ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page324.

[474] Diṭṭhadhammābhiññāvosānapāramippattāti diṭṭhadhamme abhiññāte imasmiññeva attabhāve abhijānitvā vositavosānā hutvā pāramisaṅkhātaṃ sabbadhammānaṃ pārabhūtaṃ nibbānaṃ pattā mayanti vatvā ādibrahmacariyaṃ paṭijānantīti attho. Ādibrahmacariyanti brahmacariyassa ādibhūtā upakārakā 1- janakāti evaṃ paṭijānantīti vuttaṃ hoti. Takkīti takkagāhī. Vīmaṃsīti vīmaṃsako, paññācāraṃ carāpetvā evaṃvādī. Tesāhamasmīti tesaṃ sammāsambuddhānaṃ ahamasmi aññataro. [485] Aṭṭhitavatāti 2- aṭṭhitatapaṃ, assa padhānapadena saddhiṃ sambandho, tathā sappurisapadassa. Idañhi vuttaṃ hoti:- bhoto gotamassa aṭṭhitapadhānavataṃ ahosi, sappurisapadhānavataṃ 3- ahosīti. Atthi devāti 4- puṭṭho samānoti idaṃ māṇavo "sammāsambuddho ajānantova pakāsesī"ti saññāya āha. Evaṃ santeti tumhākaṃ ajānanabhāve sante. Tucchā 5- musā hotīti tumhākaṃ kathā aphalā nipphalā hoti. Evaṃ māṇavo bhagavantaṃ musāvādena niggaṇhāti nāma. Viññunā purisenāti paṇḍitena manussena. Tvaṃ pana aviññutāya mayā byākatampi na jānāsīti dīpeti. Uccena sammatanti uccena saddena sammataṃ pākaṭaṃ lokasmiṃ. Atthi devāti 6- susudārakāpi hi devā nāma honti, deviyo nāma honti, devā pana atidevā nāma, 7- loke devo devīti laddhanāmehi manusseti adhikāti attho. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya saṅgāravasuttavaṇṇanā niṭṭhitā. Iti papañcasūdaniyā nāma majjhimanikāyaṭṭhakathāya majjhimapaṇṇāsakavaṇṇanā niṭṭhitā. Pañcavaggapaṭimaṇḍitā paṇṇāsakasuttantasaṅgahaṭṭhakathā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. uppādakā 2 cha.Ma. aṭṭhitavatanti 3 ka. aṭṭhitappadhānaṃ tava ahosi, @sappurisappadhānaṃ vata 4 Ma. adhidevāti 5 cha.Ma. tucchaṃ 6 cha.Ma. adhidevāti


             The Pali Atthakatha in Roman Book 9 page 324. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=8165&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=8165&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=734              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=11548              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=13650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=13650              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]