ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [118]  Evameva  kho  bhikkhave  imasmiṃ  dhammavinaye aṭṭha acchariyā
abbhūtadhammā   ye   disvā   disvā  bhikkhū  [2]-  dhammavinaye  abhiramanti
katame aṭṭha
     1   seyyathāpi  bhikkhave  mahāsamuddo  anupubbaninno  anupubbapoṇo
anupubbapabbhāro   nāyatakeneva  papāto  evameva  kho  bhikkhave  imasmiṃ
dhammavinaye       anupubbasikkhā       anupubbakiriyā      anupubbapaṭipadā
nāyatakeneva    aññāpaṭivedho    yaṃ    bhikkhave    imasmiṃ   dhammavinaye
anupubbasikkhā      anupubbakiriyā      anupubbapaṭipadā      nāyatakeneva
aññāpaṭivedho   ayaṃ   bhikkhave   imasmiṃ   dhammavinaye   paṭhamo  acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     2   Seyyathāpi  bhikkhave  mahāsamuddo  ṭhitadhammo  velaṃ  nātivattati
@Footnote: 1 Ma. aṭṭha .  2 Ma. imismiṃ.

--------------------------------------------------------------------------------------------- page156.

Evameva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti yampi bhikkhave mama sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti ayampi bhikkhave imasmiṃ dhammavinaye dutiyo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 3 Seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussādeti evameva kho bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambukajāto na tena saṅgho saṃvasati atha kho [1]- khippameva sannipatitvā ukkhipati kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno atha kho so ārakā ca saṅghamhā saṅgho ca tena yampi bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambukajāto na tena saṅgho saṃvasati atha kho khippameva sannipatitvā ukkhipati kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno atha kho so ārakā ca saṅghamhā saṅgho ca tena ayampi bhikkhave imasmiṃ @Footnote: 1 Ma. Yu. naṃ.

--------------------------------------------------------------------------------------------- page157.

Dhammavinaye tatiyo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 4 Seyyathāpi bhikkhave yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddo tveva saṅkhyaṃ gacchanti evameva kho bhikkhave cattāro vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇā sakyaputtiyā tveva saṅkhyaṃ 1- gacchanti yampi bhikkhave cattāro vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇā sakyaputtiyā tveva saṅkhyaṃ gacchanti ayampi bhikkhave imasmiṃ dhammavinaye catuttho acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 5 Seyyathāpi bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati evameva kho bhikkhave bahūpi 2- bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati yampi bhikkhave bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena @Footnote: 1 Ma. Yu. sabbattha saṅkhanti dissati . 2 Ma. Yu. bahū cepi.

--------------------------------------------------------------------------------------------- page158.

Nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati ayampi bhikkhave imasmiṃ dhammavinaye pañcamo accariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 6 Seyyathāpi bhikkhave mahāsamuddo ekaraso loṇaraso evameva kho bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso yampi bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso ayampi bhikkhave imasmiṃ dhammavinaye chaṭṭho acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 7 Seyyathāpi bhikkhave mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallo evameva kho bhikkhave ayaṃ dhammavinayo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhippādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo yampi bhikkhave ayaṃ dhammavinayo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhippādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo ayampi bhikkhave imasmiṃ dhammavinaye sattamo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

--------------------------------------------------------------------------------------------- page159.

8 Seyyathāpi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā evameva kho bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno sotāpattiphala- sacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattāya paṭipanno yampi bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattāya paṭipanno ayampi bhikkhave imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti . ime kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhūtadhammā yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi channamativassati vivaṭaṃ nātivassati tasmā channaṃ vivaretha evantaṃ nātivassatīti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 155-159. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=25&item=118&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/pitaka_item/roman_item.php?book=25&item=118&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=118&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=118&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=118              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]