ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page67.

Nāma natthi. Sāvakaṃpi mahāti vadanto satthupaṭibhāgoti vadeyya, ito paraṃ tassa mahantabhāvakathā nāma natthi. Iccāyasmā puṇṇo ekapadeneva theraṃ candamaṇḍalaṃ āhacca ṭhapento viya ukkhipi. Ettakaṃpi no nappaṭibhāseyyāti paṭisambhidāpattassa appaṭibhāṇaṃ nāma natthi. Yā panāyaṃ upamā āhaṭā, taṃ na āhareyyāma, atthameva katheyyāma. Upamāhi ajānantānaṃ āhariyatīti ayamettha adhippāyo. Aṭṭhakathāyaṃ pana idaṃpi paṭikkhipitvā upamā nāma buddhānaṃpi santike āhariyati, theraṃ panesa apacāyamāno evamāhāti. Anumassa anumassa pucchitāti dasakathāvatthūni ogāhetvā ogāhetvā pucchitā. Kiṃ pana pañhassa pucchanaṃ bhāriyaṃ, udāhu vissajjananti. Uggahetvā pucchanaṃ no bhāriyaṃ, vissajjanaṃ pana bhāriyaṃ. Sahetukaṃ vā sakāraṇaṃ katvā pucchanaṃpi vissajjanaṃpi bhāriyameva. Samanumodiṃsūti samacittā hutvā anumodiṃsu. Iti yathānusandhināva desanā niṭṭhitāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya rathavinītasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 8 page 67. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=1712&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=1712&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=4938              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=5829              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=5829              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]