ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                     Suttantapiṭake khuddakanikāyassa
                               vimānavatthu
                                  --------
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamo pīṭhavaggo
     [1] /vimāna./ |1.1| Pīṭhante sovaṇṇamayaṃ uḷāraṃ
                      manojavaṃ gacchati yenakāmaṃ
                      alaṅkate mālyadhare 1- suvatthe
                     obhāsasi vijjurivabbhakūṭaṃ
            |1.2| kena tetādiso vaṇṇo      kena te idhamijjhati
                     uppajjanti ca te bhogā     ye keci manaso piyā
             |1.3| pucchāmi taṃ devi mahānubhāve
                       manussabhūtā kimakāsi puññaṃ
                       kenāsi evañjalitānubhāvā
                       vaṇṇo ca te sabbadisā pabhāsatīti.
             |1.4| Sā devatā attamanā    moggallānena pucchitā
@Footnote: 1 yuropiyapotthake malyadhare .pe.
                     Pañhaṃ puṭṭhā viyākāsi    yassa kammassidaṃ phalaṃ
      |1.5| ahaṃ manussesu manussabhūtā
                 abbhāgatānāsanakaṃ adāsiṃ
                 abhivādayiṃ añjalikaṃ akāsiṃ
                 yathānubhāvañca adāsi dānaṃ
      |1.6| tena metādiso vaṇṇo       tena me idhamijjhati
               uppajjanti ca me bhogā     ye keci manaso piyā
       |1.7| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ paṭhamaṃ.
             [2] |2.8| Pīṭhante veḷuriyamayaṃ uḷāraṃ
                 manojavaṃ gacchati yenakāmaṃ
                 alaṅkate mālyadhare suvatthe
                 obhāsasi vijjurivabbhakūṭaṃ
      |2.9| kena tetādiso vaṇṇo       kena te idhamijjhati
               uppajjanti ca te bhogā     ye keci manaso piyā
     |2.10| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 Kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
    |2.11| Sā devatā attamanā      moggallānena pucchitā
               pañhaṃ puṭṭhā viyākāsi    yassa kammassidaṃ phalaṃ
   |2.12| ahaṃ manussesu manussabhūtā
               abbhāgatānāsanakaṃ adāsiṃ
               abhivādayiṃ añjalikaṃ akāsiṃ
               yathānubhāvañca adāsi dānaṃ
   |2.13| tena metādiso vaṇṇo       tena me idhamijjhati
               uppajjanti ca me bhogā     ye keci manaso piyā
   |2.14| akkhāmi te bhikkhu mahānubhāva
               manussabhūtā yamakāsi puññaṃ
               tenamhi evañjalitānubhāvā
               vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ dutiyaṃ.
            [3] |3.15| Pīṭhante sovaṇṇamayaṃ uḷāraṃ
                 manojavaṃ gacchati yenakāmaṃ
                 alaṅkate mālyadhare suvatthe
                 obhāsasi vijjurivabbhakūṭaṃ
    |3.16| kena tetādiso vaṇṇo      kena te idhamijjhati
               Uppajjanti ca te bhogā     ye keci manaso piyā
    |3.17| pucchāmi taṃ devi mahānubhāve
               manussabhūtā kimakāsi puññaṃ
               kenāsi evañjalitānubhāvā
               vaṇṇo ca te sabbadisā pabhāsatīti.
   |3.18| Sā devatā attamanā        moggalānena pucchitā
               pañhaṃ puṭṭhā viyākāsi     yassa kammassidaṃ phalaṃ
     |3.19| appassa kammassa phalaṃ mamedaṃ
                 yenamhi evañjalitānubhāvā
                 ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
   |3.20| addasaṃ virajaṃ bhikkhuṃ       vippasannamanāvilaṃ
               tassa adāsihaṃ pīṭhaṃ     pasannā sakehi pāṇihi
   |3.21| tena metādiso vaṇṇo       tena me idhamijjhati
               uppajjanti ca me bhogā     ye keci manaso piyā
    |3.22| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ tatiyaṃ.
     [4] |4.23| Pīṭhante veḷuriyamayaṃ uḷāraṃ
                 manojavaṃ gacchati yenakāmaṃ
                 alaṅkate mālyadhare suvatthe
                 obhāsasi vijjurivabbhakūṭaṃ
   |4.24| kena tetādiso vaṇṇo     kena te idhamijjhati
               uppajjanti ca te bhogā   ye keci manaso piyā
     |4.25| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
    |4.26| Sā devatā attamanā       moggallānena pucchitā
               pañhaṃ puṭṭhā viyākāsi     yassa kammassidaṃ phalaṃ
     |4.27| appassa kammassa phalaṃ mamedaṃ
                 yenamhi evañjalitānubhāvā
                 ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
   |4.28| addasaṃ virajaṃ bhikkhuṃ             vippasannamanāvilaṃ
               tassa adāsihaṃ pīṭhaṃ           pasannā sakehi pāṇihi
   |4.29| tena metādiso vaṇṇo     tena me idhamijjhati
               uppajjanti ca me bhogā   ye keci manaso piyā
     |4.30| Akkhāmi taṃ bhikkhu mahānubhāva
                 manussabhūtā yamahaṃ 1- akāsiṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ catutthaṃ.
     [5] |5.31| Kuñjaro te varāroho         nānāratanakappano
                   ruciro thāmavā javasampanno   ākāsamhi samīhati
       |5.32| padumī padumapattakkhī 2-        padumuppalajutindharo 3-
                   padumacuṇṇābhikiṇṇaṅgo 2-  sovaṇṇapokkharamālavā
       |5.33| padumānusataṃ maggaṃ                padumapattavibhūsitaṃ 2-
                   ṭhitaṃ vaggumanugghāti              mitaṃ gacchati vāraṇo
     |5.34| tassa pakkamamānassa              sovaṇṇakaṃsā ratissarā
                 tesaṃ suyyati nigghoso             turiye pañcaṅgike yathā
       |5.35| tassa nāgassa khandhamhi         sucivatthā alaṅkatā
                   mahantaṃ accharāsaṅghaṃ            vaṇṇena atirocasi
        |5.36| dānassa te idaṃ phalaṃ            atho sīlassa vā pana
                   atho añjalikammassa           taṃ me akkhāhi pucchitā (ti .)
       |5.37| sā devatā attamanā           moggallānena pucchitā
                  pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
@Footnote:1. Ma. yamakāsi puññaṃ .  2 Ma. Yu. padma - .   3 Ma. Yu. padmuppala -.
      |5.38| Disvāna guṇasampannaṃ           jhāyiṃ jhānarataṃ sataṃ
                  adāsiṃ pupphābhikiṇṇaṃ          āsanaṃ dussasanthataṃ
      |5.39| upaḍḍhapadumamālāhaṃ            āsanassa samantato
                  abbhokirissaṃ pattehi            pasannā sakehi pāṇihi
      |5.40| tassa kammakusalassa               idaṃ me tādisaṃ phalaṃ
                  sakkāro garukāro ca             devānaṃ apacitā ahaṃ
       |5.41| yo ve sammāvimuttānaṃ         santānaṃ brahmacārinaṃ
                    pasanno āsanaṃ dajjā        evaṃ nande yathā ahaṃ
        |5.42| tasmā hi attakāmena         mahattamabhikaṅkhatā
                   āsanaṃ dātabbaṃ hoti           sarīrantimadhārinanti.
                    Kuñjaravimānaṃ pañcamaṃ.
     [6] |6.43| Suvaṇṇacchadanaṃ nāvaṃ           nāri āruyha tiṭṭhasi
                  ogāḷhasi 1- pokkharaṇiṃ      padumaṃ 2- chindasi pāṇinā
       |6.44| kūṭāgārā nivesā 3- te       vibhattā bhāgaso mitā
                  daddallamānā ābhanti        samantā caturo disā 4-
      |6.45| kena tetādiso vaṇṇo          kena te idhamijjhati
                  uppajjanti ca te bhogā        ye keci manaso piyā
      |6.46| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
@Footnote: 1 Po. Ma. Yu. ogāhasi .  2 Ma. Yu. padmaṃ .  3 Po. nivāsā .  4 Ma. kūṭāgārā .pe.
@caturo disāti ayaṃ gāthā na pākaṭā.
                 Kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
    |6.47| Sā devatā attamanā       moggallānena pucchitā
               pañhaṃ puṭṭhā viyākāsi     yassa kammassidaṃ phalaṃ
      |6.48| ahaṃ manussesu manussabhūtā
                 purimāya 1- jātiyā manussaloke
                 disvāna bhikkhū tasite kilante
                 uṭṭhāya pātuṃ udakaṃ adāsiṃ
     |6.49| yo ve kilantāna pipāsitānaṃ
                 uṭṭhāya pātuṃ udakaṃ dadāti
                 sītodakā tassa bhavanti najjo
                 pahūtamalyā bahupuṇḍarīkā
      |6.50| taṃ āpagā anupariyanti sabbadā
                 sītodakā vālukasanthatā nadī
                 ambā ca sālā tilakā ca jambuyo
                 uddālakā pāṭaliyo ca phullā
      |6.51| taṃ bhūmibhāgehi upetarūpaṃ
                 vimānaseṭṭhaṃ bhusasobhamānaṃ
                 tasseva kammassa ayaṃ vipāko
                 etādisaṃ puññakatā 2- labhanti
@Footnote: 1 Yu. parimayā .  2 Po. Sī. katapuññā.
      |6.52| Kūṭāgārā nivesā me            vibhattā bhāgaso mitā
                  daddallamānā 1- ābhanti   samantā caturo disā
      |6.53| tena metādiso vaṇṇo          tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā
     |6.54| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamahaṃ 2- akāsiṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                    Nāvāvimānaṃ chaṭṭhaṃ.
     [7] |7.55| Suvaṇṇacchadanaṃ nāvaṃ          nāri āruyha tiṭṭhasi
                  ogāḷhasi 3- pokkharaṇiṃ      padumaṃ 4- chindasi pāṇinā
    |7.56| kūṭāgārā nivesā te              vibhattā bhāgaso mitā
               daddallamānā ābhanti           samantā caturo disā
   |7.57| kena tetādiso vaṇṇo             kena te idhamijjhati
               uppajjanti ca te bhogā           ye keci manaso piyā
     |7.58| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
@Footnote: 1 Po. daddaḷhamānā .   2 Ma. Yu. yamakāsi puññaṃ .  3 Po. Ma. Yu. ogāhasi.
@4 Ma. Yu. padmaṃ.
      |7.59| Sā 1- devatā attamanā       moggallānena pucchitā
               pañhaṃ puṭṭhā viyākāsi            yassa kammassidaṃ phalaṃ
      |7.60| ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
                 disvāna bhikkhuṃ tasitaṃ kilantaṃ
                 uṭṭhāya pātuṃ udakaṃ adāsiṃ
      |7.61| yo ve kilantassa pipāsitassa
                 uṭṭhāya pātuṃ udakaṃ dadāti
                 sītodakā tassa bhavanti najjo
                 pahūtamalyā bahupuṇḍarīkā
      |7.62| taṃ āpagā anupariyanti sabbadā
                 sītodakā vālukasanthatā nadī
                 ambā ca sālā tilakā ca jambuyo
                 uddālakā pāṭaliyo ca phullā
      |7.63| taṃ bhūmibhāgehi upetarūpaṃ
                 vimānaseṭṭhaṃ bhusasobhamānaṃ
                 tasseva 2- kammassa ayaṃ vipāko
                 etādisaṃ puññakatā labhanti
     |7.64| tena metādiso vaṇṇo           tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā
@Footnote: 1 Yu. sa .  2 Ma. tassīdha.
     |7.65| Akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                    Nāvāvimānaṃ sattamaṃ.
     [8] |8.66| Suvaṇṇacchadanaṃ nāvaṃ          nāri āruyha tiṭṭhasi
               ogāḷhasi 1- pokkharaṇiṃ         padumaṃ 2- chindasi pāṇinā
    |8.67| kūṭāgārā nivesā te              vibhattā bhāgaso mitā
               daddallamānā ābhanti           samantā caturo disā
   |8.68| kena tetādiso vaṇṇo             kena te idhamijjhati
               uppajjanti ca te bhogā           ye keci manaso piyā
    |8.69| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
    |8.70| Sā devatā attamanā              sambuddheneva pucchitā
               pañhaṃ puṭṭhā viyākāsi            yassa kammassidaṃ phalaṃ
     |8.71| ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
@Footnote: 1 Yu. ogāhasi .  2 Ma. Yu. padmaṃ.
                 Disvāna bhikkhū tasite kilante
                 uṭṭhāya pātuṃ udakaṃ adāsiṃ
        |8.72| yo ve kilantāna pipāsitānaṃ
                 uṭṭhāya pātuṃ udakaṃ dadāti
                 sītodakā tassa bhavanti najjo
                 pahūtamalyā bahupuṇḍarīkā
      |8.73| taṃ āpagā anupariyanti sabbadā
                 sītodakā vālukasanthatā nadī
                 ambā ca sālā tilakā ca jambuyo
                 uddālakā pāṭaliyo ca phullā
     |8.74| taṃ bhūmibhāgehi upetarūpaṃ
                 vimānaseṭṭhaṃ bhusasobhamānaṃ
                 tasseva kammassa ayaṃ vipāko
                 etādisaṃ puññakatā labhanti
      |8.75| kūṭāgārā nivesā me            vibhattā bhāgaso mitā
                  daddallamānā ābhanti        samantā caturo disā
      |8.76| tena metādiso vaṇṇo          tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā [1]-
     |8.77| tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti
@Footnote: 1 Ma. akkhāmi te buddhamahānubhāva manussabhūtā yamakāsi puññaṃ.
                 Etassa kammassa ayaṃ vipāko 1-
                 uṭṭhāya 2- buddho udakaṃ apāsīti 3-.
                    Nāvāvimānaṃ aṭṭhamaṃ.
     [9] |9.78| Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
                  obhāsentī disā sabbā       osadhī viya tārakā
       |9.79| kena tetādiso vaṇṇo         kena te idhamijjhati
                uppajjanti ca te bhogā          ye keci manaso piyā
      |9.80| kena tvaṃ vimalobhāsā             atirocasi devate
               kena te sabbagattehi               sabbā obhāsare disā
      |9.81| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |9.82| Sā devatā attamanā            moggallānena pucchitā
               pañhaṃ puṭṭhā viyākāsi            yassa kammassidaṃ phalaṃ
        |9.83| ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
                 tamandhakāramhi 4- timīsikāyaṃ
                 padīpakālamhi adaṃ padīpaṃ
      |9.84| yo andhakāramhi timīsikāyaṃ
@Footnote: 1 Po. kammassidaṃ phalaṃ. Ma. phalaṃ mamedaṃ .  2 Po. Ma. atthāya .  3 Ma. apāyīti.
@4 Po. samandhakāramhi.
                 Padīpakālamhi dadāti dīpaṃ
                 uppajjati jotirasaṃ vimānaṃ
                 pahūtamalyaṃ bahupuṇḍarīkaṃ
      |9.85| tena metādiso vaṇṇo          tena me idhamijjhati
               uppajjanti ca me bhogā           ye keci manaso piyā
      |9.86| tenāhaṃ vimalobhāsā             atirocāmi devatā
               tena me sabbagattehi              sabbā obhāsare disā
      |9.87| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi 1- puññaṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                     Padīpavimānaṃ navamaṃ.
     [10] |10.88| Abhikkantena vaṇṇena   yā tvaṃ tiṭṭhasi devate
                     obhāsentī disā sabbā    osadhī viya tārakā
          |10.89| kena tetādiso vaṇṇo   kena te idhamijjhati
                     uppajjanti ca te bhogā     ye keci manaso piyā
      |10.90| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
@Footnote: 1 Po. yamahaṃ akāsiṃ.
      |10.91| Sā devatā attamanā         moggallānena pucchitā
                  pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
      |10.92| ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
      |10.93| addasaṃ virajaṃ buddhaṃ              vippasannamanāvilaṃ
                  āsajja dānaṃ adāsiṃ            akāmā tiladakkhiṇaṃ
                  dakkhiṇeyyassa buddhassa        pasannā sakehi pāṇihi
      |10.94| tena metādiso vaṇṇo       tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā
      |10.95| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                   Tiladakkhiṇavimānaṃ dasamaṃ.
            [11] |11.96| Koñcā mayurā diviyā ca haṃsā
                 vaggussarā kokilā sampatanti
                 pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ
                 anekacittaṃ naranārisevitaṃ
      |11.97| tatthacchasi devi mahānubhāve
                 iddhī vikubbanti anekarūpā
                 Imā ca te accharāyo samantato
                 naccanti gāyanti pamodayanti 1-
      |11.98| deviddhipattāsi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |11.99| Sā devatā attamanā          moggallānena pucchitā
                  pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
      |11.100| ahaṃ manussesu manussabhūtā
                 patibbatā anaññamanā ahosiṃ
                 mātāva puttaṃ anurakkhamānā
                 kuddhāpihaṃ nappharusaṃ avocaṃ
      |11.101| sacce ṭhitā mosavajjaṃ pahāya
                 dāne ratā saṅgahitattabhāvā
                 annañca pānañca pasannacittā
                 sakkacca dānaṃ vipulaṃ adāsiṃ
      |11.102| tena metādiso vaṇṇo     tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā
      |11.103| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
@Footnote: 1 Po. pamodanti ca .  Ma. mamodayanti ca.
                 Tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                 Patibbatāvimānaṃ ekādasamaṃ.
     [12] |12.104| Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ
                 vimānamāruyha anekacittaṃ
                 tatthacchasi devi mahānubhāve
                 uccāvacā iddhivikubbamānā
                 imā ca te accharāyo samantato
                 naccanti gāyanti pamodayanti
      |12.105| deviddhipattāsi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |12.106| Sā devatā attamanā       moggallānena pucchitā
                  pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
      |12.107| ahaṃ manussesu manussabhūtā
                 upāsikā cakkhumato ahosiṃ
                 pāṇātipātā viratā ahosiṃ
                 loke adinnaṃ parivajjayissaṃ
      |12.108| amajjapā 1- nāpi musā abhāṇiṃ
@Footnote: 1 Ma. amajjapāno ca.
                 Sakena sāminā ahosiṃ tuṭṭhā
                 annañca pānañca pasannacittā
                 sakkacca dānaṃ vipulaṃ adāsiṃ
      |12.109| tena metādiso vaṇṇo     tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā
      |12.110| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamahaṃ akāsiṃ 1-
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                 Dutiyapatibbatāvimānaṃ dvādasamaṃ.
     [13] |13.111| Abhikkantena vaṇṇena   yā tvaṃ tiṭṭhasi devate
                  obhāsentī disā sabbā       osadhī viya tārakā
      |13.112| kena tetādiso vaṇṇo     kena te idhamijjhati
                  uppajjanti ca te bhogā        ye keci manaso piyā
      |13.113| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |13.114| Sā devatā attamanā       moggallānena pucchitā
                  pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
@Footnote: 1 Ma. yamakāsi puññaṃ.
      |13.115| Ahaṃ manussesu manussabhūtā
                 suṇisā ahosiṃ sasurassa ghare 1-
      |13.116| addasaṃ virajaṃ bhikkhuṃ            vippasannamanāvilaṃ
                  tassa adāsihaṃ pūvaṃ                pasannā sakehi 2- pāṇihi
                  bhāgaḍḍhabhāgaṃ datvāna         modāmi nandane vane
      |13.117| tena metādiso vaṇṇo     tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā
      |13.118| tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                   Suṇisāvimānaṃ terasamaṃ.
     [14] |14.119| Abhikkantena vaṇṇena    yā tvaṃ tiṭṭhasi devate
                  obhāsentī disā sabbā       osadhī viya tārakā
      |14.120| kena tetādiso vaṇṇo     kena te idhamijjhati
                  uppajjanti ca te bhogā        ye keci manaso piyā
      |14.121| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |14.122| Sā devatā attamanā       moggallānena pucchitā
                  pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
@Footnote: 1 Ma. gehe .   2 Ma. sehi.
      |14.123| Ahaṃ manussesu manussabhūtā
                 suṇisā ahosiṃ sasurassa ghare
      |14.124| addasaṃ virajaṃ bhikkhuṃ            vippasannamanāvilaṃ
                  tassa adāsihaṃ bhāgaṃ              pasannā sakehi pāṇihi
                  kummāsapiṇḍaṃ datvāna         modāmi nandane vane
      |14.125| tena metādiso vaṇṇo     tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā
      |14.126| tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                   Suṇisāvimānaṃ cuddasamaṃ.
     [15] |15.127| Abhikkantena vaṇṇena    yā tvaṃ tiṭṭhasi devate
                  obhāsentī disā sabbā       osadhī viya tārakā
      |15.128| kena tetādiso vaṇṇo     kena te idhamijjhati
                  uppajjanti ca te bhogā        ye keci manaso piyā
      |15.129| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |15.130| Sā devatā attamanā       moggallānena pucchitā
                  pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
      |15.131| Issā ca macchariyamāno 1- palāso
                 nāhosi mayhaṃ gharamāvasantiyā
                 akkodhanā bhattu vasānuvattinī
                 uposathe niccappamattā 2-
      |15.132| cātuddasiṃ pañcadasiṃ         yā ca pakkhassa aṭṭhamī
                  pāṭihāriyapakkhañca             aṭṭhaṅgasusamāgataṃ
      |15.133| uposathaṃ upavasiṃ 3-          sadā sīle susaṃvutā
                  saññamā saṃvibhāgā ca           vimānaṃ āvasāmahaṃ
      |15.134| pāṇātipātā viratā       musāvādā ca saññatā
                  theyyā ca aticārā ca            majjapānā ca ārakā
      |15.135| pañcasikkhāpade ratā       ariyasaccānakovidā
                  upāsikā cakkhumato              gotamassa yasassino
      |15.136| sāhaṃ sakena sīlena           yasasā ca yasassinī
                   anubhomi sakaṃ puññaṃ             sukhitā camhi anāmayā
      |15.137| tena metādiso vaṇṇo    tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā
      |15.138| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamahaṃ akāsiṃ
                 tenamhi evañjalitānubhāvā
@Footnote: 1 Ma. maccheramatho. Yu. macchariyamatho .  2 Ma. niccahamappamattā.
@3 Po. Ma. upavasissaṃ.
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
      |15.139| Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi
uttarā   nāma   bhante   upāsikā   bhagavato   pāde  sirasā  vandatīti
anacchariyaṃ   kho   panetaṃ  bhante  yaṃ  maṃ  bhagavā  aññatarasmiṃ  sāmaññaphale
byākareyya taṃ bhagavā sakadāgāmiphale byākāsīti.
                  Uttarāvimānaṃ paṇṇarasamaṃ.
            [16] |16.140| Yuttā ca te paramaalaṅkatā hayā
                 adhomukhā aghasi gamā balī javā
                 abhinimmitā pañca rathā satā ca te
                 anventi taṃ sārathicoditā hayā
      |16.141| sā tiṭṭhasi rathavare alaṅkatā
                 obhāsayaṃ jalamiva jotipāvako
                 pucchāmi taṃ varatanu anomadassane
                 kasmā kāyā anadhivaraṃ upāgami
      |16.142| kāmaggapattānaṃ yamāhu anuttarā
                 nimmāya nimmāya ramanti devatā
                 tasmā kāyā accharā kāmavaṇṇinī
                 idhāgatā anadhivaraṃ namassituṃ
      |16.143| kiṃ tvaṃ pure sucaritamācarī idha
                 Kenāsi tvaṃ amitayasā sukhedhitā
                 iddhī ca te anadhivarā vihaṅgamā
                 vaṇṇo ca te dasa disā virocati
      |16.144| devehi tvaṃ parivutā sakkatā casi
                 kuto cutā sugatigatāsi devate
                 kassa vā tvaṃ vacanakarānusāsaniṃ
                 ācikkha me tvaṃ yadi buddhasāvikā (ti).
      |16.145| Nagantare nagaravare sumāpite
                 paricārikā rājavarassa sirīmato
                 naccehi gītehi 1- paramasusikkhitā ahuṃ
                 sirimāti maṃ rājagahe avediṃsu
      |16.146| buddho ca me isinisabho vināyako
                 adesayi samudayadukkhaniccataṃ
                 asaṅkhataṃ dukkhanirodhaṃ sassataṃ
                 maggañcimaṃ akuṭilaṃ añjasaṃ sivaṃ
      |16.147| sutvānahaṃ amatapadaṃ asaṅkhataṃ
                 tathāgatassa anadhivarassa sāsanaṃ
                 sīlesvāhaṃ paramasusaṃvutā ahuṃ
                 dhamme ṭhitā naravarabuddhadesite
      |16.148| ñatvāna taṃ 2- virajaṃ padaṃ asaṅkhataṃ
@Footnote: 1 Ma. Yu. nacce gīte .  2 ñatvānahantipi.
                 Tathāgatena anadhivarena desitaṃ
                 tatthevahaṃ samathasamādhimāphusiṃ
                 sāyeva me paramaniyāmatā ahu
      |16.149| laddhānahaṃ amatavaraṃ visesanaṃ
                 ekaṃsikā abhisamaye visesiya
                 asaṃsayā bahujanapūjitā ahaṃ
                 khiḍḍaṃ ratiṃ paccanubhomanappakaṃ
      |16.150| evaṃ ahaṃ amatarasamhi devatā
                 tathāgatassa anadhivarassa sāvikā
                 dhammaddasā paṭhamaphale patiṭṭhitā
                 sotāpannā na ca punamatthi duggati
      |16.151| sā vandituṃ anadhivaraṃ upāgamiṃ
                 pāsādike kusalarate ca bhikkhavo
                 namassituṃ samaṇasamāgamaṃ sivaṃ
                 sagāravā sirimato dhammarājino
      |16.152| disvā muniṃ muditamanamhi pīṇitā
                 tathāgataṃ naravaradammasārathiṃ
                 taṇhacchidaṃ kusalarataṃ vināyakaṃ
                 vandāmahaṃ paramahitānukampakanti.
                   Sirimāvimānaṃ soḷasamaṃ.
            [17] |17.153| Idaṃ vimānaṃ ruciraṃ pabhassaraṃ
                 veḷuriyatthambhaṃ satataṃ sunimmalaṃ 1-
                 suvaṇṇarukkhehi samantamotthataṃ
                 ṭhānaṃ mamaṃ kammavipākasambhavaṃ
      |17.154| tatrūpapannā purimaccharā imā
                 sataṃ sahassāni sakena kammunā
                 tuvaṃsi ajjhūpagatā yasassinī
                 obhāsayaṃ tiṭṭhasi pubbadevatā
      |17.155| sasī adhiggayha yathā virocati
                 nakkhattarājāriva tārakāgaṇaṃ
                 tatheva tvaṃ accharāsaṅgaṇaṃ imaṃ
                 daddallamānā yasasā virocasi
      |17.156| kuto nu āgamma anomadassane
                 upapannā tvaṃ bhavanaṃ mamaṃ idaṃ
                 brahmaṃva devā tidasā sahindakā
                 sabbe na tappāmase dassanena tanti.
      |17.157| Yametaṃ sakka anupucchase mamaṃ
                 kuto cutā idha āgatā tuvaṃ
                 bārāṇasī nāma puratthi kāsinaṃ
                 tattha pure ahosiṃ pesakārikā 2-
@Footnote: 1 Po. Ma. Yu. sunimmitaṃ .  2 Po. Ma. Yu. kesakārikā.
      |17.158| Buddhe ca dhamme ca pasannamānasā
                 saṅghe ca ekantagatā asaṃsayā
                 akhaṇḍasikkhāpadā āgatapphalā
                 sambodhidhamme niyatā anāmayāti
      |17.159| tantyābhinandāmase svāgatañca te
                 dhammena ca tvaṃ yasasā virocasi
                 buddhe ca dhamme ca pasannamānase
                 saṅghe ca ekantagate asaṃsaye
                 akhaṇḍasikkhāpade āgatapphale
                 sambodhidhamme niyate anāmayeti.
                  Pesakāriyavimānaṃ sattarasamaṃ.
                          Uddānaṃ
          pañca pīṭhā tayo nāvā    padīpā tiladakkhiṇā
          dve patī dve suṇisā       uttarā sirimā pesakārikā
          vaggo tena pavuccatīti.
                  Itthīvimāne vaggo paṭhamo.
                    Dutiyo cittalatāvaggo
     [18] |18.160| 1 Api sakkova devindo   ramme cittalatāvane
                          samantā anupariyāsi          nārīgaṇapurakkhatā
                       Obhāsentī disā sabbā  osadhī viya tārakā
           |18.161| kena tetādiso vaṇṇo     kena te idhamijjhati
                       uppajjanti ca te bhogā   ye keci manaso piyā
           |18.162| pucchāmi taṃ devi mahānubhāve
                      manussabhūtā kimakāsi puññaṃ
                      kenāsi evañjalitānubhāvā
                     vaṇṇo ca te sabbadisā pabhāsatīti.
      |18.163| Sā devatā attamanā       moggallānena pucchitā
                      pañhaṃ puṭṭhā viyākāsi     yassa kammassidaṃ phalaṃ
      |18.164| ahaṃ manussesu manussabhūtā
                        dāsī ahosiṃ parapessiyā kule
      |18.165| upāsikā cakkhumato         gotamassa yasassino
                       tassā me nikkamo āsi   sāsane tassa tādino
      |18.166| kāmaṃ bhijjatu yaṃ kāyo       neva atthettha santhanaṃ
                      sikkhāpadānaṃ pañcannaṃ     maggo sovatthiko sivo
      |18.167| akaṇṭako agahano          uju sabbhi pavedito
                      nikkamassa phalaṃ passa         yathidaṃ pāpuṇitthikā
      |18.168| āmantanikā raññomhi  sakkassa vasavattino
                  saṭṭhi turiyasahassāni             paṭibodhaṃ karonti me
      |18.169| ālambo gaggamo bhīmo    sādhuvādi pasaṃsiyo
                    Pokkharo ca suphasso ca          vīṇāmokkhā ca nāriyo
      |18.170| nandā ceva sunandā ca     soṇadinnā sucimhitā
                    ālambusā missakesī 1-     puṇḍarīkāti dāruṇī
      |18.171| enipassā supassā ca      subhaddā mudukāvadī
                    etā aññā ca seyyāse   accharānaṃ pabodhikā
      |18.172| tā maṃ kālenupāgantvā  abhibhāsanti devatā
                    handa naccāma gāyāma       handa taṃ ramayāmase
      |18.173| nayidaṃ akatapuññānaṃ       katapuññānamevidaṃ
                    asokaṃ nandanaṃ rammaṃ            tidasānaṃ mahāvanaṃ
      |18.174| sukhaṃ akatapuññānaṃ          idha natthi parattha ca
                    sukhañca katapuññānaṃ          idha ceva parattha ca
      |18.175| tesaṃ sahabyakāmānaṃ         kattabbaṃ kusalaṃ bahuṃ
                    katapuññā hi modanti        sagge bhogasamaṅginoti.
                                    Dāsīvimānaṃ paṭhamaṃ.
     [19] |19.176| 2 Abhikkantena vaṇṇena      yā tvaṃ tiṭṭhasi devate
                          obhāsentī disā sabbā   osadhī viya tārakā
      |19.177| kena tetādiso vaṇṇo     ... Pe ...
                  Vaṇṇo ca te sabbadisā pabhāsatīti.
      |19.178| Sā devatā attamanā       moggallānena pucchitā
@Footnote: 1 Po. Ma. Yu. alambusā missakesī ca.
                  Pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
      |19.179| kevaṭṭadvārā nikkhamma   ahu mayhaṃ nivesanaṃ
                  tattha saṃsaramānānaṃ               sāvakānaṃ mahesinaṃ
      |19.180| odanaṃ kummāsaṃ ḍākaṃ       loṇasovīrakañcahaṃ
                  adāsiṃ ujubhūtesu                  vippasannena cetasā
      |19.181| cātuddasiṃ pañcadasiṃ         yā ca pakkhassa aṭṭhamī
                  pāṭihāriyapakkhañca              aṭṭhaṅgasusamāgataṃ
      |19.182| uposathaṃ upavasiṃ               sadā sīlesu saṃvutā
                  saññamā saṃvibhāgā ca           vimānaṃ āvasāmahaṃ
      |19.183| pāṇātipātā viratā       musāvādā ca saññatā
                  theyyā ca aticārā ca            majjapānā ca ārakā
      |19.184| pañcasikkhāpade ratā       ariyasaccānakovidā
                  upāsikā cakkhumato              gotamassa yasassino
      |19.185| tena metādiso vaṇṇo     ... Pe ...
                    Vaṇṇo ca me sabbadisā pabhāsatīti.
      Mama   ca   bhante  vacanena  bhagavato  pāde  sirasā  vandeyyāsi
lakhumā   nāma   bhante   upāsikā   bhagavato   pāde   sirasā  vandatīti
anacchariyaṃ   kho   panetaṃ  bhante  yaṃ  maṃ  bhagavā  aññatarasmiṃ  sāmaññaphale
byākareyya taṃ bhagavā sakadāgāmiphale byākāsīti.
                    Lakhumāvimānaṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 1-29. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=26&item=0&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=26&item=0&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=0&items=19              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=0&items=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=0              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]