ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page92.

Nibbattissāmi, sace natthi, rūpāvacarabrahmaloke nibbattissāmi, evameva 1- apaṇṇako dhammo apaṇṇakova aviruddhova bhavissatī"ti tathā paṭipajjati. [104] Bhavanirodhoti nibbānaṃ. Sārāgāya 2- santiketi rāgavasena vaṭṭe rajjanassa santike. Saṃyogāyāti taṇhāvasena saṃyojanatthāya. Abhinandanāyāti taṇhādiṭṭhivasena abhinandanāya. Paṭipanno hotīti ayaṃpi lābhī vā hoti takkī vā lābhī nāma aṭṭhasamāpattilābhī. Tassa āruppe kaṅkhā natthi, nibbāne atthi. So "ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi, samāpattipādakaṃ katvā vipassanaṃ vaḍḍhessāmi, sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi, no ce bhavissati, āruppe nibbattissāmī"ti evaṃ paṭipajjati. Takkī pana ekasamāpattiyāpi na lābhī, āruppe panassa kaṅkhā natthi, bhavanirodhe atthi. So "ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi, kasiṇaparikammaṃ katvā aṭṭhasamāpattiyo nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhessāmi, sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi, no ce bhavissati, āruppe nibbattissāmī"ti evaṃ paṭipajjati. Etthāha "atthi dinnantiādīni tāva apaṇṇakāni bhavantu, natthi dinnantiādīni pana kathaṃ apaṇṇakānī"ti. Gahaṇavasena. Tāni hi apaṇṇakaṃ apaṇṇakanti evaṃ gahitattā apaṇṇakāni nāma jātāni. [105] Cattārometi ayaṃ pāṭiyekko anusandhi. Natthikavādo, ahetukavādo, akiriyavādo, āruppā natthi nirodho natthīti evaṃ vādino ca dveti ime pañca puggalā heṭṭhā tayo puggalāva honti. Atthikavādādayo pañca eko catutthapuggalova hoti. Etamatthaṃ dassetuṃ bhagavā imaṃ desanaṃ ārabhi. Tattha sabbaṃ atthato uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya apaṇṇakasuttavaṇṇanā niṭṭhitā. Dasamaṃ. Paṭhamavaggavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. evaṃ me 2 ka. sarāgāya


             The Pali Atthakatha in Roman Book 9 page 92. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=2310&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=2310&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=1833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=2047              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=2047              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]