ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [514]  Atha  khvāhaṃ  anupubbena  cārikaṃ  caramāno  yena bārāṇasī
isipatanaṃ    migadāyo    yena    pañcavaggiyā   bhikkhū   tenupasaṅkamiṃ  .
Addasaṃsu   kho   maṃ   rājakumāra  pañcavaggiyā  bhikkhū  dūratova  āgacchantaṃ
disvāna    aññamaññaṃ    katikaṃ    saṇṭhapesuṃ    ayaṃ    āvuso    samaṇo
gotamo   āgacchati   bāhulliko   padhānavibbhanto   āvatto  bāhullāya
so    neva   abhivādetabbo   na   paccuṭṭhātabbo   nāssa   pattacīvaraṃ
paṭiggahetabbaṃ   apica   kho   āsanaṃ   ṭhapetabbaṃ   sace   ākaṅkhati  5-
nisīdissatīti    .   yathā   yathā   kho   ahaṃ   rājakumāra   pañcavaggiye
@Footnote: 1 Yu. sītibhūtosmi .  2 Yu. āhañchaṃ .    3 Sī. okappetvā. Yu. okampetvā.
@4 padadvayaṃ sīhaḷapotthake natthi .    5 Yu. ākaṅkhissati.

--------------------------------------------------------------------------------------------- page468.

Bhikkhū upasaṅkamiṃ tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ appekacce āsanaṃ paññāpesuṃ appekacce pādodakaṃ upaṭṭhapesuṃ apica kho maṃ nāmena ca āvusovādena ca samudācaranti. {514.1} Evaṃ vutte ahaṃ rājakumāra pañcavaggiye bhikkhū etadavocaṃ mā bhikkhave tathāgataṃ nāmena ca āvusovādena ca samudācarittha arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . evaṃ vutte rājakumāra pañcavaggiyā bhikkhū maṃ etadavocuṃ tāyapi kho tvaṃ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya na ajjhagamā uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussadhammā alamariyañāṇadassanavisesanti . Evaṃ vutte ahaṃ rājakumāra pañcavaggiye bhikkhū etadavocaṃ na bhikkhave tathāgato bāhulliko padhānavibbhanto 1- āvatto bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ tathā @Footnote: 1 Yu. na padhānavibbhanto na āvatto bāhullāya.

--------------------------------------------------------------------------------------------- page469.

Paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. {514.2} Dutiyampi kho rājakumāra pañcavaggiyā bhikkhū maṃ etadavocuṃ tāyapi kho tvaṃ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya na ajjhagamā uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussadhammā alamariyañāṇadassanavisesanti. {514.3} Dutiyampi kho ahaṃ rājakumāra pañcavaggiye bhikkhū etadavocaṃ na bhikkhave tathāgato bāhulliko padhānavibbhanto āvatto bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. {514.4} Tatiyampi kho rājakumāra pañcavaggiyā bhikkhū maṃ etadavocuṃ tāyapi kho tvaṃ āvuso 1- iriyāya tāya paṭipadāya tāya dukkarakārikāya na ajjhagamā uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussadhammā alamariyañāṇadassanavisesanti . evaṃ @Footnote: 1 Yu. āvuso gotama.

--------------------------------------------------------------------------------------------- page470.

Vutte ahaṃ rājakumāra pañcavaggiye bhikkhū etadavocaṃ abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṃ bhāsitametanti . No hetaṃ bhante . arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. {514.5} Asakkhiṃ kho ahaṃ rājakumāra pañcavaggiye bhikkhū saññāpetuṃ . dvepi sudaṃ rājakumāra bhikkhū ovadāmi . tayo bhikkhū piṇḍāya caranti . yaṃ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggā yāpema . tayopi sudaṃ rājakumāra bhikkhū ovadāmi. [1]- Dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggā 2- yāpema. Atha kho rājakumāra pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsūti.


             The Pali Tipitaka in Roman Character Volume 13 page 467-470. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=13&item=514&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=13&item=514&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=514&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=514&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=514              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]