti pāṭho na dissati


             The Pali Atthakatha in Roman Book 55 page 405. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9122&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=9122&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]