ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page1.

Suttantapiṭake khuddakanikāyassa vimānavatthu -------- namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamo pīṭhavaggo [1] /vimāna./ |1.1| Pīṭhante sovaṇṇamayaṃ uḷāraṃ manojavaṃ gacchati yenakāmaṃ alaṅkate mālyadhare 1- suvatthe obhāsasi vijjurivabbhakūṭaṃ |1.2| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |1.3| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |1.4| Sā devatā attamanā moggallānena pucchitā @Footnote: 1 yuropiyapotthake malyadhare .pe.

--------------------------------------------------------------------------------------------- page2.

Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |1.5| ahaṃ manussesu manussabhūtā abbhāgatānāsanakaṃ adāsiṃ abhivādayiṃ añjalikaṃ akāsiṃ yathānubhāvañca adāsi dānaṃ |1.6| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |1.7| akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Pīṭhavimānaṃ paṭhamaṃ. [2] |2.8| Pīṭhante veḷuriyamayaṃ uḷāraṃ manojavaṃ gacchati yenakāmaṃ alaṅkate mālyadhare suvatthe obhāsasi vijjurivabbhakūṭaṃ |2.9| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |2.10| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ

--------------------------------------------------------------------------------------------- page3.

Kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |2.11| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |2.12| ahaṃ manussesu manussabhūtā abbhāgatānāsanakaṃ adāsiṃ abhivādayiṃ añjalikaṃ akāsiṃ yathānubhāvañca adāsi dānaṃ |2.13| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |2.14| akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Pīṭhavimānaṃ dutiyaṃ. [3] |3.15| Pīṭhante sovaṇṇamayaṃ uḷāraṃ manojavaṃ gacchati yenakāmaṃ alaṅkate mālyadhare suvatthe obhāsasi vijjurivabbhakūṭaṃ |3.16| kena tetādiso vaṇṇo kena te idhamijjhati

--------------------------------------------------------------------------------------------- page4.

Uppajjanti ca te bhogā ye keci manaso piyā |3.17| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |3.18| Sā devatā attamanā moggalānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |3.19| appassa kammassa phalaṃ mamedaṃ yenamhi evañjalitānubhāvā ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke |3.20| addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ tassa adāsihaṃ pīṭhaṃ pasannā sakehi pāṇihi |3.21| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |3.22| akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Pīṭhavimānaṃ tatiyaṃ.

--------------------------------------------------------------------------------------------- page5.

[4] |4.23| Pīṭhante veḷuriyamayaṃ uḷāraṃ manojavaṃ gacchati yenakāmaṃ alaṅkate mālyadhare suvatthe obhāsasi vijjurivabbhakūṭaṃ |4.24| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |4.25| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |4.26| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |4.27| appassa kammassa phalaṃ mamedaṃ yenamhi evañjalitānubhāvā ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke |4.28| addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ tassa adāsihaṃ pīṭhaṃ pasannā sakehi pāṇihi |4.29| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā

--------------------------------------------------------------------------------------------- page6.

|4.30| Akkhāmi taṃ bhikkhu mahānubhāva manussabhūtā yamahaṃ 1- akāsiṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Pīṭhavimānaṃ catutthaṃ. [5] |5.31| Kuñjaro te varāroho nānāratanakappano ruciro thāmavā javasampanno ākāsamhi samīhati |5.32| padumī padumapattakkhī 2- padumuppalajutindharo 3- padumacuṇṇābhikiṇṇaṅgo 2- sovaṇṇapokkharamālavā |5.33| padumānusataṃ maggaṃ padumapattavibhūsitaṃ 2- ṭhitaṃ vaggumanugghāti mitaṃ gacchati vāraṇo |5.34| tassa pakkamamānassa sovaṇṇakaṃsā ratissarā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā |5.35| tassa nāgassa khandhamhi sucivatthā alaṅkatā mahantaṃ accharāsaṅghaṃ vaṇṇena atirocasi |5.36| dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchitā (ti .) |5.37| sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ @Footnote:1. Ma. yamakāsi puññaṃ . 2 Ma. Yu. padma - . 3 Ma. Yu. padmuppala -.

--------------------------------------------------------------------------------------------- page7.

|5.38| Disvāna guṇasampannaṃ jhāyiṃ jhānarataṃ sataṃ adāsiṃ pupphābhikiṇṇaṃ āsanaṃ dussasanthataṃ |5.39| upaḍḍhapadumamālāhaṃ āsanassa samantato abbhokirissaṃ pattehi pasannā sakehi pāṇihi |5.40| tassa kammakusalassa idaṃ me tādisaṃ phalaṃ sakkāro garukāro ca devānaṃ apacitā ahaṃ |5.41| yo ve sammāvimuttānaṃ santānaṃ brahmacārinaṃ pasanno āsanaṃ dajjā evaṃ nande yathā ahaṃ |5.42| tasmā hi attakāmena mahattamabhikaṅkhatā āsanaṃ dātabbaṃ hoti sarīrantimadhārinanti. Kuñjaravimānaṃ pañcamaṃ. [6] |6.43| Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāḷhasi 1- pokkharaṇiṃ padumaṃ 2- chindasi pāṇinā |6.44| kūṭāgārā nivesā 3- te vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā 4- |6.45| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |6.46| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ @Footnote: 1 Po. Ma. Yu. ogāhasi . 2 Ma. Yu. padmaṃ . 3 Po. nivāsā . 4 Ma. kūṭāgārā .pe. @caturo disāti ayaṃ gāthā na pākaṭā.

--------------------------------------------------------------------------------------------- page8.

Kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |6.47| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |6.48| ahaṃ manussesu manussabhūtā purimāya 1- jātiyā manussaloke disvāna bhikkhū tasite kilante uṭṭhāya pātuṃ udakaṃ adāsiṃ |6.49| yo ve kilantāna pipāsitānaṃ uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā bahupuṇḍarīkā |6.50| taṃ āpagā anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā |6.51| taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusasobhamānaṃ tasseva kammassa ayaṃ vipāko etādisaṃ puññakatā 2- labhanti @Footnote: 1 Yu. parimayā . 2 Po. Sī. katapuññā.

--------------------------------------------------------------------------------------------- page9.

|6.52| Kūṭāgārā nivesā me vibhattā bhāgaso mitā daddallamānā 1- ābhanti samantā caturo disā |6.53| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |6.54| akkhāmi te bhikkhu mahānubhāva manussabhūtā yamahaṃ 2- akāsiṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Nāvāvimānaṃ chaṭṭhaṃ. [7] |7.55| Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāḷhasi 3- pokkharaṇiṃ padumaṃ 4- chindasi pāṇinā |7.56| kūṭāgārā nivesā te vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā |7.57| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |7.58| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. @Footnote: 1 Po. daddaḷhamānā . 2 Ma. Yu. yamakāsi puññaṃ . 3 Po. Ma. Yu. ogāhasi. @4 Ma. Yu. padmaṃ.

--------------------------------------------------------------------------------------------- page10.

|7.59| Sā 1- devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |7.60| ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke disvāna bhikkhuṃ tasitaṃ kilantaṃ uṭṭhāya pātuṃ udakaṃ adāsiṃ |7.61| yo ve kilantassa pipāsitassa uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā bahupuṇḍarīkā |7.62| taṃ āpagā anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā |7.63| taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusasobhamānaṃ tasseva 2- kammassa ayaṃ vipāko etādisaṃ puññakatā labhanti |7.64| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā @Footnote: 1 Yu. sa . 2 Ma. tassīdha.

--------------------------------------------------------------------------------------------- page11.

|7.65| Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Nāvāvimānaṃ sattamaṃ. [8] |8.66| Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāḷhasi 1- pokkharaṇiṃ padumaṃ 2- chindasi pāṇinā |8.67| kūṭāgārā nivesā te vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā |8.68| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |8.69| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |8.70| Sā devatā attamanā sambuddheneva pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |8.71| ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke @Footnote: 1 Yu. ogāhasi . 2 Ma. Yu. padmaṃ.

--------------------------------------------------------------------------------------------- page12.

Disvāna bhikkhū tasite kilante uṭṭhāya pātuṃ udakaṃ adāsiṃ |8.72| yo ve kilantāna pipāsitānaṃ uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā bahupuṇḍarīkā |8.73| taṃ āpagā anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā |8.74| taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusasobhamānaṃ tasseva kammassa ayaṃ vipāko etādisaṃ puññakatā labhanti |8.75| kūṭāgārā nivesā me vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā |8.76| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā [1]- |8.77| tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti @Footnote: 1 Ma. akkhāmi te buddhamahānubhāva manussabhūtā yamakāsi puññaṃ.

--------------------------------------------------------------------------------------------- page13.

Etassa kammassa ayaṃ vipāko 1- uṭṭhāya 2- buddho udakaṃ apāsīti 3-. Nāvāvimānaṃ aṭṭhamaṃ. [9] |9.78| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā |9.79| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |9.80| kena tvaṃ vimalobhāsā atirocasi devate kena te sabbagattehi sabbā obhāsare disā |9.81| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |9.82| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |9.83| ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke tamandhakāramhi 4- timīsikāyaṃ padīpakālamhi adaṃ padīpaṃ |9.84| yo andhakāramhi timīsikāyaṃ @Footnote: 1 Po. kammassidaṃ phalaṃ. Ma. phalaṃ mamedaṃ . 2 Po. Ma. atthāya . 3 Ma. apāyīti. @4 Po. samandhakāramhi.

--------------------------------------------------------------------------------------------- page14.

Padīpakālamhi dadāti dīpaṃ uppajjati jotirasaṃ vimānaṃ pahūtamalyaṃ bahupuṇḍarīkaṃ |9.85| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |9.86| tenāhaṃ vimalobhāsā atirocāmi devatā tena me sabbagattehi sabbā obhāsare disā |9.87| akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi 1- puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Padīpavimānaṃ navamaṃ. [10] |10.88| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā |10.89| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |10.90| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. @Footnote: 1 Po. yamahaṃ akāsiṃ.

--------------------------------------------------------------------------------------------- page15.

|10.91| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |10.92| ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke |10.93| addasaṃ virajaṃ buddhaṃ vippasannamanāvilaṃ āsajja dānaṃ adāsiṃ akāmā tiladakkhiṇaṃ dakkhiṇeyyassa buddhassa pasannā sakehi pāṇihi |10.94| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |10.95| akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Tiladakkhiṇavimānaṃ dasamaṃ. [11] |11.96| Koñcā mayurā diviyā ca haṃsā vaggussarā kokilā sampatanti pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ anekacittaṃ naranārisevitaṃ |11.97| tatthacchasi devi mahānubhāve iddhī vikubbanti anekarūpā

--------------------------------------------------------------------------------------------- page16.

Imā ca te accharāyo samantato naccanti gāyanti pamodayanti 1- |11.98| deviddhipattāsi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |11.99| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |11.100| ahaṃ manussesu manussabhūtā patibbatā anaññamanā ahosiṃ mātāva puttaṃ anurakkhamānā kuddhāpihaṃ nappharusaṃ avocaṃ |11.101| sacce ṭhitā mosavajjaṃ pahāya dāne ratā saṅgahitattabhāvā annañca pānañca pasannacittā sakkacca dānaṃ vipulaṃ adāsiṃ |11.102| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |11.103| akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ @Footnote: 1 Po. pamodanti ca . Ma. mamodayanti ca.

--------------------------------------------------------------------------------------------- page17.

Tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Patibbatāvimānaṃ ekādasamaṃ. [12] |12.104| Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ vimānamāruyha anekacittaṃ tatthacchasi devi mahānubhāve uccāvacā iddhivikubbamānā imā ca te accharāyo samantato naccanti gāyanti pamodayanti |12.105| deviddhipattāsi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |12.106| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |12.107| ahaṃ manussesu manussabhūtā upāsikā cakkhumato ahosiṃ pāṇātipātā viratā ahosiṃ loke adinnaṃ parivajjayissaṃ |12.108| amajjapā 1- nāpi musā abhāṇiṃ @Footnote: 1 Ma. amajjapāno ca.

--------------------------------------------------------------------------------------------- page18.

Sakena sāminā ahosiṃ tuṭṭhā annañca pānañca pasannacittā sakkacca dānaṃ vipulaṃ adāsiṃ |12.109| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |12.110| akkhāmi te bhikkhu mahānubhāva manussabhūtā yamahaṃ akāsiṃ 1- tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Dutiyapatibbatāvimānaṃ dvādasamaṃ. [13] |13.111| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā |13.112| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |13.113| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |13.114| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ @Footnote: 1 Ma. yamakāsi puññaṃ.

--------------------------------------------------------------------------------------------- page19.

|13.115| Ahaṃ manussesu manussabhūtā suṇisā ahosiṃ sasurassa ghare 1- |13.116| addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ tassa adāsihaṃ pūvaṃ pasannā sakehi 2- pāṇihi bhāgaḍḍhabhāgaṃ datvāna modāmi nandane vane |13.117| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |13.118| tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Suṇisāvimānaṃ terasamaṃ. [14] |14.119| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā |14.120| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |14.121| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |14.122| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ @Footnote: 1 Ma. gehe . 2 Ma. sehi.

--------------------------------------------------------------------------------------------- page20.

|14.123| Ahaṃ manussesu manussabhūtā suṇisā ahosiṃ sasurassa ghare |14.124| addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ tassa adāsihaṃ bhāgaṃ pasannā sakehi pāṇihi kummāsapiṇḍaṃ datvāna modāmi nandane vane |14.125| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |14.126| tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti. Suṇisāvimānaṃ cuddasamaṃ. [15] |15.127| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā |15.128| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |15.129| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |15.130| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ

--------------------------------------------------------------------------------------------- page21.

|15.131| Issā ca macchariyamāno 1- palāso nāhosi mayhaṃ gharamāvasantiyā akkodhanā bhattu vasānuvattinī uposathe niccappamattā 2- |15.132| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ |15.133| uposathaṃ upavasiṃ 3- sadā sīle susaṃvutā saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ |15.134| pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā |15.135| pañcasikkhāpade ratā ariyasaccānakovidā upāsikā cakkhumato gotamassa yasassino |15.136| sāhaṃ sakena sīlena yasasā ca yasassinī anubhomi sakaṃ puññaṃ sukhitā camhi anāmayā |15.137| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |15.138| akkhāmi te bhikkhu mahānubhāva manussabhūtā yamahaṃ akāsiṃ tenamhi evañjalitānubhāvā @Footnote: 1 Ma. maccheramatho. Yu. macchariyamatho . 2 Ma. niccahamappamattā. @3 Po. Ma. upavasissaṃ.

--------------------------------------------------------------------------------------------- page22.

Vaṇṇo ca me sabbadisā pabhāsatīti. |15.139| Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi uttarā nāma bhante upāsikā bhagavato pāde sirasā vandatīti anacchariyaṃ kho panetaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya taṃ bhagavā sakadāgāmiphale byākāsīti. Uttarāvimānaṃ paṇṇarasamaṃ. [16] |16.140| Yuttā ca te paramaalaṅkatā hayā adhomukhā aghasi gamā balī javā abhinimmitā pañca rathā satā ca te anventi taṃ sārathicoditā hayā |16.141| sā tiṭṭhasi rathavare alaṅkatā obhāsayaṃ jalamiva jotipāvako pucchāmi taṃ varatanu anomadassane kasmā kāyā anadhivaraṃ upāgami |16.142| kāmaggapattānaṃ yamāhu anuttarā nimmāya nimmāya ramanti devatā tasmā kāyā accharā kāmavaṇṇinī idhāgatā anadhivaraṃ namassituṃ |16.143| kiṃ tvaṃ pure sucaritamācarī idha

--------------------------------------------------------------------------------------------- page23.

Kenāsi tvaṃ amitayasā sukhedhitā iddhī ca te anadhivarā vihaṅgamā vaṇṇo ca te dasa disā virocati |16.144| devehi tvaṃ parivutā sakkatā casi kuto cutā sugatigatāsi devate kassa vā tvaṃ vacanakarānusāsaniṃ ācikkha me tvaṃ yadi buddhasāvikā (ti). |16.145| Nagantare nagaravare sumāpite paricārikā rājavarassa sirīmato naccehi gītehi 1- paramasusikkhitā ahuṃ sirimāti maṃ rājagahe avediṃsu |16.146| buddho ca me isinisabho vināyako adesayi samudayadukkhaniccataṃ asaṅkhataṃ dukkhanirodhaṃ sassataṃ maggañcimaṃ akuṭilaṃ añjasaṃ sivaṃ |16.147| sutvānahaṃ amatapadaṃ asaṅkhataṃ tathāgatassa anadhivarassa sāsanaṃ sīlesvāhaṃ paramasusaṃvutā ahuṃ dhamme ṭhitā naravarabuddhadesite |16.148| ñatvāna taṃ 2- virajaṃ padaṃ asaṅkhataṃ @Footnote: 1 Ma. Yu. nacce gīte . 2 ñatvānahantipi.

--------------------------------------------------------------------------------------------- page24.

Tathāgatena anadhivarena desitaṃ tatthevahaṃ samathasamādhimāphusiṃ sāyeva me paramaniyāmatā ahu |16.149| laddhānahaṃ amatavaraṃ visesanaṃ ekaṃsikā abhisamaye visesiya asaṃsayā bahujanapūjitā ahaṃ khiḍḍaṃ ratiṃ paccanubhomanappakaṃ |16.150| evaṃ ahaṃ amatarasamhi devatā tathāgatassa anadhivarassa sāvikā dhammaddasā paṭhamaphale patiṭṭhitā sotāpannā na ca punamatthi duggati |16.151| sā vandituṃ anadhivaraṃ upāgamiṃ pāsādike kusalarate ca bhikkhavo namassituṃ samaṇasamāgamaṃ sivaṃ sagāravā sirimato dhammarājino |16.152| disvā muniṃ muditamanamhi pīṇitā tathāgataṃ naravaradammasārathiṃ taṇhacchidaṃ kusalarataṃ vināyakaṃ vandāmahaṃ paramahitānukampakanti. Sirimāvimānaṃ soḷasamaṃ.

--------------------------------------------------------------------------------------------- page25.

[17] |17.153| Idaṃ vimānaṃ ruciraṃ pabhassaraṃ veḷuriyatthambhaṃ satataṃ sunimmalaṃ 1- suvaṇṇarukkhehi samantamotthataṃ ṭhānaṃ mamaṃ kammavipākasambhavaṃ |17.154| tatrūpapannā purimaccharā imā sataṃ sahassāni sakena kammunā tuvaṃsi ajjhūpagatā yasassinī obhāsayaṃ tiṭṭhasi pubbadevatā |17.155| sasī adhiggayha yathā virocati nakkhattarājāriva tārakāgaṇaṃ tatheva tvaṃ accharāsaṅgaṇaṃ imaṃ daddallamānā yasasā virocasi |17.156| kuto nu āgamma anomadassane upapannā tvaṃ bhavanaṃ mamaṃ idaṃ brahmaṃva devā tidasā sahindakā sabbe na tappāmase dassanena tanti. |17.157| Yametaṃ sakka anupucchase mamaṃ kuto cutā idha āgatā tuvaṃ bārāṇasī nāma puratthi kāsinaṃ tattha pure ahosiṃ pesakārikā 2- @Footnote: 1 Po. Ma. Yu. sunimmitaṃ . 2 Po. Ma. Yu. kesakārikā.

--------------------------------------------------------------------------------------------- page26.

|17.158| Buddhe ca dhamme ca pasannamānasā saṅghe ca ekantagatā asaṃsayā akhaṇḍasikkhāpadā āgatapphalā sambodhidhamme niyatā anāmayāti |17.159| tantyābhinandāmase svāgatañca te dhammena ca tvaṃ yasasā virocasi buddhe ca dhamme ca pasannamānase saṅghe ca ekantagate asaṃsaye akhaṇḍasikkhāpade āgatapphale sambodhidhamme niyate anāmayeti. Pesakāriyavimānaṃ sattarasamaṃ. Uddānaṃ pañca pīṭhā tayo nāvā padīpā tiladakkhiṇā dve patī dve suṇisā uttarā sirimā pesakārikā vaggo tena pavuccatīti. Itthīvimāne vaggo paṭhamo. Dutiyo cittalatāvaggo [18] |18.160| 1 Api sakkova devindo ramme cittalatāvane samantā anupariyāsi nārīgaṇapurakkhatā

--------------------------------------------------------------------------------------------- page27.

Obhāsentī disā sabbā osadhī viya tārakā |18.161| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |18.162| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |18.163| Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |18.164| ahaṃ manussesu manussabhūtā dāsī ahosiṃ parapessiyā kule |18.165| upāsikā cakkhumato gotamassa yasassino tassā me nikkamo āsi sāsane tassa tādino |18.166| kāmaṃ bhijjatu yaṃ kāyo neva atthettha santhanaṃ sikkhāpadānaṃ pañcannaṃ maggo sovatthiko sivo |18.167| akaṇṭako agahano uju sabbhi pavedito nikkamassa phalaṃ passa yathidaṃ pāpuṇitthikā |18.168| āmantanikā raññomhi sakkassa vasavattino saṭṭhi turiyasahassāni paṭibodhaṃ karonti me |18.169| ālambo gaggamo bhīmo sādhuvādi pasaṃsiyo

--------------------------------------------------------------------------------------------- page28.

Pokkharo ca suphasso ca vīṇāmokkhā ca nāriyo |18.170| nandā ceva sunandā ca soṇadinnā sucimhitā ālambusā missakesī 1- puṇḍarīkāti dāruṇī |18.171| enipassā supassā ca subhaddā mudukāvadī etā aññā ca seyyāse accharānaṃ pabodhikā |18.172| tā maṃ kālenupāgantvā abhibhāsanti devatā handa naccāma gāyāma handa taṃ ramayāmase |18.173| nayidaṃ akatapuññānaṃ katapuññānamevidaṃ asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ |18.174| sukhaṃ akatapuññānaṃ idha natthi parattha ca sukhañca katapuññānaṃ idha ceva parattha ca |18.175| tesaṃ sahabyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ katapuññā hi modanti sagge bhogasamaṅginoti. Dāsīvimānaṃ paṭhamaṃ. [19] |19.176| 2 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā |19.177| kena tetādiso vaṇṇo ... Pe ... Vaṇṇo ca te sabbadisā pabhāsatīti. |19.178| Sā devatā attamanā moggallānena pucchitā @Footnote: 1 Po. Ma. Yu. alambusā missakesī ca.

--------------------------------------------------------------------------------------------- page29.

Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |19.179| kevaṭṭadvārā nikkhamma ahu mayhaṃ nivesanaṃ tattha saṃsaramānānaṃ sāvakānaṃ mahesinaṃ |19.180| odanaṃ kummāsaṃ ḍākaṃ loṇasovīrakañcahaṃ adāsiṃ ujubhūtesu vippasannena cetasā |19.181| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ |19.182| uposathaṃ upavasiṃ sadā sīlesu saṃvutā saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ |19.183| pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā |19.184| pañcasikkhāpade ratā ariyasaccānakovidā upāsikā cakkhumato gotamassa yasassino |19.185| tena metādiso vaṇṇo ... Pe ... Vaṇṇo ca me sabbadisā pabhāsatīti. Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi lakhumā nāma bhante upāsikā bhagavato pāde sirasā vandatīti anacchariyaṃ kho panetaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya taṃ bhagavā sakadāgāmiphale byākāsīti. Lakhumāvimānaṃ dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 1-29. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=26&item=0&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=26&item=0&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=0&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=0&items=19&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=0              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]