ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [279]   Tīhākārehi   yo  te  vihāre  vasi  so  bhikkhu  paṭhamaṃ
jhānaṃ   samāpajji   samāpajjati   samāpanno  so  bhikkhu  paṭhamassa  jhānassa
lābhī   vasī   tena   bhikkhunā   paṭhamaṃ   jhānaṃ   sacchikatanti  sampajānamusā
bhaṇantassa   paṭivijānantassa   āpatti   thullaccayassa   na   paṭivijānantassa
āpatti     dukkaṭassa    pubbe    vassa    hoti    musā    bhaṇissanti
bhaṇantassa     hoti     musā     bhaṇāmīti    bhaṇitassa    hoti    musā
mayā bhaṇitanti.
     {279.1}  Catūhākārehi  pañcahākārehi chahākārehi sattahākārehi
yo   te   vihāre  vasi  so  bhikkhu  paṭhamaṃ  jhānaṃ  samāpajji  samāpajjati
samāpanno    so    bhikkhu    paṭhamassa    jhānassa   lābhī   vasī   tena
bhikkhunā     paṭhamaṃ     jhānaṃ    sacchikatanti    sampajānamusā    bhaṇantassa
@Footnote: 1 ito paraṃ Yu. potthake vattuvisārakassa sabbamūlakantipi atthi.
Paṭivijānantassa    āpatti   thullaccayassa   na   paṭivijānantassa   āpatti
dukkaṭassa    pubbe    vassa    hoti    musā    bhaṇissanti    bhaṇantassa
hoti    musā    bhaṇāmīti    bhaṇitassa    hoti   musā   mayā   bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     {279.2} Tīhākārehi yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ tatiyaṃ
jhānaṃ   catutthaṃ   jhānaṃ   suññataṃ   vimokkhaṃ   animittaṃ   vimokkhaṃ  appaṇihitaṃ
vimokkhaṃ    suññataṃ    samādhiṃ    animittaṃ    samādhiṃ    appaṇihitaṃ   samādhiṃ
suññataṃ   samāpattiṃ   animittaṃ   samāpattiṃ   appaṇihitaṃ   samāpattiṃ   tisso
vijjā  cattāro  satipaṭṭhāne  cattāro sammappadhāne cattāro iddhipāde
pañcindriyāni    pañca    balāni   satta   bojjhaṅge   ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ   sotāpattiphalaṃ   sakadāgāmiphalaṃ   anāgāmiphalaṃ  arahattaphalaṃ  samāpajji
samāpajjati   samāpanno   so   bhikkhu   arahattaphalassa   lābhī  vasī  tena
bhikkhunā      arahattaphalaṃ     sacchikatanti     sampajānamusā     bhaṇantassa
paṭivijānantassa    āpatti   thullaccayassa   na   paṭivijānantassa   āpatti
dukkaṭassa   .pe.   tīhākārehi  yo  te  vihāre  vasi  tassa  bhikkhuno
rāgo  catto  .pe.  doso  catto  .pe.  moho catto vanto mutto
pahīno   paṭinissaṭṭho   ukkheṭito  samukkheṭitoti  sampajānamusā  bhaṇantassa
paṭivijānantassa    āpatti   thullaccayassa   na   paṭivijānantassa   āpatti
dukkaṭassa   .pe.   tīhākārehi  yo  te  vihāre  vasi  tassa  bhikkhuno
rāgā   cittaṃ  vinīvaraṇaṃ  dosā  cittaṃ  vinīvaraṇaṃ  mohā  cittaṃ  vinīvaraṇanti
Sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti    thullaccayassa
na   paṭivijānantassa   āpatti   dukkaṭassa   pubbe   vassa   hoti  musā
bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā    mayā    bhaṇitanti   vinidhāya   diṭṭhiṃ   vinidhāya   khantiṃ   vinidhāya
ruciṃ vinidhāya bhāvaṃ.
     {279.3}  Tīhākārehi  yo  te vihāre vasi so bhikkhu suññāgāre
paṭhamaṃ   jhānaṃ   dutiyaṃ   jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ   jhānaṃ   samāpajji
samāpajjati     samāpanno     so    bhikkhu    suññāgāre    catutthassa
jhānassa    lābhī   vasī   tena   bhikkhunā   suññāgāre   catutthaṃ   jhānaṃ
sacchikatanti     sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti
thullaccayassa     na    paṭivijānantassa    āpatti    dukkaṭassa    pubbe
vassa    hoti    musā   bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti
bhaṇitassa    hoti    musā   mayā   bhaṇitanti   vinidhāya   diṭṭhiṃ   vinidhāya
khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ 1-.
@Footnote: 1 ito paraṃ tesu tesu potthakesu nānattaṃ hoti. tattha amhākaṃ
@potthake tāva paṇṇarasapi gamanāni evaṃ kātabbānīti paññāyati.
@Yu. Ma. potthakesu peyyālapaṇṇarasagamanāni evameva vitthāretabbānīti.
@rāmaññapotthake pana na kiñci dissati. taṃ yuttaṃ. kasmā.
@tabbaṇṇanāyaṃ yo te vihāre vasīti vārena saddhiṃ peyyālapaṇṇarasakassa
@dassitattā. idaṃ pana rāmaññapotthakaṃ anuvattitvā sodhitanti veditabbaṃ.
     [280]  Tīhākārehi  yo  te  cīvaraṃ  paribhuñji  yo  te piṇḍapātaṃ
paribhuñji  yo  te  senāsanaṃ  paribhuñji  yo te gilānapaccayabhesajjaparikkhāraṃ
paribhuñji  yena  te  vihāro  paribhutto  yena  te cīvaraṃ paribhuttaṃ yena te
piṇḍapāto   paribhutto   yena   te   senāsanaṃ   paribhuttaṃ   yena   te
gilānapaccayabhesajjaparikkhāro    paribhutto    yaṃ   tvaṃ   āgamma   vihāraṃ
adāsi    cīvaraṃ    adāsi    piṇḍapātaṃ    adāsi    senāsanaṃ    adāsi
gilānapaccayabhesajjaparikkhāraṃ     adāsi     so     bhikkhu    suññāgāre
paṭhamaṃ   jhānaṃ   dutiyaṃ   jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ   jhānaṃ   samāpajji
samāpajjati     samāpanno     so    bhikkhu    suññāgāre    catutthassa
jhānassa   lābhī    vasī   tena   bhikkhunā   suññāgāre   catutthaṃ   jhānaṃ
sacchikatanti     sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti
thullaccayassa   na   paṭivijānantassa   āpatti   dukkaṭassa   pubbe   vassa
hoti   musā   bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa
hoti   musā   mayā   bhaṇitanti   vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya
ruciṃ vinidhāya bhāvaṃ.
                              Peyyālapaṇṇarasakaṃ niṭṭhitaṃ.
                        Paccayapaṭisaṃyuttavārakathā 1- niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 1 page 197-200. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=279&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=279&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=279&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=279&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=279              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :