ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [278]   Tīhākārehi   .pe.   sattahākārehi   paṭhamañca   jhānaṃ
dutiyañca   jhānaṃ   tatiyañca   jhānaṃ   catutthañca   jhānaṃ  suññatañca  vimokkhaṃ
animittañca    vimokkhaṃ    appaṇihitañca    vimokkhaṃ    suññatañca    samādhiṃ
animittañca    samādhiṃ    appaṇihitañca    samādhiṃ    suññatañca    samāpattiṃ
animittañca    samāpattiṃ   appaṇihitañca   samāpattiṃ   tisso   ca   vijjā
cattāro   ca   satipaṭṭhāne   cattāro  ca  sammappadhāne  cattāro  ca
iddhipāde  pañca  ca  indriyāni  pañca  ca  balāni  satta  ca  bojjhaṅge
ariyañca     aṭṭhaṅgikaṃ     maggaṃ     sotāpattiphalañca    sakadāgāmiphalañca
anāgāmiphalañca     arahattaphalañca     samāpajjiṃ     rāgo    ca    me
catto   .pe.   doso   ca   me   catto   .pe.   moho  ca  me
@Footnote: 1 Yu. Ma. potthakesu dumūlakaṃ na vibhajitaṃ. ekamūlakato paṭṭhāya
@dumūlakampi timūlakampi .pe. dasamūlakampi evameva kātabbaṃ.
@idaṃ sabbamūlakanti ettakameva tattha likhitaṃ.
Catto   vanto   mutto   pahīno   paṭinissaṭṭho  ukkheṭito  samukkheṭito
rāgā   ca   me   cittaṃ   vinīvaraṇaṃ   dosā  ca  me  cittaṃ  vinīvaraṇanti
vattukāmo   mohā   ca  me  cittaṃ  vinīvaraṇanti  sampajānamusā  bhaṇantassa
paṭivijānantassa    āpatti   pārājikassa   na   paṭivijānantassa   āpatti
thullaccayassa    pubbe    vassa    hoti    musā   bhaṇissanti   bhaṇantassa
hoti    musā    bhaṇāmīti    bhaṇitassa    hoti   musā   mayā   bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ 1-.
                    Vatthunissārakassa cakkapeyyālaṃ niṭṭhitaṃ.
                          Vattukāmavārakathā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 1 page 196-197. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=278&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=278&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=278&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=278&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=278              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :