ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

     [171] Khattiyakaññā vātiādi aparittena vipulena kusalena gahitapaṭisandhikaṃ
vatthālaṅkārādīni labhanaṭṭhāne nibbattaṃ dassetuṃ vuttaṃ. Paṇṇarasavassuddesikāti
paṇṇarasavassavayā. Dutiyapadepi eseva nayo. Vayapadesaṃ kasmā gaṇhati?
vaṇṇasampattiṃ dassanatthaṃ. Mātugāmassa hi duggatakule nibbattassāpi ekasmiṃ 1-
kāle thokaṃ kokaṃ vaṇṇāyatanaṃ pasīdati. Purisānaṃ pana vīsativassapañcavīsativassakāle
pasannaṃ hoti. Nātidīghātiādīhi chadosavirahitaṃ sarīrasampattiṃ dīpeti. Vaṇṇanibhāti
vaṇṇāyeva. 2-
     Jiṇṇanti jarājiṇṇaṃ. Gopānasivaṅkanti gopānasī viya vaṅkaṃ. Bhogganti
bhaggaṃ, imināpissa vaṅkabhāvameva dīpeti. Daṇḍaparāyananti daṇḍapaṭissaraṇaṃ
daṇḍadutiyaṃ. Pavedhamānanti kampamānaṃ. Āturanti jarāturaṃ. Khaṇḍadantanti
jiṇṇabhāvena khaṇḍitadantaṃ. Palitakesanti paṇḍarakesaṃ. Vilūnanti luñcitvā
gahitakesaṃ viya khallātaṃ. Khalitasiranti mahākhallātasīsaṃ. Valinanti sañjātavaliṃ.
Tilakāhatagattanti setakāḷatilakehi vikiṇṇasarīraṃ. Ābādhikanti byādhikaṃ. Dukkhitanti
dukkhappattaṃ.
     Bāḷhagilānanti adhimattagilānaṃ. Sīvathikāya chaḍḍitanti āmakasusāne
pātitaṃ. Sesamettha satipaṭṭhāne vuttameva. Idhāpi nibbānaṃyeva chandarāgavinayo.
     [173] Neva tasmiṃ samaye attabyābādhāyāti tasmiṃ samaye attanopi
dukkhatthāya na ceteti. Abyāpajjhaṃyevāti niddukkhameva.
     [174] Yaṃ bhikkhave vedanā aniccāti bhikkhave yasmā vedanā aniccā,
tasmā ayaṃ aniccādiākārova vedanāya ādīnavoti attho, nissaraṇaṃ
vuttappakāramevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahādukkhakkhandhasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 cha.Ma. etasmiṃ           2 cha.Ma. vañṇoyeva



             The Pali Atthakatha in Roman Book 7 page 383. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=9796              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=7&A=9796              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=2784              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=3380              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=3380              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]