ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [758]   Evaṃ   vutte   sagāravo  māṇavo  bhagavantaṃ  etadavoca
aṭṭhitavata    bhoto    gotamassa   padhānaṃ   ahosi   sappurisavata   bhoto
gotamassa    padhānaṃ    ahosi   yathātaṃ   arahato   sammāsambuddhassa   kiṃ
nu  kho  bho  gotama  atthi  devāti . Ṭhānaso 1- kho panetaṃ bhāradvāja
viditaṃ   yadidaṃ   atthi   devāti   .   kinnu   kho   bho   gotama  atthi
devāti   puṭṭho  samāno  ṭhānaso  2-  panetaṃ  bhāradvāja  viditaṃ  yadidaṃ
atthi   devāti   vadesi   nanu  bho  gotama  evaṃ  sante  tucchā  musā
hotīti   .   atthi  devāti  bhāradvāja  puṭṭho  samāno  atthi  devāti
yo  vadeyya  ṭhānaso  viditā  me  viditāti  yo  vadeyya. Atha khvettha
viññūpurisena   ekaṃsena  niṭṭhaṃ  gantuṃ  3-  vā  yadidaṃ  atthi  devāti .
Kissa  pana  me  bhavaṃ  gotamo  ādikeneva  na  byākāsīti. Uccena 4-
sammataṃ kho etaṃ bhāradvāja lokasmiṃ yadidaṃ atthi devāti.
     [759]   Evaṃ   vutte   sagāravo  māṇavo  bhagavantaṃ  etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   seyyathāpi   bho
gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa
vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ dhāreyya cakkhumanto
rūpāni    dakkhantīti    evameva    bhotā   gotamena   anekapariyāyena
@Footnote: 1-2 Yu. ṭhānaso me taṃ. 3 Yu. gantabbaṃ. 4 Yu. ucce.
Dhammo    pakāsito   esāhaṃ   bhavantaṃ   1-   gotamaṃ   saraṇaṃ   gacchāmi
dhammañca    bhikkhusaṅghañca    upāsakaṃ    maṃ    bhavaṃ    gotamo    dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                  Sagāravasuttaṃ niṭṭhitaṃ dasamaṃ.
                  Brāhmaṇavaggo pañcamo.
                     ------------
                    Tassa vaggassa uddānaṃ
        brahmāyu selassalāyano      ghoṭamukho ca brāhmaṇo
        esucaṅkī dhanañjānī              vāseṭṭho subhagāravo.
                   Majjhimapaṇṇāsakaṃ samattaṃ.
                        -------
@Footnote: Yu. bhagavantaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 688-689. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=13&item=758&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=13&item=758&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=758&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=758&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=758              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]