ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

page58.

Yena pana akusalaṃ bahuṃ kataṃ hoti, kusalaṃ mandaṃ, so taṃ kusalaṃ nissāya khattiyakule vā brāhmaṇakule vā nibbatti. Atha naṃ akusalakammaṃ kāṇaṃpi karoti khujjaṃpi pīṭhasappiṃpi karoti. 1- So rajjassa va anaraho hoti, abhisittakāle vā evaṃbhūto bhoge paribhuñjituṃ na sakkoti. Aparassa maraṇakāle dve balavamallā viya te dvepi kusalākusalakammāni upaṭṭhahanti. Tesu akusalañce balavataraṃ hoti. Taṃ kusalaṃ paṭibāhitvā tiracchānayoniyaṃ nibbattāpeti. Kusalakammampi pavattivedanīyaṃ hoti. Tamenaṃ maṅgalahatthiṃ vā karoti maṅgalassaṃ vā maṅgalaasubhaṃ vā. So taṃ sampattiṃ anubhavati. Idaṃ sandhāya vuttaṃ "sukhadukkhapaṭisaṃvedī hotī"ti. Bodhipakkhiyadhammabhāvanāvaṇṇanā [138] Sattannaṃ bodhipakkhiyānanti "cattāro satipaṭṭhānā"ti ādikoṭṭhāsavasena sattannaṃ, paṭipāṭiyā pana sattatiṃsāya bodhipakkhiyadhammānaṃ. Bhāvanamanvāyāti bhāvanaṃ anugantvā, paṭipajjitvāti attho. Parinibbāyatīti kilesaparinibbānena parinibbāti. 2- Iti bhagavā cattāro vaṇṇe dassetvā vinivattetvā paṭividdhacatusaccaṃ khīṇāsavameva devamanussesu seṭṭhaṃ katvā dasseti. 3- [140] Idāni tamevatthaṃ lokasammatassa brahmunopi vacanadassanānusārena daḷhaṃ katvā dassento imesaṃ hi vāseṭṭha catunnaṃ vaṇṇānanti ādimāha. "brahmunā cesā"ti 4- ādi ambaṭṭhasutte vitthāritaṃ. Iti bhagavā ettakena iminā kathāmaggena seṭṭhacchedakavādameva dassetvā suttantaṃ vinivattetvā arahattanikūṭena desanaṃ niṭṭhapesi. Attamanā vāseṭṭhabhāradvājāti vāseṭṭhabhāradvājasāmaṇerāpi hi attamanā 5- tuṭṭhamanā "sādhu sādhū"ti bhagavato bhāsitaṃ abhinandiṃsu. Idameva suttantaṃ āvajjantā anumajjantā saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti. Aggaññasuttavaṇṇanā niṭṭhitā ----------- @Footnote: 1 cha.Ma., i. karotīti saddo na dissati 2 cha.Ma. parinibbāyati @3 cha.Ma., i. dassesi 4 cha.Ma., i. brahmunāpesā 5 cha.Ma., i. sakamanā


             The Pali Atthakatha in Roman Book 6 page 58. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=1434&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=6&A=1434&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=1703              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=1803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=1803              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]