ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

page253.

Buddhabalaṃ dīpetvā appaṭivattiyaṃ sīhanādaṃ nadati. Sāvakabhāsitoti vutte okappanā na hoti, jinabhāsitoti vutte hoti, tasmā jinabhāsitaṃ katvā devamanussānaṃ okappanaṃ imasmiṃ suttante uppādessāmī"ti. Tato vuṭṭhāya sādhukāraṃ adāsi. Tena vuttaṃ "athakho bhagavā vuṭṭhahitvā āyasmantaṃ sāriputtaṃ āmantesi, sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta bhikkhūnaṃ saṅgītipariyāyaṃ abhāsī"ti. Tattha saṅgītipariyāyanti sāmaggiyā kāraṇaṃ. Idaṃ vuttaṃ hoti "sādhu kho tvaṃ sāriputta mama sabbaññutañāṇena saṃsanditvā bhikkhūnaṃ sāmaggīrasaṃ 1- abhāsī"ti. Samanuñño satthā ahosīti anumodanena samanuñño ahosi. Ettakena ayaṃ suttanto jinabhāsito nāma jāto. Desanāpariyosāne imaṃ suttantaṃ manasikarontā te bhikkhū arahattaṃ pāpuṇiṃsūti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya saṅgītisuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 6 page 253. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=6405&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=6&A=6405&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=4501              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=4742              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=4742              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]