ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [156] Tena kho pana samayena cattāro mallapāmokkhā sīsanhātā 3-
ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   citakaṃ   āḷimpessāmāti
na    sakkonti    āḷimpetuṃ    .    athakho    kosinārakā    mallā
āyasmantaṃ   anuruddhaṃ   etadavocuṃ   ko  nu  kho  bhante  anuruddha  hetu
ko   paccayo   yenime   cattāro  mallapāmokkhā  sīsanhātā  ahatāni
vatthāni    nivatthā    mayaṃ    bhagavato    citakaṃ   āḷimpessāmāti   na
sakkonti    āḷimpetunti    .   aññathā   kho   vāsiṭṭhā   devatānaṃ
adhippāyoti. Kathaṃ pana bhante devatānaṃ adhippāyoti.
     {156.1}   Devatānaṃ   kho  vāsiṭṭhā  adhippāyo  ayaṃ  āyasmā
mahākassapo     pāvāya     kusināraṃ     addhānamaggapaṭipanno    mahatā
bhikkhusaṅghena   saddhiṃ   pañcamattehi  bhikkhusatehi  na  tāva  bhagavato  citako
pajjalissati   yāvāyasmā   mahākassapo   bhagavato   pāde  sahatthā  4-
vandissatīti. Yathā bhante devatānaṃ adhippāyo tathā hotūti.
     {156.2}      Athakho      āyasmā     mahākassapo     yena
kusinārāyaṃ      5-      makuṭabandhanaṃ     mallānaṃ     cetiyaṃ     yena
@Footnote: 1 Ma. Yu. āyasmā. 2 Ma. Yu. etaṃ. 3 Sī. Yu. sīsaṃ nahātā.
@4 Ma. Yu. sirasā. 5 Ma. kusinārā.
Bhagavato   citako   tenupasaṅkami   upasaṅkamitvā   ekaṃsaṃ   cīvaraṃ   katvā
añjaliṃ    paṇāmetvā    tikkhattuṃ    citakaṃ   padakkhiṇaṃ   katvā   pādato
vivaritvā  bhagavato  pāde  sirasā  vandi  .  tānipi  kho pañca bhikkhusatāni
ekaṃsaṃ   cīvaraṃ   katvā   añjaliṃ   paṇāmetvā  tikkhattuṃ  padakkhiṇaṃ  katvā
bhagavato   pāde   sirasā   vandiṃsu   .   vandite   [1]-  panāyasmatā
mahākassapena    tehi    ca    pañcahi   bhikkhusatehi   sayameva   bhagavato
citako pajjali.
     {156.3}  Jhāyamānassa  kho  pana  bhagavato  sarīrassa yaṃ ahosi chavīti
vā  cammanti  vā  maṃsanti  vā nhārūti vā lasikāti vā tassa neva chārikā
paññāyittha  na  masi  sarīrāneva  avasissiṃsu  .  seyyathāpi  nāma  sappissa
vā  telassa  vā  jhāyamānassa  neva  chārikā  paññāyati na masi evameva
bhagavato  sarīrassa  jhāyamānassa  yaṃ  ahosi  chavīti  vā  cammanti vā maṃsanti
vā   nhārūti   vā   lasikāti   vā   tassa  neva  chārikā  paññāyittha
na   masi   sarīrāneva   avasissiṃsu   .   tesañca  pañcannaṃ  dussayugasatānaṃ
dve   va   dussāni   ḍayhiṃsu   yañca   sabbaabbhantarimaṃ  yañca  bāhiraṃ .
Daḍḍhe   kho   pana  bhagavato  sarīre  antalikkhā  udakadhārā  pātubhavitvā
bhagavato    citakaṃ    nibbāpesi    .   udakaṃ   sālatopi   abbhunnamitvā
bhagavato  citakaṃ  nibbāpesi  .  kosinārakā  2-  mallā  sabbagandhodakena
bhagavato   citakaṃ   nibbāpesuṃ   .   athakho  kosinārakā  mallā  bhagavato
sarīrāni    sattāhaṃ    saṇṭhāgāre    sattipañjaraṃ    katvā   dhanupākāraṃ
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. kosinārakāpi.
Parikkhipitvā   naccehi   gītehi   vāditehi   mālehi   gandhehi  sakkariṃsu
garukariṃsu mānesuṃ pūjesuṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 189-191. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=156&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=10&item=156&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=156&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=156&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=156              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]