ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [512]     Kathañca     bhikkhu     cittasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ   bhāveti   .  cittañce  bhikkhu  adhipatiṃ  karitvā  labhati  samādhiṃ
labhati   cittassa  ekaggataṃ  ayaṃ  vuccati  cittasamādhi  .  so  anuppannānaṃ
pāpakānaṃ   akusalānaṃ  dhammānaṃ  anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati   cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ  akusalānaṃ
dhammānaṃ   pahānāya   .pe.   anuppannānaṃ  kusalānaṃ  dhammānaṃ  uppādāya
.pe.   uppannānaṃ  kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   ime   vuccanti   padhānasaṅkhārā   .  iti
ayañca   cittasamādhi   ime   ca  padhānasaṅkhārā  tadekajjhaṃ  abhisaññūhitvā
abhisaṅkhipitvā cittasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.
     [513]  Tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ  mano  mānasaṃ  .pe. Tajjā
manoviññāṇadhātu   idaṃ   vuccati   cittaṃ   .   tattha  katamo  samādhi  yā
cittassa  ṭhiti  .pe.  sammāsamādhi  ayaṃ  vuccati  samādhi  .  tattha  katamo
padhānasaṅkhāro   yo  cetasiko  viriyārambho  .pe.  sammāvāyāmo  ayaṃ
vuccati  padhānasaṅkhāro  .  iti  iminā  ca  cittena  iminā  ca samādhinā
iminā   ca   padhānasaṅkhārena  upeto  hoti  .pe.  samannāgato  tena
vuccati cittasamādhipadhānasaṅkhārasamannāgatoti.
     [514]   Iddhīti   yā   tesaṃ   dhammānaṃ   iddhi  samiddhi  ijjhanā
Samijjhanā    lābho    paṭilābho   patti   sampatti   phusanā   sacchikiriyā
upasampadā   .   iddhipādoti   tathābhūtassa  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   viññāṇakkhandho   .   iddhipādaṃ   bhāvetīti  te  dhamme
āsevati bhāveti bahulīkaroti tena vuccati iddhipādaṃ bhāvetīti.



             The Pali Tipitaka in Roman Character Volume 35 page 295-296. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=35&item=512&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=35&item=512&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=35&item=512&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=512&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=512              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]