ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                     Suttantapitake khuddakanikayassa
                               vimanavatthu
                                  --------
           namo tassa bhagavato arahato sammasambuddhassa.
                      Pathamo pithavaggo
     [1] /vimana./ |1.1| Pithante sovannamayam ularam
                      manojavam gacchati yenakamam
                      alankate malyadhare 1- suvatthe
                     obhasasi vijjurivabbhakutam
            |1.2| kena tetadiso vanno      kena te idhamijjhati
                     uppajjanti ca te bhoga     ye keci manaso piya
             |1.3| pucchami tam devi mahanubhave
                       manussabhuta kimakasi punnam
                       kenasi evanjalitanubhava
                       vanno ca te sabbadisa pabhasatiti.
             |1.4| Sa devata attamana    moggallanena pucchita
@Footnote: 1 yuropiyapotthake malyadhare .pe.
                     Panham puttha viyakasi    yassa kammassidam phalam
      |1.5| aham manussesu manussabhuta
                 abbhagatanasanakam adasim
                 abhivadayim anjalikam akasim
                 yathanubhavanca adasi danam
      |1.6| tena metadiso vanno       tena me idhamijjhati
               uppajjanti ca me bhoga     ye keci manaso piya
       |1.7| akkhami te bhikkhu mahanubhava
                 manussabhuta yamakasi punnam
                 tenamhi evanjalitanubhava
                 vanno ca me sabbadisa pabhasatiti.
                     Pithavimanam pathamam.
             [2] |2.8| Pithante veluriyamayam ularam
                 manojavam gacchati yenakamam
                 alankate malyadhare suvatthe
                 obhasasi vijjurivabbhakutam
      |2.9| kena tetadiso vanno       kena te idhamijjhati
               uppajjanti ca te bhoga     ye keci manaso piya
     |2.10| pucchami tam devi mahanubhave
                 manussabhuta kimakasi punnam
                 Kenasi evanjalitanubhava
                 vanno ca te sabbadisa pabhasatiti.
    |2.11| Sa devata attamana      moggallanena pucchita
               panham puttha viyakasi    yassa kammassidam phalam
   |2.12| aham manussesu manussabhuta
               abbhagatanasanakam adasim
               abhivadayim anjalikam akasim
               yathanubhavanca adasi danam
   |2.13| tena metadiso vanno       tena me idhamijjhati
               uppajjanti ca me bhoga     ye keci manaso piya
   |2.14| akkhami te bhikkhu mahanubhava
               manussabhuta yamakasi punnam
               tenamhi evanjalitanubhava
               vanno ca me sabbadisa pabhasatiti.
                     Pithavimanam dutiyam.
            [3] |3.15| Pithante sovannamayam ularam
                 manojavam gacchati yenakamam
                 alankate malyadhare suvatthe
                 obhasasi vijjurivabbhakutam
    |3.16| kena tetadiso vanno      kena te idhamijjhati
               Uppajjanti ca te bhoga     ye keci manaso piya
    |3.17| pucchami tam devi mahanubhave
               manussabhuta kimakasi punnam
               kenasi evanjalitanubhava
               vanno ca te sabbadisa pabhasatiti.
   |3.18| Sa devata attamana        moggalanena pucchita
               panham puttha viyakasi     yassa kammassidam phalam
     |3.19| appassa kammassa phalam mamedam
                 yenamhi evanjalitanubhava
                 aham manussesu manussabhuta
                 purimaya jatiya manussaloke
   |3.20| addasam virajam bhikkhum       vippasannamanavilam
               tassa adasiham pitham     pasanna sakehi panihi
   |3.21| tena metadiso vanno       tena me idhamijjhati
               uppajjanti ca me bhoga     ye keci manaso piya
    |3.22| akkhami te bhikkhu mahanubhava
                 manussabhuta yamakasi punnam
                 tenamhi evanjalitanubhava
                 vanno ca me sabbadisa pabhasatiti.
                     Pithavimanam tatiyam.
     [4] |4.23| Pithante veluriyamayam ularam
                 manojavam gacchati yenakamam
                 alankate malyadhare suvatthe
                 obhasasi vijjurivabbhakutam
   |4.24| kena tetadiso vanno     kena te idhamijjhati
               uppajjanti ca te bhoga   ye keci manaso piya
     |4.25| pucchami tam devi mahanubhave
                 manussabhuta kimakasi punnam
                 kenasi evanjalitanubhava
                 vanno ca te sabbadisa pabhasatiti.
    |4.26| Sa devata attamana       moggallanena pucchita
               panham puttha viyakasi     yassa kammassidam phalam
     |4.27| appassa kammassa phalam mamedam
                 yenamhi evanjalitanubhava
                 aham manussesu manussabhuta
                 purimaya jatiya manussaloke
   |4.28| addasam virajam bhikkhum             vippasannamanavilam
               tassa adasiham pitham           pasanna sakehi panihi
   |4.29| tena metadiso vanno     tena me idhamijjhati
               uppajjanti ca me bhoga   ye keci manaso piya
     |4.30| Akkhami tam bhikkhu mahanubhava
                 manussabhuta yamaham 1- akasim
                 tenamhi evanjalitanubhava
                 vanno ca me sabbadisa pabhasatiti.
                     Pithavimanam catuttham.
     [5] |5.31| Kunjaro te vararoho         nanaratanakappano
                   ruciro thamava javasampanno   akasamhi samihati
       |5.32| padumi padumapattakkhi 2-        padumuppalajutindharo 3-
                   padumacunnabhikinnango 2-  sovannapokkharamalava
       |5.33| padumanusatam maggam                padumapattavibhusitam 2-
                   thitam vaggumanugghati              mitam gacchati varano
     |5.34| tassa pakkamamanassa              sovannakamsa ratissara
                 tesam suyyati nigghoso             turiye pancangike yatha
       |5.35| tassa nagassa khandhamhi         sucivattha alankata
                   mahantam accharasangham            vannena atirocasi
        |5.36| danassa te idam phalam            atho silassa va pana
                   atho anjalikammassa           tam me akkhahi pucchita (ti .)
       |5.37| sa devata attamana           moggallanena pucchita
                  panham puttha viyakasi         yassa kammassidam phalam
@Footnote:1. Ma. yamakasi punnam .  2 Ma. Yu. padma - .   3 Ma. Yu. padmuppala -.
      |5.38| Disvana gunasampannam           jhayim jhanaratam satam
                  adasim pupphabhikinnam          asanam dussasanthatam
      |5.39| upaddhapadumamalaham            asanassa samantato
                  abbhokirissam pattehi            pasanna sakehi panihi
      |5.40| tassa kammakusalassa               idam me tadisam phalam
                  sakkaro garukaro ca             devanam apacita aham
       |5.41| yo ve sammavimuttanam         santanam brahmacarinam
                    pasanno asanam dajja        evam nande yatha aham
        |5.42| tasma hi attakamena         mahattamabhikankhata
                   asanam databbam hoti           sarirantimadharinanti.
                    Kunjaravimanam pancamam.
     [6] |6.43| Suvannacchadanam navam           nari aruyha titthasi
                  ogalhasi 1- pokkharanim      padumam 2- chindasi panina
       |6.44| kutagara nivesa 3- te       vibhatta bhagaso mita
                  daddallamana abhanti        samanta caturo disa 4-
      |6.45| kena tetadiso vanno          kena te idhamijjhati
                  uppajjanti ca te bhoga        ye keci manaso piya
      |6.46| pucchami tam devi mahanubhave
                 manussabhuta kimakasi punnam
@Footnote: 1 Po. Ma. Yu. ogahasi .  2 Ma. Yu. padmam .  3 Po. nivasa .  4 Ma. kutagara .pe.
@caturo disati ayam gatha na pakata.
                 Kenasi evanjalitanubhava
                 vanno ca te sabbadisa pabhasatiti.
    |6.47| Sa devata attamana       moggallanena pucchita
               panham puttha viyakasi     yassa kammassidam phalam
      |6.48| aham manussesu manussabhuta
                 purimaya 1- jatiya manussaloke
                 disvana bhikkhu tasite kilante
                 utthaya patum udakam adasim
     |6.49| yo ve kilantana pipasitanam
                 utthaya patum udakam dadati
                 sitodaka tassa bhavanti najjo
                 pahutamalya bahupundarika
      |6.50| tam apaga anupariyanti sabbada
                 sitodaka valukasanthata nadi
                 amba ca sala tilaka ca jambuyo
                 uddalaka pataliyo ca phulla
      |6.51| tam bhumibhagehi upetarupam
                 vimanasettham bhusasobhamanam
                 tasseva kammassa ayam vipako
                 etadisam punnakata 2- labhanti
@Footnote: 1 Yu. parimaya .  2 Po. Si. katapunna.
      |6.52| Kutagara nivesa me            vibhatta bhagaso mita
                  daddallamana 1- abhanti   samanta caturo disa
      |6.53| tena metadiso vanno          tena me idhamijjhati
                  uppajjanti ca me bhoga        ye keci manaso piya
     |6.54| akkhami te bhikkhu mahanubhava
                 manussabhuta yamaham 2- akasim
                 tenamhi evanjalitanubhava
                 vanno ca me sabbadisa pabhasatiti.
                    Navavimanam chattham.
     [7] |7.55| Suvannacchadanam navam          nari aruyha titthasi
                  ogalhasi 3- pokkharanim      padumam 4- chindasi panina
    |7.56| kutagara nivesa te              vibhatta bhagaso mita
               daddallamana abhanti           samanta caturo disa
   |7.57| kena tetadiso vanno             kena te idhamijjhati
               uppajjanti ca te bhoga           ye keci manaso piya
     |7.58| pucchami tam devi mahanubhave
                 manussabhuta kimakasi punnam
                 kenasi evanjalitanubhava
                 vanno ca te sabbadisa pabhasatiti.
@Footnote: 1 Po. daddalhamana .   2 Ma. Yu. yamakasi punnam .  3 Po. Ma. Yu. ogahasi.
@4 Ma. Yu. padmam.
      |7.59| Sa 1- devata attamana       moggallanena pucchita
               panham puttha viyakasi            yassa kammassidam phalam
      |7.60| aham manussesu manussabhuta
                 purimaya jatiya manussaloke
                 disvana bhikkhum tasitam kilantam
                 utthaya patum udakam adasim
      |7.61| yo ve kilantassa pipasitassa
                 utthaya patum udakam dadati
                 sitodaka tassa bhavanti najjo
                 pahutamalya bahupundarika
      |7.62| tam apaga anupariyanti sabbada
                 sitodaka valukasanthata nadi
                 amba ca sala tilaka ca jambuyo
                 uddalaka pataliyo ca phulla
      |7.63| tam bhumibhagehi upetarupam
                 vimanasettham bhusasobhamanam
                 tasseva 2- kammassa ayam vipako
                 etadisam punnakata labhanti
     |7.64| tena metadiso vanno           tena me idhamijjhati
                  uppajjanti ca me bhoga        ye keci manaso piya
@Footnote: 1 Yu. sa .  2 Ma. tassidha.
     |7.65| Akkhami te bhikkhu mahanubhava
                 manussabhuta yamakasi punnam
                 tenamhi evanjalitanubhava
                 vanno ca me sabbadisa pabhasatiti.
                    Navavimanam sattamam.
     [8] |8.66| Suvannacchadanam navam          nari aruyha titthasi
               ogalhasi 1- pokkharanim         padumam 2- chindasi panina
    |8.67| kutagara nivesa te              vibhatta bhagaso mita
               daddallamana abhanti           samanta caturo disa
   |8.68| kena tetadiso vanno             kena te idhamijjhati
               uppajjanti ca te bhoga           ye keci manaso piya
    |8.69| pucchami tam devi mahanubhave
                 manussabhuta kimakasi punnam
                 kenasi evanjalitanubhava
                 vanno ca te sabbadisa pabhasatiti.
    |8.70| Sa devata attamana              sambuddheneva pucchita
               panham puttha viyakasi            yassa kammassidam phalam
     |8.71| aham manussesu manussabhuta
                 purimaya jatiya manussaloke
@Footnote: 1 Yu. ogahasi .  2 Ma. Yu. padmam.
                 Disvana bhikkhu tasite kilante
                 utthaya patum udakam adasim
        |8.72| yo ve kilantana pipasitanam
                 utthaya patum udakam dadati
                 sitodaka tassa bhavanti najjo
                 pahutamalya bahupundarika
      |8.73| tam apaga anupariyanti sabbada
                 sitodaka valukasanthata nadi
                 amba ca sala tilaka ca jambuyo
                 uddalaka pataliyo ca phulla
     |8.74| tam bhumibhagehi upetarupam
                 vimanasettham bhusasobhamanam
                 tasseva kammassa ayam vipako
                 etadisam punnakata labhanti
      |8.75| kutagara nivesa me            vibhatta bhagaso mita
                  daddallamana abhanti        samanta caturo disa
      |8.76| tena metadiso vanno          tena me idhamijjhati
                  uppajjanti ca me bhoga        ye keci manaso piya [1]-
     |8.77| tenamhi evanjalitanubhava
                 vanno ca me sabbadisa pabhasatiti
@Footnote: 1 Ma. akkhami te buddhamahanubhava manussabhuta yamakasi punnam.
                 Etassa kammassa ayam vipako 1-
                 utthaya 2- buddho udakam apasiti 3-.
                    Navavimanam atthamam.
     [9] |9.78| Abhikkantena vannena       ya tvam titthasi devate
                  obhasenti disa sabba       osadhi viya taraka
       |9.79| kena tetadiso vanno         kena te idhamijjhati
                uppajjanti ca te bhoga          ye keci manaso piya
      |9.80| kena tvam vimalobhasa             atirocasi devate
               kena te sabbagattehi               sabba obhasare disa
      |9.81| pucchami tam devi mahanubhave
                 manussabhuta kimakasi punnam
                 kenasi evanjalitanubhava
                 vanno ca te sabbadisa pabhasatiti.
      |9.82| Sa devata attamana            moggallanena pucchita
               panham puttha viyakasi            yassa kammassidam phalam
        |9.83| aham manussesu manussabhuta
                 purimaya jatiya manussaloke
                 tamandhakaramhi 4- timisikayam
                 padipakalamhi adam padipam
      |9.84| yo andhakaramhi timisikayam
@Footnote: 1 Po. kammassidam phalam. Ma. phalam mamedam .  2 Po. Ma. atthaya .  3 Ma. apayiti.
@4 Po. samandhakaramhi.
                 Padipakalamhi dadati dipam
                 uppajjati jotirasam vimanam
                 pahutamalyam bahupundarikam
      |9.85| tena metadiso vanno          tena me idhamijjhati
               uppajjanti ca me bhoga           ye keci manaso piya
      |9.86| tenaham vimalobhasa             atirocami devata
               tena me sabbagattehi              sabba obhasare disa
      |9.87| akkhami te bhikkhu mahanubhava
                 manussabhuta yamakasi 1- punnam
                 tenamhi evanjalitanubhava
                 vanno ca me sabbadisa pabhasatiti.
                     Padipavimanam navamam.
     [10] |10.88| Abhikkantena vannena   ya tvam titthasi devate
                     obhasenti disa sabba    osadhi viya taraka
          |10.89| kena tetadiso vanno   kena te idhamijjhati
                     uppajjanti ca te bhoga     ye keci manaso piya
      |10.90| pucchami tam devi mahanubhave
                 manussabhuta kimakasi punnam
                 kenasi evanjalitanubhava
                 vanno ca te sabbadisa pabhasatiti.
@Footnote: 1 Po. yamaham akasim.
      |10.91| Sa devata attamana         moggallanena pucchita
                  panham puttha viyakasi         yassa kammassidam phalam
      |10.92| aham manussesu manussabhuta
                 purimaya jatiya manussaloke
      |10.93| addasam virajam buddham              vippasannamanavilam
                  asajja danam adasim            akama tiladakkhinam
                  dakkhineyyassa buddhassa        pasanna sakehi panihi
      |10.94| tena metadiso vanno       tena me idhamijjhati
                  uppajjanti ca me bhoga        ye keci manaso piya
      |10.95| akkhami te bhikkhu mahanubhava
                 manussabhuta yamakasi punnam
                 tenamhi evanjalitanubhava
                 vanno ca me sabbadisa pabhasatiti.
                   Tiladakkhinavimanam dasamam.
            [11] |11.96| Konca mayura diviya ca hamsa
                 vaggussara kokila sampatanti
                 pupphabhikinnam rammamidam vimanam
                 anekacittam naranarisevitam
      |11.97| tatthacchasi devi mahanubhave
                 iddhi vikubbanti anekarupa
                 Ima ca te accharayo samantato
                 naccanti gayanti pamodayanti 1-
      |11.98| deviddhipattasi mahanubhave
                 manussabhuta kimakasi punnam
                 kenasi evanjalitanubhava
                 vanno ca te sabbadisa pabhasatiti.
      |11.99| Sa devata attamana          moggallanena pucchita
                  panham puttha viyakasi         yassa kammassidam phalam
      |11.100| aham manussesu manussabhuta
                 patibbata anannamana ahosim
                 matava puttam anurakkhamana
                 kuddhapiham nappharusam avocam
      |11.101| sacce thita mosavajjam pahaya
                 dane rata sangahitattabhava
                 annanca pananca pasannacitta
                 sakkacca danam vipulam adasim
      |11.102| tena metadiso vanno     tena me idhamijjhati
                  uppajjanti ca me bhoga        ye keci manaso piya
      |11.103| akkhami te bhikkhu mahanubhava
                 manussabhuta yamakasi punnam
@Footnote: 1 Po. pamodanti ca .  Ma. mamodayanti ca.
                 Tenamhi evanjalitanubhava
                 vanno ca me sabbadisa pabhasatiti.
                 Patibbatavimanam ekadasamam.
     [12] |12.104| Veluriyatthambham ruciram pabhassaram
                 vimanamaruyha anekacittam
                 tatthacchasi devi mahanubhave
                 uccavaca iddhivikubbamana
                 ima ca te accharayo samantato
                 naccanti gayanti pamodayanti
      |12.105| deviddhipattasi mahanubhave
                 manussabhuta kimakasi punnam
                 kenasi evanjalitanubhava
                 vanno ca te sabbadisa pabhasatiti.
      |12.106| Sa devata attamana       moggallanena pucchita
                  panham puttha viyakasi         yassa kammassidam phalam
      |12.107| aham manussesu manussabhuta
                 upasika cakkhumato ahosim
                 panatipata virata ahosim
                 loke adinnam parivajjayissam
      |12.108| amajjapa 1- napi musa abhanim
@Footnote: 1 Ma. amajjapano ca.
                 Sakena samina ahosim tuttha
                 annanca pananca pasannacitta
                 sakkacca danam vipulam adasim
      |12.109| tena metadiso vanno     tena me idhamijjhati
                  uppajjanti ca me bhoga        ye keci manaso piya
      |12.110| akkhami te bhikkhu mahanubhava
                 manussabhuta yamaham akasim 1-
                 tenamhi evanjalitanubhava
                 vanno ca me sabbadisa pabhasatiti.
                 Dutiyapatibbatavimanam dvadasamam.
     [13] |13.111| Abhikkantena vannena   ya tvam titthasi devate
                  obhasenti disa sabba       osadhi viya taraka
      |13.112| kena tetadiso vanno     kena te idhamijjhati
                  uppajjanti ca te bhoga        ye keci manaso piya
      |13.113| pucchami tam devi mahanubhave
                 manussabhuta kimakasi punnam
                 kenasi evanjalitanubhava
                 vanno ca te sabbadisa pabhasatiti.
      |13.114| Sa devata attamana       moggallanena pucchita
                  panham puttha viyakasi         yassa kammassidam phalam
@Footnote: 1 Ma. yamakasi punnam.
      |13.115| Aham manussesu manussabhuta
                 sunisa ahosim sasurassa ghare 1-
      |13.116| addasam virajam bhikkhum            vippasannamanavilam
                  tassa adasiham puvam                pasanna sakehi 2- panihi
                  bhagaddhabhagam datvana         modami nandane vane
      |13.117| tena metadiso vanno     tena me idhamijjhati
                  uppajjanti ca me bhoga        ye keci manaso piya
      |13.118| tenamhi evanjalitanubhava
                 vanno ca me sabbadisa pabhasatiti.
                   Sunisavimanam terasamam.
     [14] |14.119| Abhikkantena vannena    ya tvam titthasi devate
                  obhasenti disa sabba       osadhi viya taraka
      |14.120| kena tetadiso vanno     kena te idhamijjhati
                  uppajjanti ca te bhoga        ye keci manaso piya
      |14.121| pucchami tam devi mahanubhave
                 manussabhuta kimakasi punnam
                 kenasi evanjalitanubhava
                 vanno ca te sabbadisa pabhasatiti.
      |14.122| Sa devata attamana       moggallanena pucchita
                  panham puttha viyakasi         yassa kammassidam phalam
@Footnote: 1 Ma. gehe .   2 Ma. sehi.
      |14.123| Aham manussesu manussabhuta
                 sunisa ahosim sasurassa ghare
      |14.124| addasam virajam bhikkhum            vippasannamanavilam
                  tassa adasiham bhagam              pasanna sakehi panihi
                  kummasapindam datvana         modami nandane vane
      |14.125| tena metadiso vanno     tena me idhamijjhati
                  uppajjanti ca me bhoga        ye keci manaso piya
      |14.126| tenamhi evanjalitanubhava
                 vanno ca me sabbadisa pabhasatiti.
                   Sunisavimanam cuddasamam.
     [15] |15.127| Abhikkantena vannena    ya tvam titthasi devate
                  obhasenti disa sabba       osadhi viya taraka
      |15.128| kena tetadiso vanno     kena te idhamijjhati
                  uppajjanti ca te bhoga        ye keci manaso piya
      |15.129| pucchami tam devi mahanubhave
                 manussabhuta kimakasi punnam
                 kenasi evanjalitanubhava
                 vanno ca te sabbadisa pabhasatiti.
      |15.130| Sa devata attamana       moggallanena pucchita
                  panham puttha viyakasi         yassa kammassidam phalam
      |15.131| Issa ca macchariyamano 1- palaso
                 nahosi mayham gharamavasantiya
                 akkodhana bhattu vasanuvattini
                 uposathe niccappamatta 2-
      |15.132| catuddasim pancadasim         ya ca pakkhassa atthami
                  patihariyapakkhanca             atthangasusamagatam
      |15.133| uposatham upavasim 3-          sada sile susamvuta
                  sannama samvibhaga ca           vimanam avasamaham
      |15.134| panatipata virata       musavada ca sannata
                  theyya ca aticara ca            majjapana ca araka
      |15.135| pancasikkhapade rata       ariyasaccanakovida
                  upasika cakkhumato              gotamassa yasassino
      |15.136| saham sakena silena           yasasa ca yasassini
                   anubhomi sakam punnam             sukhita camhi anamaya
      |15.137| tena metadiso vanno    tena me idhamijjhati
                  uppajjanti ca me bhoga        ye keci manaso piya
      |15.138| akkhami te bhikkhu mahanubhava
                 manussabhuta yamaham akasim
                 tenamhi evanjalitanubhava
@Footnote: 1 Ma. maccheramatho. Yu. macchariyamatho .  2 Ma. niccahamappamatta.
@3 Po. Ma. upavasissam.
                 Vanno ca me sabbadisa pabhasatiti.
      |15.139| Mama ca bhante vacanena bhagavato pade sirasa vandeyyasi
uttara   nama   bhante   upasika   bhagavato   pade  sirasa  vandatiti
anacchariyam   kho   panetam  bhante  yam  mam  bhagava  annatarasmim  samannaphale
byakareyya tam bhagava sakadagamiphale byakasiti.
                  Uttaravimanam pannarasamam.
            [16] |16.140| Yutta ca te paramaalankata haya
                 adhomukha aghasi gama bali java
                 abhinimmita panca ratha sata ca te
                 anventi tam sarathicodita haya
      |16.141| sa titthasi rathavare alankata
                 obhasayam jalamiva jotipavako
                 pucchami tam varatanu anomadassane
                 kasma kaya anadhivaram upagami
      |16.142| kamaggapattanam yamahu anuttara
                 nimmaya nimmaya ramanti devata
                 tasma kaya acchara kamavannini
                 idhagata anadhivaram namassitum
      |16.143| kim tvam pure sucaritamacari idha
                 Kenasi tvam amitayasa sukhedhita
                 iddhi ca te anadhivara vihangama
                 vanno ca te dasa disa virocati
      |16.144| devehi tvam parivuta sakkata casi
                 kuto cuta sugatigatasi devate
                 kassa va tvam vacanakaranusasanim
                 acikkha me tvam yadi buddhasavika (ti).
      |16.145| Nagantare nagaravare sumapite
                 paricarika rajavarassa sirimato
                 naccehi gitehi 1- paramasusikkhita ahum
                 sirimati mam rajagahe avedimsu
      |16.146| buddho ca me isinisabho vinayako
                 adesayi samudayadukkhaniccatam
                 asankhatam dukkhanirodham sassatam
                 maggancimam akutilam anjasam sivam
      |16.147| sutvanaham amatapadam asankhatam
                 tathagatassa anadhivarassa sasanam
                 silesvaham paramasusamvuta ahum
                 dhamme thita naravarabuddhadesite
      |16.148| natvana tam 2- virajam padam asankhatam
@Footnote: 1 Ma. Yu. nacce gite .  2 natvanahantipi.
                 Tathagatena anadhivarena desitam
                 tatthevaham samathasamadhimaphusim
                 sayeva me paramaniyamata ahu
      |16.149| laddhanaham amatavaram visesanam
                 ekamsika abhisamaye visesiya
                 asamsaya bahujanapujita aham
                 khiddam ratim paccanubhomanappakam
      |16.150| evam aham amatarasamhi devata
                 tathagatassa anadhivarassa savika
                 dhammaddasa pathamaphale patitthita
                 sotapanna na ca punamatthi duggati
      |16.151| sa vanditum anadhivaram upagamim
                 pasadike kusalarate ca bhikkhavo
                 namassitum samanasamagamam sivam
                 sagarava sirimato dhammarajino
      |16.152| disva munim muditamanamhi pinita
                 tathagatam naravaradammasarathim
                 tanhacchidam kusalaratam vinayakam
                 vandamaham paramahitanukampakanti.
                   Sirimavimanam solasamam.
            [17] |17.153| Idam vimanam ruciram pabhassaram
                 veluriyatthambham satatam sunimmalam 1-
                 suvannarukkhehi samantamotthatam
                 thanam mamam kammavipakasambhavam
      |17.154| tatrupapanna purimacchara ima
                 satam sahassani sakena kammuna
                 tuvamsi ajjhupagata yasassini
                 obhasayam titthasi pubbadevata
      |17.155| sasi adhiggayha yatha virocati
                 nakkhattarajariva tarakaganam
                 tatheva tvam accharasanganam imam
                 daddallamana yasasa virocasi
      |17.156| kuto nu agamma anomadassane
                 upapanna tvam bhavanam mamam idam
                 brahmamva deva tidasa sahindaka
                 sabbe na tappamase dassanena tanti.
      |17.157| Yametam sakka anupucchase mamam
                 kuto cuta idha agata tuvam
                 baranasi nama puratthi kasinam
                 tattha pure ahosim pesakarika 2-
@Footnote: 1 Po. Ma. Yu. sunimmitam .  2 Po. Ma. Yu. kesakarika.
      |17.158| Buddhe ca dhamme ca pasannamanasa
                 sanghe ca ekantagata asamsaya
                 akhandasikkhapada agatapphala
                 sambodhidhamme niyata anamayati
      |17.159| tantyabhinandamase svagatanca te
                 dhammena ca tvam yasasa virocasi
                 buddhe ca dhamme ca pasannamanase
                 sanghe ca ekantagate asamsaye
                 akhandasikkhapade agatapphale
                 sambodhidhamme niyate anamayeti.
                  Pesakariyavimanam sattarasamam.
                          Uddanam
          panca pitha tayo nava    padipa tiladakkhina
          dve pati dve sunisa       uttara sirima pesakarika
          vaggo tena pavuccatiti.
                  Itthivimane vaggo pathamo.
                    Dutiyo cittalatavaggo
     [18] |18.160| 1 Api sakkova devindo   ramme cittalatavane
                          samanta anupariyasi          nariganapurakkhata
                       Obhasenti disa sabba  osadhi viya taraka
           |18.161| kena tetadiso vanno     kena te idhamijjhati
                       uppajjanti ca te bhoga   ye keci manaso piya
           |18.162| pucchami tam devi mahanubhave
                      manussabhuta kimakasi punnam
                      kenasi evanjalitanubhava
                     vanno ca te sabbadisa pabhasatiti.
      |18.163| Sa devata attamana       moggallanena pucchita
                      panham puttha viyakasi     yassa kammassidam phalam
      |18.164| aham manussesu manussabhuta
                        dasi ahosim parapessiya kule
      |18.165| upasika cakkhumato         gotamassa yasassino
                       tassa me nikkamo asi   sasane tassa tadino
      |18.166| kamam bhijjatu yam kayo       neva atthettha santhanam
                      sikkhapadanam pancannam     maggo sovatthiko sivo
      |18.167| akantako agahano          uju sabbhi pavedito
                      nikkamassa phalam passa         yathidam papunitthika
      |18.168| amantanika rannomhi  sakkassa vasavattino
                  satthi turiyasahassani             patibodham karonti me
      |18.169| alambo gaggamo bhimo    sadhuvadi pasamsiyo
                    Pokkharo ca suphasso ca          vinamokkha ca nariyo
      |18.170| nanda ceva sunanda ca     sonadinna sucimhita
                    alambusa missakesi 1-     pundarikati daruni
      |18.171| enipassa supassa ca      subhadda mudukavadi
                    eta anna ca seyyase   accharanam pabodhika
      |18.172| ta mam kalenupagantva  abhibhasanti devata
                    handa naccama gayama       handa tam ramayamase
      |18.173| nayidam akatapunnanam       katapunnanamevidam
                    asokam nandanam rammam            tidasanam mahavanam
      |18.174| sukham akatapunnanam          idha natthi parattha ca
                    sukhanca katapunnanam          idha ceva parattha ca
      |18.175| tesam sahabyakamanam         kattabbam kusalam bahum
                    katapunna hi modanti        sagge bhogasamanginoti.
                                    Dasivimanam pathamam.
     [19] |19.176| 2 Abhikkantena vannena      ya tvam titthasi devate
                          obhasenti disa sabba   osadhi viya taraka
      |19.177| kena tetadiso vanno     ... Pe ...
                  Vanno ca te sabbadisa pabhasatiti.
      |19.178| Sa devata attamana       moggallanena pucchita
@Footnote: 1 Po. Ma. Yu. alambusa missakesi ca.
                  Panham puttha viyakasi         yassa kammassidam phalam
      |19.179| kevattadvara nikkhamma   ahu mayham nivesanam
                  tattha samsaramananam               savakanam mahesinam
      |19.180| odanam kummasam dakam       lonasovirakancaham
                  adasim ujubhutesu                  vippasannena cetasa
      |19.181| catuddasim pancadasim         ya ca pakkhassa atthami
                  patihariyapakkhanca              atthangasusamagatam
      |19.182| uposatham upavasim               sada silesu samvuta
                  sannama samvibhaga ca           vimanam avasamaham
      |19.183| panatipata virata       musavada ca sannata
                  theyya ca aticara ca            majjapana ca araka
      |19.184| pancasikkhapade rata       ariyasaccanakovida
                  upasika cakkhumato              gotamassa yasassino
      |19.185| tena metadiso vanno     ... Pe ...
                    Vanno ca me sabbadisa pabhasatiti.
      Mama   ca   bhante  vacanena  bhagavato  pade  sirasa  vandeyyasi
lakhuma   nama   bhante   upasika   bhagavato   pade   sirasa  vandatiti
anacchariyam   kho   panetam  bhante  yam  mam  bhagava  annatarasmim  samannaphale
byakareyya tam bhagava sakadagamiphale byakasiti.
                    Lakhumavimanam dutiyam.



             The Pali Tipitaka in Roman Character Volume 26 page 1-29. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=26&item=1&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=26&item=1&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=1&items=19              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=1&items=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=1              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]