ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [397]  Tena  kho  pana  samayena  aññataro  bhikkhu  itthiyā  gahitaṃ
rajjuṃ   sāratto   āviñji  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu   saṅghādisesassa   āpatti   thullaccayassāti   .   tena  kho  pana
samayena   aññataro   bhikkhu  itthiyā  gahitaṃ  daṇḍaṃ  sāratto  āviñji .
Tassa    kukkuccaṃ    ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa
āpatti thullaccayassāti.
     [398]  Tena  kho  pana  samayena  aññataro  bhikkhu  sāratto itthiṃ
pattena   paṇāmesi   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu
saṅghādisesassa āpatti thullaccayassāti.
     {398.1}  Tena  kho pana samayena aññataro bhikkhu itthiyā vandantiyā
sāratto  pādaṃ  uccāresi  .  tassa  kukkuccaṃ  ahosi .pe. Āpattiṃ tvaṃ
bhikkhu   āpanno  saṅghādisesanti  .  tena  kho  pana  samayena  aññataro

--------------------------------------------------------------------------------------------- page272.

Bhikkhu itthiṃ gahessāmīti vāyamitvā na chupi . tassa kukkuccaṃ ahosi kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti . Bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. Dutiyasaṅghādisesaṃ niṭṭhitaṃ. ---------

--------------------------------------------------------------------------------------------- page273.

Tatiyasaṅghādisesaṃ [399] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi araññe viharati 1- . tena kho pana samayena sambahulā itthiyo ārāmaṃ agamaṃsu vihārapekkhikāyo. {399.1} Athakho tā itthiyo yenāyasmā udāyi tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ icchāma mayaṃ bhante ayyassa vihāraṃ pekkhitunti . athakho āyasmā udāyi tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi anusāsatipi akkosatipi . yā tā itthiyo chinnakā dhuttikā ahirikāyo ahesuṃ 2- tā āyasmatā udāyinā saddhiṃ ūhasantipi ullapantipi ujjhaggantipi upphaṇḍentipi. {399.2} Yā pana tā itthiyo hirimanā tā nikkhamitvā bhikkhū ujjhāpenti idaṃ bhante na channaṃ na paṭirūpaṃ sāmikenapi mayaṃ evaṃ vuttā na iccheyyāma kiṃ panayyena udāyināti . Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā @Footnote: 1 ito paraṃ yuropiyapotthake tassāyasmato vihāro abhirūpo hoti @dassanīyo pāsādikoti paññāyati. 2 Yu. Ma. potthakesu ayaṃ @pāṭho na dissati.

--------------------------------------------------------------------------------------------- page274.

Sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsissatīti. {399.3} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi saccaṃ kira tvaṃ udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsasīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa mātugāmaṃ duṭṭhullāhi vācāhi obhāsissasi nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {399.4} yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathātaṃ yuvā yuvatiṃ methunūpasañhitāhi saṅghādisesoti. [400] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto . vipariṇatanti rattaṃpi cittaṃ vipariṇataṃ duṭṭhaṃpi cittaṃ vipariṇataṃ mūḷhaṃpi cittaṃ vipariṇataṃ apica rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ

--------------------------------------------------------------------------------------------- page275.

Duṭṭhullāduṭṭhullaṃ ājānituṃ . duṭṭhullā nāma vācā vaccamaggapassāva- maggamethunadhammapaṭisaṃyuttā vācā . obhāseyyāti ajjhācāro vuccati. Yathātaṃ yuvā yuvatinti daharo dahariṃ taruṇo taruṇiṃ kāmabhogī kāmabhoginiṃ. Methunūpasañhitāhīti methunadhammapaṭisaṃyuttāhi vācāhi . saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti. [401] Dve magge ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi anusāsatipi akkosatipi. [402] Vaṇṇaṃ bhaṇati nāma dve magge thometi vaṇṇeti pasaṃsati . avaṇṇaṃ bhaṇati nāma dve magge khuṃseti vambheti garahati . yācati nāma dehi me dadāhi me arahasi me dātunti. Āyācati nāma kadā te mātā pasīdissati kadā te pitā pasīdissati kadā te devatāyo pasīdissanti kadā te sukhaṇo sulayo sumuhutto bhavissati kadā te methunaṃ dhammaṃ labhissāmīti . Pucchati nāma kathaṃ tvaṃ sāmikassa desi kathaṃ jārassa desīti . Paṭipucchati nāma evaṃ kira tvaṃ sāmikassa desi evaṃ jārassa desīti . ācikkhati nāma puṭṭho bhaṇati evaṃ dehi evaṃ dentī sāmikassa piyā bhavissasi manāpā cāti . anusāsati nāma apuṭṭho bhaṇati evaṃ dehi evaṃ dentī sāmikassa piyā bhavissasi manāpā cāti . akkosati nāma animittāsi nimittamattāsi alohitāsi

--------------------------------------------------------------------------------------------- page276.

Dhuvalohitāsi dhuvacoḷāsi paggharantīsi sikhiraṇīsi itthīpaṇḍakāsi vepurisikāsi sambhinnāsi ubhatobyañjanakāsīti. [403] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi anusāsatipi akkosatipi āpatti saṅghādisesassa. {403.1} Itthī ca hoti vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayassa. {403.2} Paṇḍako ca hoti paṇḍakasaññī sāratto ca bhikkhu ca naṃ paṇḍakassa vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti thullaccayassa . paṇḍako ca hoti vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ paṇḍakassa vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa. {403.3} Puriso ca hoti purisasaññī vematiko tiracchānagatasaññī itthīsaññī paṇḍakasaññī sāratto ca bhikkhu ca naṃ purisassa vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dukkaṭassa. {403.4} Tiracchānagato ca hoti tiracchānagatasaññī vematiko itthīsaññī paṇḍakasaññī purisasaññī sāratto ca bhikkhu ca

--------------------------------------------------------------------------------------------- page277.

Naṃ tiracchānagatassa vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa. [404] Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ saṅghādisesānaṃ. {404.1} Dve itthiyo dvinnaṃ itthīnaṃ vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ. {404.2} Dve paṇḍakā dvinnaṃ paṇḍakānaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ. {404.3} Dve paṇḍakā dvinnaṃ paṇḍakānaṃ vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ. {404.4} Dve purisā dvinnaṃ purisānaṃ purisasaññī vematiko tiracchānagatasaññī itthīsaññī paṇḍakasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ purisānaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ

--------------------------------------------------------------------------------------------- page278.

Dukkaṭānaṃ. {404.5} Dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ tiracchānagata- saññī vematiko itthīsaññī paṇḍakasaññī purisasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ dukkaṭānaṃ. [405] Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti saṅghādisesena dukkaṭassa. {405.1} Itthī ca paṇḍako ca ubhinnaṃ vematiko .pe. Āpatti thullaccayena dukkaṭassa .pe. paṇḍakasaññī .pe. āpatti dvinnaṃ thullaccayānaṃ .pe. purisasaññī .pe. tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayena dukkaṭassa. {405.2} Itthī ca puriso ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti saṅghādisesena dukkaṭassa. {405.3} Itthī ca puriso ca ubhinnaṃ vematito paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti

--------------------------------------------------------------------------------------------- page279.

Thullaccayena dukkaṭassa. {405.4} Itthī ca tiracchānagato ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti saṅghādisesena dukkaṭassa. {405.5} Itthī ca tiracchānagato ca ubhinnaṃ vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti thullaccayena dukkaṭassa. {405.6} Paṇḍako ca puriso ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayena dukkaṭassa. {405.7} Paṇḍako ca puriso ca ubhinnaṃ vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ. {405.8} Paṇḍako ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti thullaccayena dukkaṭassa. {405.9} Paṇḍako ca tiracchānagato ca ubhinnaṃ vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati

--------------------------------------------------------------------------------------------- page280.

.pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ. {405.10} Puriso ca tiracchānagato ca ubhinnaṃ purisasaññī vematiko tiracchānagatasaññī itthīsaññī paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ. [406] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti thullaccayassa. {406.1} Paṇḍako ca hoti itthīsaññī .pe. puriso ca hoti itthīsaññī .pe. tiracchānagato ca hoti itthīsaññī .pe. Āpatti dukkaṭassa. {406.2} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ. {406.3} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayena dukkaṭassa. [407] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca

--------------------------------------------------------------------------------------------- page281.

Naṃ itthiyā ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa. {407.1} Paṇḍako ca hoti itthīsaññī .pe. pariso ca hoti itthīsaññī .pe. tiracchānagato ca hoti itthīsaññī .pe. āpatti dukkaṭassa . dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ dukkaṭānaṃ . itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ dukkaṭānaṃ . Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā kāyapaṭibaddhaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dukkaṭassa. {407.2} Paṇḍako ca hoti .pe. Puriso ca hoti .pe. Tiracchānagato ca hoti .pe. āpatti dukkaṭassa . dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ dukkaṭānaṃ . itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi

--------------------------------------------------------------------------------------------- page282.

Āpatti dvinnaṃ dukkaṭānaṃ. [408] Anāpatti atthapurekkhārassa dhammapurekkhārassa anusāsanīpurekkhārassa ummattakassa ādikammikassāti. [409] Lohitaṃ kakkasākiṇṇaṃ kharaṃ dīghañca vāpitaṃ kacci saṃsarati 1- maggo saddhā dānena kammunāti. [410] Tena kho pana samayena aññatarā itthī navarattaṃ kambalaṃ pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca lohitaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya navaratto kambaloti . tassa kukkuccaṃ ahosi kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti . bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. {410.1} Tena kho pana samayena aññatarā itthī kakkasakambalaṃ pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca kakkasalomaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya kakkasakambaloti. Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. {410.2} Tena kho pana samayena aññatarā itthī navadhotaṃ kambalaṃ pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca ākiṇṇalomaṃ kho te bhaginīti. Sā na paṭivijānāti āma ayya navadhoto kambaloti. Tassa @Footnote: 1 Yu. Ma. saṃsīdati.

--------------------------------------------------------------------------------------------- page283.

Kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. {410.3} Tena kho pana samayena aññatarā itthī kharakambalaṃ pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca kharalomaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya kharakambaloti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. [411] Tena kho pana samayena aññatarā itthī dīghapāvāraṃ pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca dīghalomaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya dīghapāvāroti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. [412] Tena kho pana samayena aññatarā itthī khettaṃ vapāpetvā āgacchati . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca vāpitaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya no ca kho paṭivuttanti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. [413] Tena kho pana samayena aññataro bhikkhu paribbājikaṃ paṭipathe passitvā sāratto taṃ paribbājikaṃ etadavoca kacci bhagini te maggo saṃsaratīti 1- . sā na paṭivijānāti āma bhikkhu @Footnote: 1 Yu. Ma. saṃsīdatīti.

--------------------------------------------------------------------------------------------- page284.

Paṭipajjissasīti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.


             The Pali Tipitaka in Roman Character Volume 1 page 271-284. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=397&items=17&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=397&items=17&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=395&items=17&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=395&items=17&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=395              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=807              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=807              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :