ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [21]  Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane
makkaṭiṃ   āmisena   upalāpetvā   tassā   methunaṃ  dhammaṃ  paṭisevati .
Athakho    so    bhikkhu    pubbaṇhasamayaṃ    nivāsetvā   pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   .   tena   kho   pana  samayena  sambahulā
bhikkhū   senāsanacārikaṃ   āhiṇḍantā   yena   tassa   bhikkhuno   vihāro
tenupasaṅkamiṃsu   .   addasā   kho   sā  makkaṭī  te  bhikkhū  dūrato  va
āgacchante   disvāna   yena   te   bhikkhū   tenupasaṅkami  upasaṅkamitvā
tesaṃ   bhikkhūnaṃ   purato   kaṭiṃpi  cālesi  cheppaṃpi  cālesi  kaṭiṃpi  oḍḍi
nimittaṃpi  akāsi  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi  nissaṃsayaṃ  kho  so
bhikkhu  imissā  makkaṭiyā  methunaṃ  dhammaṃ  paṭisevatīti  ekamantaṃ  nilīyiṃsu .
Athakho   so   bhikkhu   vesāliyaṃ   piṇḍāya   caritvā  piṇḍapātaṃ  ādāya
paṭikkami.
     {21.1}  Athakho sā makkaṭī yena so bhikkhu tenupasaṅkami. Athakho so
bhikkhu   taṃ   piṇḍapātaṃ   ekadesaṃ  bhuñjitvā  ekadesaṃ  tassā  makkaṭiyā
adāsi  .  athakho  sā  makkaṭī  taṃ  piṇḍapātaṃ  1- bhuñjitvā tassa bhikkhuno
kaṭiṃ  oḍḍi  .  athakho  so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ paṭisevati.
Athakho  te  bhikkhū  taṃ  bhikkhuṃ  etadavocuṃ  nanu  āvuso  bhagavatā sikkhāpadaṃ
paññattaṃ   kissa   tvaṃ   āvuso   imissā  2-  makkaṭiyā  methunaṃ  dhammaṃ
paṭisevasīti   .   saccaṃ   āvuso   bhagavatā   sikkhāpadaṃ   paññattaṃ  tañca
@Footnote: 1 Yu. taṃ piṇḍaṃ. 2 pāyatoyaṃ pāṭho natthi.
Kho   manussitthiyā   no  tiracchānagatāyāti  .  nanu  āvuso  tatheva  taṃ
hoti    ananucchavikaṃ    āvuso    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tvaṃ  āvuso  evaṃ  svākkhāte
dhammavinaye    pabbajitvā   na   sakkhissasi   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ
brahmacariyaṃ   carituṃ   nanu   āvuso   bhagavatā  anekapariyāyena  virāgāya
dhammo    desito   no   sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo
akkhāto   netaṃ   āvuso   appasannānaṃ  vā  pasādāya  pasannānaṃ  vā
bhiyyobhāvāya    athakhvetaṃ    āvuso    appasannānañceva   appasādāya
pasannānañca   ekaccānaṃ   aññathattāyāti   .   athakho   te  bhikkhū  taṃ
bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
     [22]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   taṃ   bhikkhuṃ  paṭipucchi  saccaṃ  kira  tvaṃ  bhikkhu  makkaṭiyā
methunaṃ   dhammaṃ   paṭisevasīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho
bhagavā    ananucchavikaṃ    moghapurisa    ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma  tvaṃ  moghapurisa  evaṃ  svākkhāte
dhammavinaye    pabbajitvā   na   sakkhissasi   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ
brahmacariyaṃ   carituṃ   nanu   mayā   moghapurisa   anekapariyāyena  virāgāya
dhammo    desito   no   sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo
akkhāto   varante   moghapurisa   āsīvisassa  ghoravisassa  mukhe  aṅgajātaṃ
pakkhittaṃ    na    tveva    makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ
Varante    moghapurisa    kaṇhasappassa    mukhe   aṅgajātaṃ   pakkhittaṃ   na
tveva   makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ  varante  moghapurisa
aṅgārakāsuyā    ādittāya    sampajjalitāya   sañjotibhūtāya   aṅgajātaṃ
pakkhittaṃ   na   tveva   makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ  taṃ
kissa    hetu    tatonidānaṃ   hi   moghapurisa   maraṇaṃ   vā   nigaccheyya
maraṇamattaṃ   vā   dukkhaṃ   na   tveva   tappaccayā  kāyassa  bhedā  paraṃ
maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya   itonidānañca
kho   moghapurisa   kāyassa   bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjeyya   tattha   nāma   tvaṃ   moghapurisa  yaṃ  tvaṃ  asaddhammaṃ
gāmadhammaṃ   vasaladhammaṃ   duṭṭhullaṃ   odakantikaṃ  rahassaṃ  dvayaṃ  dvayasamāpattiṃ
samāpajjissasi   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya  .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {22.1} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi
pārājiko hoti asaṃvāsoti.
     {22.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
                   Makkaṭīvatthu 1- niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 38-40. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=21&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=21&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=21&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=21&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=21              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=5600              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=5600              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :