ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [22]  Maddante  naṃ  parissayāti  parissayāti  1-  dve  parissayā
pākaṭaparissayā ca paṭicchannaparissayā ca.
     {22.1}  Katame  pākaṭaparissayā . Sīhā byagghā dīpi acchataracchā
kokā  gomahisā  hatthī  ahi  vicchikā  satapadī  corā  vā  assu māṇavā
katakammā   vā   akatakammā   vā   cakkhurogo   sotarogo  ghānarogo
jivhārogo   kāyarogo   sīsarogo   kaṇṇarogo   mukharogo  dantarogo
kāso  sāso  pināso  ḍaho  2-  jaro  kucchirogo  mucchā  pakkhandikā
sulā   visūcikā   kuṭṭhaṃ   gaṇḍo  kilāso  soso  apamāro  daddu  kaṇḍu
kacchu  rakhasā  vitacchikā  lohitaṃ  pittaṃ  madhumeho  aṃsā  piḷakā  bhagandalā
pittasamuṭṭhānā   ābādhā   semhasamuṭṭhānā   ābādhā   vātasamuṭṭhānā
ābādhā  sannipātikā  ābādhā  utupariṇāmajā  ābādhā  visamaparihārajā
ābādhā   opakkamikā   ābādhā   kammavipākajā  ābādhā  sītaṃ  uṇhaṃ
jighacchā   pipāsā   uccāro   passāvo   ḍaṃsamakasavātātapasiriṃsapasamphassā
iti vā ime vuccanti pākaṭaparissayā.
     {22.2} Katame paṭicchannaparissayā. Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ
@Footnote: 1 Po. Ma. Yu. ime pāṭhā natthi. 2 Ma. sabbatka ḍāhoti dissati.
Kāmacchandanīvaraṇaṃ    byāpādanīvaraṇaṃ    thīnamiddhanīvaraṇaṃ   uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ  rāgo  doso  moho  kodho  upanāho  makkho  paḷāso
issā  macchariyaṃ  māyā  sāṭheyyaṃ  thambho  sārambho māno atimāno mado
pamādo  sabbe  kilesā  sabbe  duccaritā  sabbe darathā sabbe pariḷāhā
sabbe santāpā sabbākusalābhisaṅkhārā ime vuccanti paṭicchannaparissayā.
     {22.3}  Parissayāti kenatthena parissayā. Parisahantīti parissayā.
Parihānāya saṃvattantīti parissayā. Tatrāsayāti parissayā.
     {22.4}  Kathaṃ parisahantīti parissayā. Te parissayā taṃ puggalaṃ sahanti
parisahanti   abhibhavanti   ajjhottharanti   pariyādiyanti   maddanti   .  evaṃ
parisahantīti parissayā.
     {22.5}  Kathaṃ  parihānāya  saṃvattantīti  parissayā . Te parissayā
kusalānaṃ   dhammānaṃ   parihānāya   antarāyāya   saṃvattanti   .   katamesaṃ
kusalānaṃ   dhammānaṃ  .  sammāpaṭipadāya  anulomapaṭipadāya  apaccanīkapaṭipadāya
anvatthapaṭipadāya      dhammānudhammapaṭipadāya     sīlesu     paripūrikāritāya
indriyesu    guttadvāratāya   bhojane   mattaññutāya   jāgariyānuyogassa
satisampajaññassa       catunnaṃ       satipaṭṭhānānaṃ       bhāvanānuyogassa
catunnaṃ     sammappadhānānaṃ    bhāvanānuyogassa    catunnaṃ    iddhippādānaṃ
bhāvanānuyogassa       pañcannaṃ       indriyānaṃ       bhāvanānuyogassa
pañcannaṃ      balānaṃ      bhāvanānuyogassa     sattannaṃ     bojjhaṅgānaṃ
Bhāvanānuyogassa    ariyassa    aṭṭhaṅgikassa    maggassa   bhāvanānuyogassa
imesaṃ   kusalānaṃ   dhammānaṃ  parihānāya  antarāyāya  saṃvattanti  .  evaṃ
parihānāya saṃvattantīti parissayā.
     {22.6}  Kathaṃ  tatrāsayāti  parissayā. Tatthete pāpakā akusalā
dhammā  uppajjanti  attabhāvasannissayā  .  yathā  bile  bilāsayā  pāṇā
sayanti  dake  dakāsayā  pāṇā  sayanti vane vanāsayā pāṇā sayanti rukkhe
rukkhāsayā  pāṇā  sayanti  evameva  tatthete  pāpakā  akusalā  dhammā
uppajjanti attabhāvasannissayāti evampi tatrāsayāti parissayā.
     {22.7} Vuttaṃ hetaṃ bhagavatā sāntevāsiko bhikkhave bhikkhu sācariyako
dukkhaṃ  na  phāsu  viharati  kathañca  bhikkhave  bhikkhu  sāntevāsiko sācariyako
dukkhaṃ na phāsu viharati idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti [1]-
pāpakā   akusalā   dhammā   sarasaṅkappā   saññojanīyā   tyassa  anto
vasanti  anvāssavanti  pāpakā  akusalā  dhammāti  tasmā  sāntevāsikoti
vuccati   te   naṃ   samudācaranti  2-  pāpakā  akusalā  dhammāti  tasmā
sācariyakoti  vuccati  puna  caparaṃ  bhikkhave  bhikkhuno  sotena  saddaṃ  sutvā
ghānena   gandhaṃ   ghāyitvā   jivhāya  rasaṃ  sāyitvā  kāyena  phoṭṭhabbaṃ
phusitvā   manasā   dhammaṃ   viññāya  uppajjanti  [3]-  pāpakā  akusalā
dhammā   sarasaṅkappā   saññojanīyā  tyassa  anto  vasanti  anvāssavanti
@Footnote: 1-3 Ma. ye .  2 Ma. samudācaranti naṃ.
Pāpakā   akusalā   dhammāti   tasmā   sāntevāsikoti  vuccati  te  naṃ
samudācaranti   pāpakā   akusalā   dhammāti   tasmā  sācariyakoti  vuccati
evaṃ  kho  bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatīti.
Evampi tatrāsayāti parissayā.
     {22.8}   Vuttaṃ   hetaṃ  bhagavatā  tayome  bhikkhave  antarāmalā
antarāamittā     antarāsapattā     antarāvadhakā    antarāpaccatthikā
katame  tayo  lobho bhikkhave antarāmalo 1- antarāamitto antarāsapatto
antarāvadhako   antarāpaccatthiko   doso   bhikkhave   antarāmalo   2-
antarāamitto     antarāsapatto     antarāvadhako    antarāpaccatthiko
moho    bhikkhave   antarāmalo   3-   antarāamitto   antarāsapatto
antarāvadhako   antarāpaccatthiko  ime  kho  bhikkhave  tayo  antarāmalā
antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikāti.
         Anatthajanano lobho         lobho cittappakopano
         bhayamantarato jātaṃ           taṃ jano nāvabujjhati
         luddho atthaṃ na jānāti     luddho dhammaṃ na passati
         andhatamaṃ tadā hoti          yaṃ lobho sahate naraṃ
         anatthajanano doso          doso cittappakopano
         bhayamantarato jātaṃ            taṃ jano nāvabujjhati
         kuddho atthaṃ na jānāti     kuddho dhammaṃ na passati
@Footnote:1-2-3 Ma. Yu. antarāmalaṃ. sabbattha īdisameva.
         Andhatamaṃ tadā hoti          yaṃ kodho 1- sahate naraṃ
         anatthajanano moho          moho cittappakopano
         bhayamantarato jātaṃ            taṃ jano nāvabujjhati
         mūḷho atthaṃ na jānāti     mūḷho dhammaṃ na passati
         andhatamaṃ tadā hoti          yaṃ moho sahate naranti.
Evampi tatrāsayāti parissayā.
     {22.9}  Vuttaṃ  hetaṃ  bhagavatā  tayo kho mahārāja purisassa dhammā
ajjhattaṃ   uppajjamānā   uppajjanti   ahitāya   dukkhāya  aphāsuvihārāya
katame  tayo  lobho  kho  mahārāja  purisassa dhammo ajjhattaṃ uppajjamāno
uppajjati  ahitāya  dukkhāya  aphāsuvihārāya  doso  kho mahārāja purisassa
dhammo  ajjhattaṃ  uppajjamāno  uppajjati  ahitāya  dukkhāya aphāsuvihārāya
moho  kho  mahārāja  purisassa  dhammo  ajjhattaṃ  uppajjamāno  uppajjati
ahitāya  dukkhāya  aphāsuvihārāya  ime  kho mahārāja tayo purisassa dhammā
ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti.
         Lobho doso ca moho ca     purisaṃ pāpacetasaṃ
         hiṃsanti attasambhūtā        tacasāraṃva samphalanti.
Evampi tatrāsayāti parissayā.
@Footnote: 1 Ma. doso.
     {22.10} Vuttaṃ hetaṃ bhagavatā
                     rāgo ca doso ca itonidānā
                     aratī rati lomahaṃso ito jāto
                     ito samuṭṭhāya manovitakkā
                     kumārakā dhaṅkamivossajjantīti.
Evampi tatrāsayāti parissayā.
     {22.11}  Maddante  naṃ  parissayāti te parissayā taṃ puggalaṃ sahanti
parisahanti   abhibhavanti   ajjhottharanti   pariyādiyanti   maddantīti  maddante
naṃ parissayā.



             The Pali Tipitaka in Roman Character Volume 29 page 14-19. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=29&item=22&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=29&item=22&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=22&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=22&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=22              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]