ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [514]  Atha  khvāhaṃ  anupubbena  cārikaṃ  caramāno  yena bārāṇasī
isipatanaṃ    migadāyo    yena    pañcavaggiyā   bhikkhū   tenupasaṅkamiṃ  .
Addasaṃsu   kho   maṃ   rājakumāra  pañcavaggiyā  bhikkhū  dūratova  āgacchantaṃ
disvāna    aññamaññaṃ    katikaṃ    saṇṭhapesuṃ    ayaṃ    āvuso    samaṇo
gotamo   āgacchati   bāhulliko   padhānavibbhanto   āvatto  bāhullāya
so    neva   abhivādetabbo   na   paccuṭṭhātabbo   nāssa   pattacīvaraṃ
paṭiggahetabbaṃ   apica   kho   āsanaṃ   ṭhapetabbaṃ   sace   ākaṅkhati  5-
nisīdissatīti    .   yathā   yathā   kho   ahaṃ   rājakumāra   pañcavaggiye
@Footnote: 1 Yu. sītibhūtosmi .  2 Yu. āhañchaṃ .    3 Sī. okappetvā. Yu. okampetvā.
@4 padadvayaṃ sīhaḷapotthake natthi .    5 Yu. ākaṅkhissati.
Bhikkhū   upasaṅkamiṃ   tathā   tathā   pañcavaggiyā   bhikkhū  nāsakkhiṃsu  sakāya
katikāya   saṇṭhātuṃ   appekacce  maṃ  paccuggantvā  pattacīvaraṃ  paṭiggahesuṃ
appekacce   āsanaṃ   paññāpesuṃ   appekacce   pādodakaṃ   upaṭṭhapesuṃ
apica kho maṃ nāmena ca āvusovādena ca samudācaranti.
     {514.1}  Evaṃ  vutte ahaṃ rājakumāra pañcavaggiye bhikkhū etadavocaṃ
mā   bhikkhave   tathāgataṃ   nāmena   ca  āvusovādena  ca  samudācarittha
arahaṃ   bhikkhave   tathāgato   sammāsambuddho   odahatha   bhikkhave   sotaṃ
amatamadhigataṃ    ahamanusāsāmi   ahaṃ   dhammaṃ   desemi   yathānusiṭṭhaṃ   tathā
paṭipajjamānā   nacirasseva   yassatthāya   kulaputtā  sammadeva  agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissathāti  .  evaṃ  vutte
rājakumāra   pañcavaggiyā   bhikkhū   maṃ   etadavocuṃ   tāyapi   kho   tvaṃ
āvuso   gotama   iriyāya   tāya   paṭipadāya  tāya  dukkarakārikāya  na
ajjhagamā    uttariṃ    manussadhammā    alamariyañāṇadassanavisesaṃ   kiṃ   pana
tvaṃ    etarahi    bāhulliko    padhānavibbhanto   āvatto   bāhullāya
adhigamissasi     uttariṃ    manussadhammā    alamariyañāṇadassanavisesanti   .
Evaṃ  vutte  ahaṃ  rājakumāra  pañcavaggiye  bhikkhū  etadavocaṃ  na bhikkhave
tathāgato    bāhulliko    padhānavibbhanto   1-   āvatto   bāhullāya
arahaṃ   bhikkhave   tathāgato   sammāsambuddho   odahatha   bhikkhave   sotaṃ
amatamadhigataṃ    ahamanusāsāmi   ahaṃ   dhammaṃ   desemi   yathānusiṭṭhaṃ   tathā
@Footnote: 1 Yu. na padhānavibbhanto na āvatto bāhullāya.
Paṭipajjamānā   nacirasseva   yassatthāya   kulaputtā  sammadeva  agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva  dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.
     {514.2}  Dutiyampi  kho  rājakumāra pañcavaggiyā bhikkhū maṃ etadavocuṃ
tāyapi  kho  tvaṃ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya
na    ajjhagamā    uttariṃ    manussadhammā    alamariyañāṇadassanavisesaṃ   kiṃ
pana   tvaṃ   etarahi   bāhulliko   padhānavibbhanto  āvatto  bāhullāya
adhigamissasi uttariṃ manussadhammā alamariyañāṇadassanavisesanti.
     {514.3}   Dutiyampi   kho   ahaṃ   rājakumāra  pañcavaggiye  bhikkhū
etadavocaṃ   na  bhikkhave  tathāgato  bāhulliko  padhānavibbhanto  āvatto
bāhullāya   arahaṃ   bhikkhave  tathāgato  sammāsambuddho  odahatha  bhikkhave
sotaṃ   amatamadhigataṃ   ahamanusāsāmi  ahaṃ  dhammaṃ  desemi  yathānusiṭṭhaṃ  tathā
paṭipajjamānā   nacirasseva   yassatthāya   kulaputtā  sammadeva  agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ    brahmacariyapariyosānaṃ  diṭṭheva  dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.
     {514.4}   Tatiyampi   kho   rājakumāra   pañcavaggiyā   bhikkhū  maṃ
etadavocuṃ   tāyapi   kho   tvaṃ  āvuso  1-  iriyāya  tāya  paṭipadāya
tāya     dukkarakārikāya     na     ajjhagamā    uttariṃ    manussadhammā
alamariyañāṇadassanavisesaṃ     kiṃ     pana    tvaṃ    etarahi    bāhulliko
padhānavibbhanto      āvatto     bāhullāya     adhigamissasi     uttariṃ
manussadhammā         alamariyañāṇadassanavisesanti        .        evaṃ
@Footnote: 1 Yu. āvuso gotama.
Vutte   ahaṃ   rājakumāra   pañcavaggiye   bhikkhū   etadavocaṃ  abhijānātha
me   no   tumhe   bhikkhave   ito  pubbe  evarūpaṃ  bhāsitametanti .
No   hetaṃ   bhante   .   arahaṃ   bhikkhave   tathāgato   sammāsambuddho
odahatha    bhikkhave    sotaṃ    amatamadhigataṃ   ahamanusāsāmi   ahaṃ   dhammaṃ
desemi    yathānusiṭṭhaṃ    tathā   paṭipajjamānā   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja viharissathāti.
     {514.5}   Asakkhiṃ   kho   ahaṃ   rājakumāra   pañcavaggiye  bhikkhū
saññāpetuṃ  .  dvepi  sudaṃ  rājakumāra  bhikkhū  ovadāmi  .  tayo  bhikkhū
piṇḍāya   caranti  .  yaṃ  tayo  bhikkhū  piṇḍāya  caritvā  āharanti  tena
chabbaggā  yāpema  .  tayopi  sudaṃ  rājakumāra  bhikkhū  ovadāmi. [1]-
Dve  bhikkhū  piṇḍāya  caritvā  āharanti  tena  chabbaggā  2- yāpema.
Atha  kho   rājakumāra  pañcavaggiyā  bhikkhū  mayā  evaṃ ovadiyamānā evaṃ
anusāsiyamānā   nacirasseva   yassatthāya  kulaputtā  sammadeva  agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva  dhamme
sayaṃ abhiññā sacchikatvā upasampajja vihariṃsūti.



             The Pali Tipitaka in Roman Character Volume 13 page 467-470. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=13&item=514&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=13&item=514&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=514&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=514&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=514              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]