ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page12.

Pāsāṇaṃ pavattehī"ti āha. So taṃ pavattetvā uparūpari ṭhapitā vā kucchiyā kucchiṃ āhacca ṭhitā vā ekādasa kumbhiyo passeyya, evaṃ ekappayogena ekādasannaṃ nidhīnaṃ adhigamo hoti. Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antare vā gehato nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti, tathā alabhamānā bhikkhaṃpi caritvā dentiyeva. Taṃ sandhāyetaṃ vuttaṃ. Kimaṅgampanāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa dhanaṃ pariyesanti, ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati. Paccekadussayugena acchādesīti ekamekassa bhikkhuno ekekaṃ dussayugaṃ adāsīti attho. Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ. Pañcasatavihāranti pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho. Sesaṃ sabbattha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya aṭṭhakanāgarasuttavaṇṇanā niṭṭhitā. Dutiyaṃ. --------------


             The Pali Atthakatha in Roman Book 9 page 12. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=282&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=282&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=352              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=352              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]