ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [414]   Tena   kho   pana   samayena  aññataro  bhikkhu  sāratto
aññataraṃ   itthiṃ   etadavoca   saddhāsi   tvaṃ  bhagini  apica  yaṃ  sāmikassa
desi   taṃ   namhākaṃ   desīti   .   kiṃ   bhanteti  .  methunadhammanti .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
saṅghādisesanti.
     {414.1}   Tena   kho  pana  samayena  aññataro  bhikkhu  sāratto
aññataraṃ   itthiṃ   etadavoca   saddhāsi   tvaṃ  bhagini  apica  yaṃ  aggadānaṃ
taṃ   namhākaṃ   desīti  .  kiṃ  bhante  aggadānanti  .  methunadhammanti .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
saṅghādisesanti.
     [415]  Tena  kho  pana  samayena  aññatarā  itthī  kammaṃ karoti.
Aññataro   bhikkhu   sāratto   taṃ   itthiṃ   etadavoca  tiṭṭha  bhagini  ahaṃ
karissāmīti   .  sā  na  paṭivijānāti  .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     {415.1}  Tena  kho  pana  samayena  aññatarā itthī kammaṃ karoti.
Aññataro  bhikkhu  sāratto  taṃ itthiṃ etadavoca nisīda bhagini ahaṃ karissāmīti.
Sā  na  paṭivijānāti  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
     {415.2} Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro bhikkhu

--------------------------------------------------------------------------------------------- page285.

Sāratto taṃ itthiṃ etadavoca nipajja bhagini ahaṃ karissāmīti . Sā na paṭivijānāti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. Tatiyasaṅghādisesaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page286.

Catutthasaṅghādisesaṃ [416] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi sāvatthiyaṃ kulūpako hoti bahukāni kulāni upasaṅkamati . tena kho pana samayena aññatarā itthī matapatikā abhirūpā hoti dassanīyā pāsādikā . athakho āyasmā udāyi pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassā itthiyā nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho sā itthī yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. {416.1} Ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā udāyi dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . Athakho sā itthī āyasmatā udāyinā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ udāyiṃ etadavoca vadeyyātha bhante yena attho paṭibalā mayaṃ ayyassa dātuṃ yadidaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāranti 1-. {416.2} Na kho te bhagini amhākaṃ dullabhā yadidaṃ cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārā apica kho 2- yo amhākaṃ dullabho taṃ amhākaṃ dehīti . kiṃ bhanteti . methunadhammanti . @Footnote: 1 Yu. parikkhārānanti. 2 Yu. Ma. potthakesu ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page287.

Attho bhanteti . attho bhaginīti . ehi bhanteti ovarakaṃ pavisitvā sāṭakaṃ nikkhipitvā mañcake uttānā nipajji . athakho āyasmā udāyi yena sā itthī tenupasaṅkami upasaṅkamitvā ko imaṃ vasalaṃ duggandhaṃ āmasissatīti nuṭṭhuhitvā pakkāmi. {416.3} Athakho sā itthī ujjhāyati khīyati vipāceti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma samacārino dhammacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā kathaṃ hi nāma samaṇo udāyi maṃ sāmaṃ methunadhammaṃ yācitvā ko imaṃ vasalaṃ duggandhaṃ āmasissatīti nuṭṭhuhitvā pakkamissati kiṃ me pāpakaṃ kiṃ me duggandhaṃ kissāhaṃ kena hāyāmīti. {416.4} Aññāpi itthiyo ujjhāyanti khīyanti vipācenti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā kathaṃ hi nāma samaṇo udāyi imissā sāmaṃ

--------------------------------------------------------------------------------------------- page288.

Methunadhammaṃ yācitvā ko imaṃ vasalaṃ duggandhaṃ āmasissatīti nuṭṭhuhitvā pakkamissati kiṃ imissā pāpakaṃ kiṃ imissā duggandhaṃ kissāyaṃ kena hāyatīti . assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ . ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissatīti. {416.5} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi saccaṃ kira tvaṃ udāyi mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissasi nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {416.6} yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāseyya etadaggaṃ bhagini pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyāti methunūpasañhitena saṅghādisesoti.

--------------------------------------------------------------------------------------------- page289.

[417] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto . vipariṇatanti rattaṃpi cittaṃ vipariṇataṃ duṭṭhaṃpi cittaṃ vipariṇataṃ mūḷhaṃpi cittaṃ vipariṇataṃ apica rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ . mātugāmassa santiketi mātugāmassa sāmantā mātugāmassa avidūre . attakāmanti attano kāmaṃ attano hetuṃ attano adhippāyaṃ attano pāricariyaṃ. {417.1} Etadagganti etaṃ aggaṃ etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ uttamaṃ etaṃ pavaraṃ . yāti khattiyā 1- vā brāhmaṇī vā vesī vā suddī vā . mādisanti khattiyaṃ vā brāhmaṇaṃ vā vesaṃ vā suddaṃ vā. Sīlavantanti pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ musāvādā paṭivirataṃ . brahmacārinti methunadhammā paṭivirataṃ . kalyāṇadhammo nāma tena ca sīlena tena ca brahmacariyena kalyāṇadhammo hoti . Etena dhammenāti methunadhammena . paricareyyāti abhirameyya . Methunūpasañhitenāti methunadhammapaṭisaṃyuttena . saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti. [418] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti @Footnote: 1 Yu. Ma. khattiyī.

--------------------------------------------------------------------------------------------- page290.

Saṅghādisesassa . itthī ca hoti vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayassa. {418.1} Paṇḍako ca hoti paṇḍakasaññī sāratto ca bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayassa . paṇḍako ca hoti vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa. {418.2} Puriso ca hoti purisasaññī vematiko tiracchānagatasaññī itthīsaññī paṇḍakasaññī sāratto ca bhikkhu ca naṃ purisassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa. {418.3} Tiracchānagato ca hoti tiracchānagatasaññī vematiko itthīsaññī paṇḍakasaññī purisasaññī sāratto ca bhikkhu ca naṃ tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa. [419] Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ saṅghādisesānaṃ . dve itthiyo dvinnaṃ itthīnaṃ vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ thullaccayānaṃ . dve paṇḍakā

--------------------------------------------------------------------------------------------- page291.

Dvinnaṃ paṇḍakānaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ thullaccayānaṃ. {419.1} Dve paṇḍakā dvinnaṃ paṇḍakānaṃ vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ. {419.2} Dve purisā dvinnaṃ purisānaṃ .pe. Dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ tiracchānagatasaññī vematiko itthīsaññī paṇḍakasaññī purisasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ. {419.3} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti saṅghādisesena dukkaṭassa . itthī ca paṇḍako ca ubhinnaṃ vematiko .pe. āpatti thullaccayena dukkaṭassa .pe. paṇḍakasaññī .pe. āpatti dvinnaṃ thullaccayānaṃ .pe. Purisasaññī .pe. Tiracchānagata- saññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa. {419.4} Itthī ca puriso ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti saṅghādisesena dukkaṭassa . itthī ca puriso ca ubhinnaṃ vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī

--------------------------------------------------------------------------------------------- page292.

Sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa. {419.5} Itthī ca tiracchānagato ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti saṅghādisesena dukkaṭassa . itthī ca tiracchānagato ca ubhinnaṃ vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa. {419.6} Paṇḍako ca puriso ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa . paṇḍako ca puriso ca ubhinnaṃ vematiko purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāma- pāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ. {419.7} Paṇḍako ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa . paṇḍako ca tiracchānagato ca ubhinnaṃ vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ. {419.8} Puriso ca tiracchānagato ca ubhinnaṃ purisasaññī vematiko tiracchānagatasaññī itthīsaññī paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike

--------------------------------------------------------------------------------------------- page293.

Attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ. [420] Anāpatti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena upaṭṭhahāti bhaṇati ummattakassa ādikammikassāti.


             The Pali Tipitaka in Roman Character Volume 1 page 284-293. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=414&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=414&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=412&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=412&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=412              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=910              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=910              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :