ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [590]  Bhikkhu  thullaccayaṃ  ajjhāpajjanto  diṭṭho  hoti  thullaccaye
thullaccayadiṭṭhi   hoti   .pe.   thullaccaye   pācittiyadiṭṭhi  hoti  .pe.
Thullaccaye    pāṭidesanīyadiṭṭhi   hoti   .pe.   thullaccaye   dukkaṭadiṭṭhi
hoti   .pe.   thullaccaye   dubbhāsitadiṭṭhi   hoti   .pe.   thullaccaye
saṅghādisesadiṭṭhi   hoti   tañce   pārājikena   codāpeti   assamaṇosi
.pe.    saṅghakammaṃ    vāti   evaṃpi   āpattaññabhāgiyaṃ   hoti   leso
ca upādinno āpatti vācāya vācāya saṅghādisesassa.
     {590.1}   Bhikkhu  pācittiyaṃ  ajjhāpajjanto  diṭṭho  hoti  .pe.
Bhikkhu   pāṭidesanīyaṃ   ajjhāpajjanto  diṭṭho  hoti  .pe.  bhikkhu  dukkaṭaṃ
ajjhāpajjanto  diṭṭho  hoti  .pe.  dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti
dubbhāsite   dubbhāsitadiṭṭhi   hoti   .pe.   dubbhāsite  saṅghādisesadiṭṭhi
hoti   .pe.   dubbhāsite   thullaccayadiṭṭhi   hoti   .pe.   dubbhāsite
pācittiyadiṭṭhi   hoti   .pe.  dubbhāsite  pāṭidesanīyadiṭṭhi  hoti  .pe.
Dubbhāsite    dukkaṭadiṭṭhi    hoti    tañce    pārājikena   codāpeti
Assamaṇosi    asakyaputtiyosi    natthi    tayā   saddhiṃ   uposatho   vā
pavāraṇā    vā    saṅghakammaṃ   vāti   evaṃpi   āpattaññabhāgiyaṃ   hoti
leso ca upādinno āpatti vācāya vācāya saṅghādisesassa.
     [591]   Anāpatti   tathāsaññī   codeti   vā   codāpeti  vā
ummattakassa ādikammikassāti.
                             Navamasaṅghādisesaṃ niṭṭhitaṃ.
                                    ----------------
                                  Dasamasaṅghādisesaṃ
     [592]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  athakho  devadatto  yena  kokāliko  kaṭamorakatissako
khaṇḍadeviyā     putto     samuddadatto    tenupasaṅkami    upasaṅkamitvā
kokālikaṃ   kaṭamorakatissakaṃ   khaṇḍadeviyā   puttaṃ   samuddadattaṃ  etadavoca
etha  mayaṃ  āvuso  samaṇassa  gotamassa  saṅghabhedaṃ karissāma cakkabhedanti.
Evaṃ    vutte    kokāliko    devadattaṃ    etadavoca   samaṇo   kho
āvuso   gotamo   mahiddhiko  mahānubhāvo  kathaṃ  mayaṃ  samaṇassa  gotamassa
saṅghabhedaṃ   karissāma  cakkabhedanti  .  etha  mayaṃ  āvuso  samaṇaṃ  gotamaṃ
upasaṅkamitvā   pañca  vatthūni  yācissāma  bhagavā  bhante  anekapariyāyena
appicchassa   santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa  appaccayassa
viriyārambhassa   vaṇṇavādī   imāni  bhante  pañca  vatthūni  anekapariyāyena
appicchatāya  santuṭṭhatāya  1-  sallekhāya  dhūtāya  2-  pāsādikāya  3-
viriyārambhāya   saṃvattanti  sādhu  bhante  bhikkhū  yāvajīvaṃ  āraññakā  assu
yo   gāmantaṃ   osareyya   vajjaṃ   naṃ   phuseyya  yāvajīvaṃ  piṇḍapātikā
assu   yo   nimantanaṃ  sādiyeyya  vajjaṃ  naṃ  phuseyya  yāvajīvaṃ  paṃsukūlikā
assu    yo   gahapaticīvaraṃ   sādiyeyya   vajjaṃ   naṃ   phuseyya   yāvajīvaṃ
rukkhamūlikā   assu   yo  channaṃ  upagaccheyya  vajjaṃ  naṃ  phuseyya  yāvajīvaṃ
@Footnote: 1 Yu. Ma. santuṭṭhiyā. 2 Yu. Ma. dhuttāya. 3 Yu. Ma. pāsādikatāya.
Macchamaṃsaṃ   na   khādeyyuṃ   yo  macchamaṃsaṃ  khādeyya  vajjaṃ  naṃ  phuseyyāti
imāni   samaṇo   gotamo   nānujānissati   te   mayaṃ   imehi   pañcahi
vatthūhi   janaṃ   saññāpessāmāti   .   sakkā   kho   āvuso   imehi
pañcahi   vatthūhi  samaṇassa  gotamassa  saṅghabhedaṃ  1-  kātuṃ  cakkabhedaṃ  2-
lūkhappasannā hi āvuso manussāti.
     [593]   Athakho   devadatto  sapariso  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinno  kho  devadatto  bhagavantaṃ etadavoca bhagavā bhante anekapariyāyena
appicchassa   santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa  appaccayassa
viriyārambhassa   vaṇṇavādī   imāni  bhante  pañca  vatthūni  anekapariyāyena
appicchatāya     santuṭṭhatāya     sallekhāya     dhūtāya     pāsādikāya
appaccayāya     viriyārambhāya     saṃvattanti    sādhu    bhante    bhikkhū
yāvajīvaṃ   āraññakā  assu  yo  gāmantaṃ  osareyya  vajjaṃ  naṃ  phuseyya
yāvajīvaṃ   piṇḍapātikā   assu   yo   nimantanaṃ   sādiyeyya   vajjaṃ   naṃ
phuseyya   yāvajīvaṃ   paṃsukūlikā   assu  yo  gahapaticīvaraṃ  sādiyeyya  vajjaṃ
naṃ   phuseyya   yāvajīvaṃ  rukkhamūlikā  assu  yo  channaṃ  upagaccheyya  vajjaṃ
naṃ   phuseyya   yāvajīvaṃ   macchamaṃsaṃ  na  khādeyyuṃ  yo  macchamaṃsaṃ  khādeyya
vajjaṃ   naṃ   phuseyyāti   .   alaṃ   devadatta   yo  icchati  āraññako
hotu   yo   icchati   gāmante  viharatu  yo  icchati  piṇḍapātiko  hotu
@Footnote: 1 Yu. Ma. saṅghabhedo. 2 Yu. Ma. cakkabhedo.
Yo   icchati   nimantanaṃ   sādiyatu   yo   icchati   paṃsukūliko  hotu  yo
icchati    gahapaticīvaraṃ    sādiyatu    aṭṭhamāse   kho   mayā   devadatta
rukkhamūlasenāsanaṃ     anuññātaṃ     tikoṭiparisuddhaṃ     macchamaṃsaṃ     adiṭṭhaṃ
assutaṃ aparisaṅkitanti.



             The Pali Tipitaka in Roman Character Volume 1 page 396-400. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=590&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=590&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=588&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=588&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=588              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2371              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2371              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :