ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page1.

Papañcasūdanī nāma majjhimanikāyaṭṭhakathā majjhimapaṇṇāsakavaṇṇanā ---------- namo tassa bhagavato arahato sammāsambuddhassa. 1. Gahapativagga 1 kandarakasuttavaṇṇanā [1] Evamme sutanti kandarakasuttaṃ. Tattha campāyanti evaṃnāmake nagare. Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu campakarukkhāva ussannā ahesuṃ, tasmā campāti saṅkhaṃ agamāsi. Gaggarāya pokkharaṇiyā tīreti tassa campakanagarassa 1- avidūre gaggarāya nāma rājamahesiyā khanitattā gaggarāti laddhavohārā pokkharaṇī atthi, tassā tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ mahantaṃ campakavanaṃ, tasmiṃ bhagavā kusumagandhasugandhe campakavane viharati. Taṃ sandhāya "gaggarāya pokkharaṇiyā tīre"ti vuttaṃ. Mahatā bhikkhusaṃghena saddhinti adassitaparicchedena mahantena bhikkhusaṃghena saddhiṃ. Pessoti tassa nāmaṃ. Hatthārohaputtoti hatthācariyaputto. 2- Kandarako ca paribbājakoti kandarakoti evaṃnāmo channaparibbājako. Abhivādetvāti chabbaṇṇānaṃ ghanabuddharasmīnaṃ antaraṃ pavisitvā pasannalākhārase nimmujjamāno viya siṅgisuvaṇṇavaṇṇaṃ dussavaraṃ pasāretvā sasīsaṃ pārupamāno viya vaṇṇagandhasampannaṃ campakapupphapilandhanaṃ 3- sirasā sampaṭicchanto viya sinerupādaṃ upagacchanto puṇṇacando viya bhagavato cakkalakkhaṇapaṭimaṇḍite allattakavaṇṇaphullapadumasassirike pāde vanditvāti attho. Ekamantaṃ nisīdīti chanisajjadosavirahite ekasmiṃ okāse nisīdi. @Footnote: 1 cha.Ma. campānagarassa 2 cha.Ma. hatthācariyassa putto @3 cha.Ma. vaṇṇagandhasampannacampakapupphāni

--------------------------------------------------------------------------------------------- page2.

Tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtaṃyevāti 1- attho. Tattha hi ekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā natthi, sabbeva 2- bhagavato ceva gāravena attano ca sikkhitasikkhatāya aññamaññaṃ vigatasallāpā antamaso ukkāsitasaddaṃpi akarontā sunikhātaindakhīlā viya nivātaṭṭhāne sannisinnamahāsamuddaudakaṃ viya kāyenapi niccalā manasāpi avikkhittā rattavalāhakā viya sinerukūṭaṃ bhagavantaṃ parivāretvā nisīdiṃsu. Paribbājakassa evaṃ sannisinnaṃ parisaṃ disvā mahantaṃ pītisomanassaṃ uppajji, uppannaṃ ca 3- pana antohadayasmiṃyeva sannidahituṃ 4- asakkonto piyasamudācāraṃ 5- samuṭṭhāpesi. Tasmā acchariyaṃ bho gotamātiādimāha. 6- Tassa andhassa pabbatārohanaṃ viya niccaṃ na hotīti acchariyaṃ. Ayaṃ tāva tantinayo. 7- Ayaṃ pana aṭṭhakathānayo, 8- accharānaṃ yoganti 8- acchariyaṃ, accharaṃ paharituṃ yuttanti attho. Abhūtapubbabhūtanti abbhūtaṃ. Ubhayampetaṃ vimhayāvahassetaṃ adhivacanaṃ. Taṃ panetaṃ garahaacchariyaṃ pasaṃsāacchariyanti duvidhaṃ hoti. Tattha "acchariyaṃ moggallāna abbhūtaṃ moggallāna, yāva bāhāgahaṇāpi nāma so moghapuriso āgamissatī"ti 9- idaṃ garahaacchariyaṃ nāma. "acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma cittuppādaṃpi *- parisodhessasī"ti 10- idaṃ pasaṃsāacchariyaṃ nāma, idhāpi idameva adhippetaṃ, ayañhi pasaṃsanto evamāha. Yāvañcidanti ettha idanti nipātamattaṃ. Yāvāti pamāṇaparicchedo, yāva sammāpaṭipādito, yattakena pamāṇena sammāpaṭipādito, na sakkā tassa vaṇṇetuṃ 11- athakho acchariyamevetaṃ abbhūtamevetanti vuttaṃ hoti. Etaparamaṃyevāti evaṃ sammāpaṭipādito esa bhikkhusaṃgho tassāpi bhikkhusaṃghassa paramoti etaparamo, taṃ etaparamaṃ. Yathā ayaṃ paṭipādito evaṃ paṭipāditaṃ katvā paṭipādesuṃ, na ito bhiyyoti attho. Dutiyanaye evaṃ paṭipādessanti, na ito bhiyyoti yojetabbaṃ. Tattha @Footnote: 1 cha.Ma. tuṇhībhūtamevāti 2 cha.Ma. sabbe 3 cha.Ma. ca-saddo na dissati @4 Sī. sannisīdetuṃ 5 cha.Ma. piyasamuddāhāraṃ 6 cha.Ma. acchariyaṃ bhotiādimāha @7 cha.Ma. saddanayo 8-8 cha.Ma. accharāyogganti @9 cha.Ma. āgamessatīti, vinaYu. cūḷa. 7/373/205, aṅ. aṭṭhaka. 23/110(20)/209 (syā) @* pāḷi. cittuppādamattaṃpi 10 aṅ. sattaka. 23/50/66 (syā) @11 cha.Ma. vaṇṇe vattuṃ

--------------------------------------------------------------------------------------------- page3.

Paṭipāditoti abhisamācārikavattaṃ ādiṃ katvā sammā apaccanīkapaṭipattiyaṃ yojito. Atha kasmā ayaṃ paribbājako atītānāgate buddhe dasseti, kimassa tiyaddhajānanañāṇaṃ atthīti. Natthi, nayaggāhepi pana ṭhatvā 1- "yenākārena ayaṃ bhikkhusaṃgho sannisinno danto vinīto upasanno, atītabuddhāpi etaparamaṃyeva katvā paṭipajjāpesuṃ, anāgatabuddhāpi paṭipajjāpessanti, natthi ito uttari paṭipādanā"ti maññamāno anubuddhiyā evamāha. [2] Evametaṃ kandarakāti pāṭiekko anusandhi. Bhagavā kira taṃ sutvā "kandaraka tvaṃ bhikkhusaṃghaṃ upasantoti vadasi, imassa pana bhikkhusaṃghassa upasantakāraṇaṃ tuyhaṃ apākaṭaṃ, na hi tvaṃ samatiṃsapāramiyo pūretvā kusalamūlaṃ paripācetvā bodhipallaṅke sabbaññutañāṇaṃ paṭivijjhi, mayā pana pāramiyo pūretvā ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyañca koṭiṃ pāpetvā bodhipallaṅke sabbaññutañāṇaṃ paṭividdhaṃ, mayhaṃ etesaṃ upasantakāraṇaṃ pākaṭan"ti dassetuṃ imaṃ desanaṃ ārabhi. Santi hi kandarakāti pāṭiekko anusandhi. Bhagavato kira etadahosi "ayaṃ paribbājako imaṃ bhikkhusaṃghaṃ upasantoti vadati, ayañca bhikkhusaṃgho kappetvā pakappetvā kuhakabhāvena iriyāpathaṃ saṇṭhapento cittena anupasanto na upasantākāraṃ dasseti. Ettha pana bhikkhusaṃghe paṭipadaṃ pūrayamānāpi paṭipadaṃ pūretvā matthakaṃ pattā ṭhitabhikkhūpi atthi, tattha paṭipadaṃ pūretvā matthakaṃ pattā attanā paṭividdhaguṇeheva upasantā, paṭipadaṃ pūrayamānā uparimaggassa vipassanāya upasantā, ito muttā pana avasesā catūhi satipaṭṭhānehi upasantā. Taṃ nesaṃ upasantakāraṇaṃ dassessāmī"ti "iminā ca iminā ca kāraṇena ayaṃ bhikkhusaṃgho upasanto"ti dassetuṃ "santi hi kandarakā"tiādimāha. Tattha arahanto khīṇāsavātiādīsu yaṃ vattabbaṃ, taṃ mūlapariyāyasuttavaṇṇāyameva vuttaṃ. Sekhapaṭipadampi tattheva vitthāritaṃ. Santatasīlāti satatasīlā nirantarasīlā. Santatavuttinoti tasseva vevacanaṃ, santatajīvikā vātipi attho. Tasmiṃ santatasīle ṭhatvāva jīvikaṃ kappenti, na dussīlyaṃ maraṇaṃ pāpuṇantīti attho. @Footnote: 1 Ma. nayaggāhena pana vatvā

--------------------------------------------------------------------------------------------- page4.

Nipakāti nepakkena samannāgatā paññavanto. Nipakavuttinoti paññāya ṭhatvā jīvitaṃ kappenti. Yathā ekacco sāsane pabbajitvāpi jīvitakāraṇā chasu agocaresu carati, vesiyagocaro hoti, vidhavathūlakumārikapaṇḍakapānāgārabhikkhunīgocaro hoti, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṃsaggena, 1- vejjakammaṃ karoti, dūtakammaṃ karoti, pahiṇakammaṃ karoti, gaṇḍaṃ phāleti, arumakkhanaṃ deti, uddhaṃvirecanaṃ deti, adhovirecanaṃ deti, natthutelaṃ pacati, pivanatelaṃ pacati, veḷudānaṃ deti, pattadānaṃ, pupphadānaṃ, phaladānaṃ, sinānadānaṃ dantakaṭṭhadānaṃ, mukhodakadānaṃ, cuṇṇamattikadānaṃ deti, 2- pātukamyaṃ 3- karoti, muggasūpiyaṃ pāribhaṭyaṃ, jaṅghapesanikaṃ karotīti ekavīsatividhāya anesanāya jīvitaṃ kappento anipakavutti nāma hoti, na paññāya ṭhatvā jīvitaṃ kappeti, tato kālakiriyaṃ katvā samaṇayakkho nāma hutvā "tassa saṅghāṭipi ādittā hoti sampajjalitā"ti vuttanayena mahādukkhaṃ anubhoti. Evaṃvidhā ahutvā jīvitahetupi sikkhāpadaṃ anatikkamanto catupārisuddhisīle patiṭṭhāya yathābalaṃ buddhavacanaṃ uggaṇhitvā rathavinītapaṭipadaṃ mahāgosiṅgapaṭipadaṃ mahāsuññatāpaṭipadaṃ anaṅgaṇapaṭipadaṃ dhammadāyādapaṭipadaṃ nālakapaṭipadaṃ tuvaṭṭakapaṭipadaṃ candopamapaṭipadanti imāni ariyapaṭipadāni pūrento catupaccayasantosabhāvanārāmaariyavaṃsapaṭipattiyaṃ kāyasakkhino hutvā anīkā nikkhantahatthī viya yūthā vissaṭṭhasīho viya nippacchābandhā mahānāvā 4- viya ca gamanādīsu ekavihārino vipassanaṃ paṭṭhapetvā ajja ajja 5- arahattanti pavattaussāhā viharantīti attho. Supatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhu ṭhitacittā 6- hutvā. Sesā satipaṭṭhānakathā heṭṭhā vitthāritāva. Idha pana lokiyalokuttaramissakā satipaṭṭhānā kathitā, ettakena bhikkhusaṃghassa upasantakāraṇaṃ kathitaṃ hoti. [3] Yāva supaññattāti yāva suṭṭhu ṭhapitā 7- sudesitā. Mayaṃpi hi bhanteti iminā esa attano kārakabhāvaṃ dasseti, bhikkhusaṃghañca ukkhipati. Ayañhettha @Footnote: 1 abhi. vibhaṅga. 35/514/297 2 Sī. cuṇṇadānaṃ mattikadānaṃ deti 3 cha.Ma. cāṭukamyaṃ @4 Sī. nippaccābandhamahānāvā, cha.Ma. nippacchābandhamahānāvā 5 cha.Ma. ajja ajjeva @6 cha.Ma. suṭṭhapitacittā 7 cha.Ma. suṭṭhapitā

--------------------------------------------------------------------------------------------- page5.

Adhippāyo, mayaṃpi hi bhante gihī .pe. Supatiṭṭhitacittā viharāma, bhikkhusaṃghassapi na 1- ayameva kasi ca bījañca yugañca naṅgalañca 2- phālapācanañca. Tasmā bhikkhusaṃgho sabbakālaṃ satipaṭṭhānaparāyano, mayaṃ pana kālena kālaṃ okāsaṃ labhitvā etaṃ manasikāraṃ karoma, mayaṃpi kārakā, na sabbaso vissaṭṭhakammaṭṭhānāyevāti. Manussaggahaneti manussānaṃ ajjhāsayagahanena gahanatā ajjhāsayassāpi nesaṃpi kilesaggahanena gahanatā veditabbā. Kasaṭasāṭheyyesupi eseva nayo. Tattha aparisuddhaṭṭhena kasaṭatā, kerāṭiyaṭṭhena sāṭheyyatā veditabbā. Sattānaṃ hitāhitaṃ jānātīti evaṃ gahanakasaṭakerāṭiyānaṃ manussānaṃ hitāhitapaṭipadaṃ yathā 3- suṭṭhu bhagavā jānāti. Yadidaṃ pasavoti ettha sabbāpi catuppadajāti pasavoti adhippetā. Pahomīti sakkomi. Yāvattakena antarenāti yattakena khaṇena. Campaṃ gatāgataṃ karissatīti assamaṇḍalato yāva campāya nagaradvārā 4- gamanaṃ āgamanañca karissati. Sāṭheyyānīti saṭhattāni. Kūṭeyyānīti kūṭattāni. Vaṅkeyyānīti vaṅkattāni. Jimheyyānīti jimhattāni. Pātukarissatīti pakāsessati dassessati. Na hi sakkā tena tāni ettakena antarena dassetuṃ. Tattha yassa kismiñcideva ṭhāne ṭhātukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā ṭhassāmīti na hoti, tasmiṃ ṭhātukāmaṭṭhāneyeva nikhātatthambho viya cattāro pāde niccale katvā tiṭṭhati, ayaṃ saṭho nāma. Yassa pana kismiñcideva ṭhāne avacchinditvā khandhagataṃ pātetukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā pātessāmīti na hoti, tattheva avacchinditvā pāteti, ayaṃ kūṭo nāma. Yassa kismiñcideva ṭhāne maggā okkamma 5- nivattitvā paṭimaggaṃ ārohitukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā evaṃ karissāmīti na hoti, tattheva maggā okkamma nivattitvā paṭimaggaṃ ārohati, ayaṃ vaṅko nāma. Yassa pana kālena vāmato kālena dakkhiṇato kālena ujumaggeneva gantukāmassa sato yaṃ ṭhānaṃ @Footnote: 1 cha.Ma. bhikkhusaṃghassa pana 2 cha.Ma. yuganaṅgalañca 3 cha.Ma. yāva @4 cha.Ma. campānagaradvārā 5 cha.Ma. ukkamma, evamuparipi

--------------------------------------------------------------------------------------------- page6.

Manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā evaṃ karissāmīti na hoti, tattheva kālena vāmato kālena dakkhiṇato kālena ujumaggaṃ gacchati, tathā laṇḍaṃ vā passāvaṃ vā vissajjetukāmassa tato idaṃ ṭhānaṃ susammaṭṭhaṃ ākiṇṇamanussaṃ ramaṇīyaṃ, imasmiṃ ṭhāne evarūpaṃ kātuṃ na yuttaṃ, purato gantvā paṭicchannaṭṭhāne karissāmīti na hoti, tattheva karoti, ayaṃ jimho nāma. Iti imaṃ catubbidhaṃpi kiriyaṃ sandhāyetaṃ vuttaṃ. Sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissatīti evaṃ karontāpi te saṇṭhānādayo tāni sāṭheyyādīni pātukaronti nāma. Evaṃ pasūnaṃ uttānabhāvaṃ dassetvā idāni manussānaṃ gahanabhāvaṃ dassento amhākaṃ pana bhantetiādimāha. Tattha dāsāti antojātakā vā dhanakkītā vā karamarānītā vā sayaṃ vā dāsabyaṃ upagatā. Pessāti pesanakārakā. Kammakarāti bhattavettanabhatā. Aññathāva kāyenāti aññenākārena kāyena samudācaranti, aññenākārena vācāya, aññena ca nesaṃ ākārena cittaṃ saṇṭhitaṃ 1- hotīti dasseti. Tattha ye sammukhā sāmike disvā paccuggamanaṃ karonti, hatthato bhaṇḍakaṃ gaṇhanti, imaṃ vissajjetvā imaṃ gaṇhantā sesānipi āsanapaññāpanatālavaṇṭavījanapādadhovanādīni sabbāni kiccāni karonti, parammukhakāle pana telaṃpi uggharantaṃ 2- na olokenti, satagghanakepi sahassagghanakepi kamme parihāyante nivattitvā oloketuṃpi na icchanti, ime aññathā kāyena samudācaranti nāma. Ye pana sammukhā "amhākaṃ sāmi amhākaṃ ayyo"tiādīni vatvā pasaṃsanti, parammukhā avattabbaṃ nāma natthi, yaṃ icchanti, taṃ vadanti, ime aññathā vācāya samudācaranti nāma. [4] Cattārome pessapuggalāti ayaṃpi pāṭiekko anusandhi. Ayañhi pesso "yāvañcidaṃ bhante bhagavā evaṃ manussaggahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānātī"ti āha. Purimeva 3- tayo puggalā ahitapaṭipadaṃ paṭipannā, upari catuttho hitapaṭipadaṃ, evamahaṃ sattānaṃ @Footnote: 1 cha.Ma. ṭhitaṃ 2 cha.Ma. uttarantaṃ 3 cha.Ma. purime ca

--------------------------------------------------------------------------------------------- page7.

Hitāhitaṃ jānāmīti dassetuṃ imaṃ desanaṃ ārabhi. Heṭṭhā kandarakassa kathāya saddhiṃ payojetuṃpi vaṭṭati. Tena vuttaṃ "yāvañcidaṃ bhotā gotamena sammā bhikkhusaṃgho paṭipādito"ti. Athassa bhagavā "purime tayo puggale pahāya upari catutthapuggalassa hitapaṭipattiyaṃyeva paṭipādemī"ti dassentopi imaṃ desanaṃ ārabhi. Santoti idaṃ saṃvijjamānāti padasseva vevacanaṃ. "santā honti samitā vūpasantā"ti 1- ettha hi niruddhā santāti vuttā. "santā ete vihārā ariyassa vinaye vuccantī"ti ettha 2- nibbutā. "santo have sabbhi pavedayantī"ti 3- ettha paṇḍitā. Idha pana vijjamānā upalabbhamānāti attho. Attantapādīsu attānaṃ tapati dukkhāpetīti attantaPo. Attano paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Paraṃ tapati dukkhāpetīti parantaPo. Paresaṃ paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Nicchātoti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ nibbutattā nibbuto. Antotāpanakilesānaṃ abhāvā sītalo jātoti sītibhūto. Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhapaṭisaṃvedī. Brahmabhūtena attanāti seṭṭhabhūtena attanā. Cittaṃ ārādhetīti cittaṃ sampādeti, paripūreti gaṇhāti pasādetīti attho. [5] Dukkhapaṭikkūlanti dukkhassa paṭikkūlaṃ, paccanīkasaṇṭhitaṃ, dukkhaṃ apatthayamānanti attho. [6] Paṇḍitoti idha catūhi kāraṇehi paṇḍitoti na vattabbo, satipaṭṭhānesu pana kammaṃ karotīti paṇḍitoti vattuṃ vaṭṭati. Mahāpaññoti idaṃpi mahante atthe pariggaṇhātītiādinā mahāpaññālakkhaṇena na vattabbaṃ, satipaṭṭhānapariggāhikāya paññāya pana samannāgatattā mahāpaññoti vattuṃ vaṭṭati. Mahatā atthena saṃyutto abhavissāti 4- mahatā atthena saṃyutto hutvā gato bhaveyya, sotāpattiphalaṃ pāpuṇeyyāti attho. Kiṃ pana yesaṃ maggaphalānaṃ upanissayo atthi, buddhānaṃ @Footnote: 1 abhi. vibhaṅga. 35/546/306 jhānavibhaṅga 2 Ma. mūla. 12/82/55 sallekhasutta @3 khu. jā. 28/352/936 mahāsutasomajātaka (syā) 4 cha.Ma. agamissāti

--------------------------------------------------------------------------------------------- page8.

Sammukhībhāve ṭhitepi tesaṃ antarāyo hotīti. Āma hoti. Na pana buddhe paṭicca, athakho kiriyāparihāniyā vā pāpamittatāya vā hoti. Tattha 1- kiriyāparihāniyā hoti nāma:- sace hi dhammasenāpati dhanañjāniyassa brāhmaṇassa āsayaṃ ñatvā dhammaṃ adesayissa, so brāhmaṇo sotāpanno abhavissa, evaṃ tāva kiriyāparihāniyā hoti nāma. Pāpamittatāya hoti nāma:- sace hi ajātasattu devadattassa vacanaṃ gahetvā pitughātakammaṃ nākarissa, sāmaññaphalasuttakathitadivaseva sotāpanno abhavissa, tassa vacanaṃ gahetvā pitughātakammassa katattā pana nāhosi, 2- evaṃ pāpamittatāya hoti. Imassāpi upāsakassa kiriyāparihāni jātā, apariniṭṭhitāya desanāya uṭṭhahitvā pakkanto. Apica bhikkhave ettāvatāpi pesso hatthārohaputto mahatā atthena saṃyuttoti katarena mahantena atthena? dvīhi ānisaṃsehi. So kira upāsako saṃghe ca pasādaṃ paṭilabhi, satipaṭṭhānapariggaṇhaṇatthāya cassa abhinavo nayo udapādi. Tena vuttaṃ "mahatā atthena saṃyutto"ti. Kandarako pana saṃghe pasādameva paṭilabhi. Etassa bhagavā kāloti etassa dhammakkhānassa catunnaṃ vā pana puggalānaṃ vibhajanassa kālo. [8] Orabbhikādīsu urabbhā vuccanti eḷakā, urabbhe hanatīti orabbhiko. Sūkarikādīsupi eseva nayo. Luddoti dāruṇo kakkhaḷo. Macchaghātakoti macchabandho kevaṭṭo. Bandhanāgārikoti bandhanāgāragopako. Kurūrakammantāti dāruṇakammantā. [9] Muddhāvasittoti khattiyābhisekena muddhani abhisitto. Puratthimena nagarassāti nagarato puratthimadisāya. Santhāgāranti yaññasālaṃ. Kharājinaṃ nivāsetvāti sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ca telena ca. Ṭhapetvā hi sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍavamānoti 3- nakhānaṃ chinnattā kaṇḍavitabbakāle tena kaṇḍavamāno. Anantarahitāyāti asaṇḍatāya. Sarūpavacchāyāti sadisavacchāya. Sace gāvī setā hoti, vacchopi setakova. Sace kapilā vā 4- rattā vā, vacchopi tādisovāti evaṃ sarūpavacchā. 5- @Footnote: 1 Ma. tattha kathaṃ 2 cha.Ma. na hoti 3 cha.Ma. kaṇḍūvamānoti @4 cha.Ma. sace gāvī kabarā 5 cha.Ma. sarūpavacchāya

--------------------------------------------------------------------------------------------- page9.

So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsupi eseva nayo. Barihisatthāyāti parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ atthakaraṇatthāya ca. Sesaṃ heṭṭhā tattha tattha vitthāritattā uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya kandarakasuttavaṇṇanā niṭṭhitā. Paṭhamaṃ. --------------


             The Pali Atthakatha in Roman Book 9 page 1-9. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=1              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]