ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [614]    Dhammakamme    dhammakammasaññī   nappaṭinissajjati   āpatti
saṅghādisesassa    .   dhammakamme   vematiko   nappaṭinissajjati   āpatti
saṅghādisesassa     .    dhammakamme    adhammakammasaññī    nappaṭinissajjati
āpatti    saṅghādisesassa    .   adhammakamme   dhammakammasaññī   āpatti
dukkaṭassa  .  adhammakamme  vematiko  āpatti  dukkaṭassa  .  adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
     [615]   Anāpatti  asamanubhāsantassa  paṭinissajjantassa  ummattakassa
ādikammikassāti.
                                Dvādasamasaṅghādisesaṃ niṭṭhitaṃ.
                                               ----------
                                       Terasamasaṅghādisesaṃ
     [616]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  assajipunabbasukā
nāma  kiṭāgirismiṃ  āvāsikā  honti  alajjino  pāpabhikkhū . Te evarūpaṃ
anācāraṃ   ācaranti   mālāvacchaṃ   ropentipi   ropāpentipi  siñcantipi
siñcāpentipi    ocinantipi   ocināpentipi   ganthentipi   ganthāpentipi
ekatovaṇṭikamālaṃ   karontipi   kārāpentipi   ubhatovaṇṭikamālaṃ  karontipi
kārāpentipi    mañjarikaṃ   karontipi   kārāpentipi   vidhutikaṃ   karontipi
kārāpentipi  vaṭaṃsakaṃ karontipi kārāpentipi āveḷaṃ karontipi kārāpentipi
uracchadaṃ karontipi kārāpentipi.
     {616.1}  Te  kulitthīnaṃ kuladhītānaṃ kulakumārikānaṃ kulasuṇhānaṃ kuladāsīnaṃ
ekatovaṇṭikamālaṃ    harantipi    harāpentipi   ubhatovaṇṭikamālaṃ   harantipi
harāpentipi  mañjārikaṃ  harantipi  harāpentipi  vidhutikaṃ  harantipi harāpentipi
vaṭaṃsakaṃ   harantipi   harāpentipi   āveḷaṃ  harantipi  harāpentipi  uracchadaṃ
harantipi  harāpentipi  .  te  kulitthīhi  kuladhītāhi  kulakumārīhi  kulasuṇhāhi
kuladāsīhi  saddhiṃ  ekabhājanepi  bhuñjanti  ekathālakepi  pivanti ekāsanepi
nisīdanti  ekamañcepi  tuvaṭṭenti  ekattharaṇāpi  tuvaṭṭenti ekapāvuraṇāpi
tuvaṭṭenti    ekattharaṇapāvuraṇāpi    tuvaṭṭenti    vikālepi    bhuñjanti
majjaṃpi    pivanti   mālāgandhavilepanaṃpi   dhārenti   naccantipi   gāyantipi
Vādentipi   lāsentipi   naccantiyāpi   naccanti   naccantiyāpi   gāyanti
naccantiyāpi   vādenti   naccantiyāpi   lāsenti   gāyantiyāpi  naccanti
gāyantiyāpi   gāyanti   gāyantiyāpi   vādenti   gāyantiyāpi  lāsenti
vādentiyāpi   naccanti   vādentiyāpi  gāyanti  vādentiyāpi  vādenti
vādentiyāpi   lāsenti   lāsentiyāpi  naccanti  lāsentiyāpi  gāyanti
lāsentiyāpi   vādenti   lāsentiyāpi   lāsenti   aṭṭhapadepi  kīḷanti
dasapadepi   kīḷanti   ākāsepi  kīḷanti  parihārapathepi  kīḷanti  santikāyapi
kīḷanti   khalikāyapi  kīḷanti  ghaṭikāyapi  1-  kīḷanti  salākahatthenapi  kīḷanti
akkhenapi  kīḷanti  paṅkacīrenapi  2-  kīḷanti vaṅkakenapi kīḷanti mokkhacikāyapi
kīḷanti   ciṅgulakenapi   kīḷanti   pattāḷhakenapi  kīḷanti  rathakenapi  kīḷanti
dhanukenapi  kīḷanti  akkharikāyapi  kīḷanti  manesikāyapi  kīḷanti  yathāvajjenapi
kīḷanti  hatthismimpi  sikkhanti  assasmimpi  sikkhanti rathasmimpi sikkhanti
dhanusmimpi   sikkhanti   tharusmimpi   sikkhanti   hatthissapi   purato  dhāvanti
assassapi  purato  dhāvanti  rathassapi  purato  dhāvanti dhāvantipi ādhāvantipi
usseḷhentipi   apphoṭentipi   3-   nibbujjhantipi   muṭṭhīhipi  yujjhanti
raṅgamajjhepi  saṅghāṭiṃ  pattharitvā  naccantiṃ  4- evaṃ vadenti 5- idha bhagini
naccassūti nalāṭikaṃpi denti vividhampi anācāraṃ ācaranti.
     [617]  Tena  kho  pana  samayena aññataro bhikkhu kāsīsu vassaṃ vuttho
@Footnote: 1 Yu. Ma. Rā. ghaṭikenapi. 2 Yu. Ma. paṅgacīrenapi.
@3 Yu. appoṭhentipi. 4 Yu. naccakiṃ. 5 Yu. Ma. Rā. vadanti.
Sāvatthiṃ   gacchanto   bhagavantaṃ   dassanāya   yena   kiṭāgiri  tadavasari .
Athakho   so   bhikkhu  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  kiṭāgiriṃ
piṇḍāya   pāvisi   pāsādikena   abhikkantena   paṭikkantena  ālokitena
vilokitena   sammiñjitena  pasāritena  okkhittacakkhu  iriyāpathasampanno .
Manussā   taṃ   bhikkhuṃ   passitvā   evamāhaṃsu   kvāyaṃ   abalabalo   viya
mandamando    viya    bhākuṭikabhākuṭiko    viya   ko   imassa   upagatassa
piṇḍakaṃpi    dassati    amhākaṃ   pana   ayyā   assajipunabbasukā   saṇhā
sakhilā   sukhasambhāsā   mihitapubbaṅgamā   ehisvāgatavādino   abbhākuṭikā
uttānamukhā pubbabhāsino tesaṃ kho nāma piṇḍo dātabboti.
     {617.1}  Addasā  kho  aññataro  upāsako  taṃ  bhikkhuṃ kiṭāgirismiṃ
piṇḍāya  carantaṃ  disvāna  yena  so  bhikkhu  tenupasaṅkami  upasaṅkamitvā taṃ
bhikkhuṃ   abhivādetvā   etadavoca   api  bhante  piṇḍo  labbhatīti  .  na
kho   āvuso   piṇḍo  labbhatīti  .  ehi  bhante  gharaṃ  gamissāmāti .
Athakho   so   upāsako  taṃ  bhikkhuṃ  gharaṃ  netvā  bhojetvā  etadavoca
kahaṃ  bhante  ayyo  gamissatīti  .  sāvatthiṃ  kho  ahaṃ  āvuso  gamissāmi
bhagavantaṃ   dassanāyāti  .  tenahi  bhante  mama  vacanena  bhagavato  pāde
sirasā   vanda   evañca   vadehi   duṭṭho  bhante  kiṭāgirismiṃ  āvāso
assajipunabbasukā   nāma   kiṭāgirismiṃ   āvāsikā   alajjino   pāpabhikkhū
te   evarūpaṃ  anācāraṃ  ācaranti  mālāvacchaṃ  ropentipi  ropāpentipi
siñcantipi    siñcāpentipi    ocinantipi    ocināpentipi    ganthentipi
Ganthāpentipi       ekatovaṇṭikamālaṃ      karontipi      kārāpentipi
ubhatovaṇṭikamālaṃ   karontipi   kārāpentipi   .pe.   vividhampi  anācāraṃ
ācaranti   yepi   te  bhante  manussā  pubbe  saddhā  ahesuṃ  pasannā
tepi   etarahi   assaddhā   appasannā   yānipi  tāni  saṅghassa  pubbe
dānapathāni   tānipi   etarahi   upacchinnāni   riñcanti   pesalā   bhikkhū
nivasanti   pāpabhikkhū   sādhu   bhante   bhagavā   kiṭāgiriṃ  bhikkhū  pahiṇeyya
yathāyaṃ   kiṭāgirismiṃ   āvāso   saṇṭhaheyyāti   .   evamāvusoti  kho
so   bhikkhu   tassa   upāsakassa   paṭissutvā  1-  yena  sāvatthī  tena
pakkāmi    anupubbena    yena    sāvatthī    jetavanaṃ    anāthapiṇḍikassa
ārāmo    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     [618]   Āciṇṇaṃ   kho  panetaṃ  buddhānaṃ  bhagavantānaṃ  āgantukehi
bhikkhūhi   saddhiṃ   paṭisammodituṃ   .   athakho  bhagavā  taṃ  bhikkhuṃ  etadavoca
kacci   bhikkhu   khamanīyaṃ   kacci   yāpanīyaṃ   kacci   appakilamathena  addhānaṃ
āgato   kuto   ca  tvaṃ  bhikkhu  āgacchasīti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ
bhagavā   appakilamathena   cāhaṃ   bhante  addhānaṃ  āgato  idhāhaṃ  bhante
kāsīsu   vassaṃ   vuttho   sāvatthiṃ  āgacchanto  bhagavantaṃ  dassanāya  yena
kiṭāgiri    tadavasariṃ    athakhvāhaṃ    bhante    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   kiṭāgiriṃ   piṇḍāya   pāvisiṃ   addasā  kho  maṃ  bhante
@Footnote: 1 ito paraṃ yuropiyapotthake uṭṭhāyāsanāti dissati.
Aññataro   upāsako   kiṭāgirismiṃ   piṇḍāya   carantaṃ   disvāna  yenāhaṃ
tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā  etadavoca  api  bhante
piṇḍo   labbhatīti   na   kho   āvuso   piṇḍo   labbhatīti  ehi  bhante
gharaṃ   gamissāmāti   athakho   bhante   so   upāsako  maṃ  gharaṃ  netvā
bhojetvā   etadavoca   kahaṃ   bhante   ayyo  gamissatīti  sāvatthiṃ  kho
ahaṃ   āvuso   gamissāmi   bhagavantaṃ   dassanāyāti   tenahi  bhante  mama
vacanena   bhagavato  pāde  sirasā  vanda  evañca  vadehi  duṭṭho  bhante
kiṭāgirismiṃ   āvāso   assajipunabbasukā   nāma   kiṭāgirismiṃ  āvāsikā
alajjino   pāpabhikkhū   te   evarūpaṃ   anācāraṃ   ācaranti  mālāvacchaṃ
ropentipi   ropāpentipi   siṃñcantipi   siñcāpentipi   .pe.   vividhampi
anācāraṃ   ācaranti  yepi  te  bhante  manussā  pubbe  saddhā  ahesuṃ
pasannā   tepi   etarahi   assaddhā  appasannā  yānipi  tāni  saṅghassa
pubbe   dānapathāni   tānipi   etarahi   upacchinnāni   riñcanti  pesalā
bhikkhū    nivasanti   pāpabhikkhū   sādhu   bhante   bhagavā   kiṭāgiriṃ   bhikkhū
pahiṇeyya   yathāyaṃ   kiṭāgirismiṃ   āvāso   saṇṭhaheyyāti   tato   ahaṃ
bhagavā āgacchāmīti.
     [619]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū   paṭipucchi  saccaṃ  kira  bhikkhave  assajipunabbasukā
nāma    kiṭāgirismiṃ   āvāsikā   alajjino   pāpabhikkhū   te   evarūpaṃ
anācāraṃ ācaranti
     {619.1}    mālāvacchaṃ    ropentipi   ropāpentipi   siñcantipi
Siñcāpentipi    ocinantipi   ocināpentipi   ganthentipi   ganthāpentipi
ekatovaṇṭikamālaṃ   karontipi   kārāpentipi   ubhatovaṇṭikamālaṃ  karontipi
kārāpentipi    mañjarikaṃ   karontipi   kārāpentipi   vidhutikaṃ   karontipi
kārāpentipi    vaṭaṃsakaṃ   karontipi   kārāpentipi   āveḷaṃ   karontipi
kārāpentipi  uracchadaṃ  karontipi  kārāpentipi  .pe.  vividhampi anācāraṃ
ācaranti  yepi  te 1- manussā pubbe saddhā ahesuṃ pasannā tepi etarahi
assaddhā   appasannā  yānipi  tāni  saṅghassa  pubbe  dānapathāni  tānipi
etarahi   upacchinnāni   riñcanti  pesalā  bhikkhū  nivasanti  pāpabhikkhūti .
Saccaṃ bhagavāti.
     {619.2}   Vigarahi   buddho   bhagavā   ananucchavikaṃ  bhikkhave  tesaṃ
moghapurisānaṃ   .pe.   kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  evarūpaṃ
anācāraṃ    ācarissanti    mālāvacchaṃ   ropessantipi   ropāpessantipi
siñcissantipi     siñcāpessantipi     ocinissantipi     ocināpessantipi
ganthissantipi      ganthāpessantipi      ekatovaṇṭikamālaṃ     karissantipi
kārāpessantipi   ubhatovaṇṭikamālaṃ   karissantipi  kārāpessantipi  mañjarikaṃ
karissantipi   kārāpessantipi  vidhutikaṃ  karissantipi  kārāpessantipi  vaṭaṃsakaṃ
karissantipi    kārāpessantipi    āveḷaṃ   karissantipi   kārāpessantipi
uracchadaṃ  karissantipi  kārāpessantipi  te  kulitthīnaṃ  kuladhītānaṃ  kulakumārīnaṃ
kulasuṇhānaṃ    kuladāsīnaṃ   ekatovaṇṭikamālaṃ   harissantipi   harāpessantipi
ubhatovaṇṭikamālaṃ    harissantipi    harāpessantipi    mañjarikaṃ   harissantipi
@Footnote: 1 ito paraṃ Yu. Ma. Rā. potthakesu bhikkhaveti pāṭho paññāyati.
Harāpessantipi   vidhutikaṃ   harissantipi   harāpessantipi  vaṭaṃsakaṃ  harissantipi
harāpessantipi   āveḷaṃ  harissantipi  harāpessantipi  uracchadaṃ  harissantipi
harāpessantipi
     {619.3}    te   kulitthīhi   kuladhītāhi   kulakumārīhi   kulasuṇhāhi
kuladāsīhi   saddhiṃ   ekabhājanepi   bhuñjissanti   ekathālakepi   pivissanti
ekāsanepi    nisīdissanti    ekamañcepi   tuvaṭṭessanti   ekattharaṇāpi
tuvaṭṭessanti     ekapāvuraṇāpi    tuvaṭṭessanti    ekattharaṇapāvuraṇāpi
tuvaṭṭessanti
     {619.4}  vikālepi  bhuñjissanti majjaṃpi pivissanti mālāgandhavilepanaṃpi
dhāressanti    naccissantipi   gāyissantipi   vādessantipi   lāsessantipi
naccantiyāpi     naccissanti    naccantiyāpi    gāyissanti    naccantiyāpi
vādessanti    naccantiyāpi    lāsessanti    gāyantiyāpi    naccissanti
gāyantiyāpi    gāyissanti    gāyantiyāpi    vādessanti    gāyantiyāpi
lāsessanti    vādentiyāpi    naccissanti    vādentiyāpi   gāyissanti
vādentiyāpi   vādessanti   vādentiyāpi   lāsessanti   lāsentiyāpi
naccissanti    lāsentiyāpi    gāyissanti    lāsentiyāpi   vādessanti
lāsentiyāpi lāsessanti
     {619.5}   aṭṭhapadepi  kīḷissanti  dasapadepi  kīḷissanti  ākāsepi
kīḷissanti      parihārapathepi     kīḷissanti     santikāyapi     kīḷissanti
khalikāyapi   kīḷissanti   ghaṭikāyapi   kīḷissanti   salākahatthenapi   kīḷissanti
akkhenapi    kīḷissanti   paṅkacīrenapi   kīḷissanti   vaṅkakenapi   kīḷissanti
mokkhacikāyapi    kīḷissanti    ciṅgulakenapi    kīḷissanti    pattāḷhakenapi
kīḷissanti    rathakenapi    kīḷissanti   dhanukenapi   kīḷissanti   akkharikāyapi
Kīḷissanti manesikāyapi kīḷissanti yathāvajjenapi kīḷissanti
     {619.6}    hatthismimpi    sikkhissanti    assasmimpi   sikkhissanti
rathasmimpi  sikkhissanti  dhanusmimpi  sikkhissanti tharusmimpi sikkhissanti
hatthissapi   purato   dhāvissanti   assassapi   purato  dhāvissanti  rathassapi
purato    dhāvissanti    dhāvissantipi   ādhāvissantipi   usseḷhessantipi
apphoṭessantipi     1-     nibbujjhissantipi     muṭṭhīhipi    yujjhissanti
raṅgamajjhepi   saṅghāṭiṃ   pattharitvā   naccantiṃ  evaṃ  vakkhanti  idha  bhagini
naccassūti   nalāṭikaṃpi   dassanti   vividhampi   anācāraṃ  ācarissanti  netaṃ
bhikkhave appasannānaṃ vā pasādāya .pe. Aññathattāyāti.
     [620]   Athakho   bhagavā  assajipunabbasuke  bhikkhū  anekapariyāyena
vigarahitvā   dhammiṃ  kathaṃ  katvā  sāriputtamoggallāne  āmantesi  gacchatha
tumhe  sāriputtā  kiṭāgiriṃ  gantvā  assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā
pabbājanīyakammaṃ karotha tumhākaṃ ete saddhivihārikāti.
     {620.1}  Kathaṃ  mayaṃ  bhante  assajipunabbasukānaṃ  bhikkhūnaṃ kiṭāgirismā
pabbājanīyakammaṃ  karoma  caṇḍā te bhikkhū pharusāti. Tenahi tumhe sāriputtā
bahukehi  bhikkhūhi  saddhiṃ  gacchathāti. Evaṃ bhanteti kho sāriputtamoggallānā
bhagavato paccassosuṃ.
     [621]  Evañca  pana  bhikkhave  kātabbaṃ  .  paṭhamaṃ assajipunabbasukā
bhikkhū    codetabbā    codetvā   sāretabbā   sāretvā   āpatti
@Footnote: 1 Yu. appoṭhissanti.
Ropetabbā   āpattiṃ   ropetvā  byattena  bhikkhunā  paṭibalena  saṅgho
ñāpetabbo
     {621.1}  suṇātu  me  bhante  saṅgho  ime assajipunabbasukā bhikkhū
kuladūsakā  pāpasamācārā  .  imesaṃ  pāpakā  samācārā  dissanti  ceva
suyyanti  ca  kulāni  ca  imehi  duṭṭhāni  dissanti  ceva  suyyanti  ca .
Yadi   saṅghassa   pattakallaṃ  saṅgho  assajipunabbasukānaṃ  bhikkhūnaṃ  kiṭāgirismā
pabbājanīyakammaṃ   kareyya   nāssajipunabbasukehi   1-   bhikkhūhi  kiṭāgirismiṃ
vatthabbanti. Esā ñatti.
     {621.2} Suṇātu me bhante saṅgho ime assajipunabbasukā bhikkhū kuladūsakā
pāpasamācārā  .  imesaṃ  pāpakā  samācārā  dissanti  ceva suyyanti ca
kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ
bhikkhūnaṃ   kiṭāgirismā   pabbājanīyakammaṃ  karoti  nāssajipunabbasukehi  bhikkhūhi
kiṭāgirismiṃ    vatthabbanti   .   yassāyasmato   khamati   assajipunabbasukānaṃ
bhikkhūnaṃ    kiṭāgirismā    pabbājanīyakammassa    karaṇaṃ   nāssajipunabbasukehi
bhikkhūhi   kiṭāgirismiṃ   vatthabbanti   so   tuṇhassa   yassa   nakkhamati  so
bhāseyya.
     {621.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi. Suṇātu me bhante saṅgho .pe. So bhāseyya.
     {621.4}   Kataṃ   saṅghena  assajipunabbasukānaṃ  bhikkhūnaṃ  kiṭāgirismā
pabbājanīyakammaṃ       nāssajipunabbasukehi       bhikkhūhi       kiṭāgirismiṃ
vatthabbanti. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
@Footnote: 1 yebhuyyena padacchedo kato.



             The Pali Tipitaka in Roman Character Volume 1 page 414-423. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=614&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=614&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=612&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=612&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=612              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2685              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2685              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :