ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [131]   Pubbe   bhante  disāsu  vassaṃ  vutthā  bhikkhū  āgacchanti
tathāgataṃ   dassanāya   te   mayaṃ   labhāma  manobhāvanīye  bhikkhū  dassanāya
labhāma    payirūpāsanāya   bhagavato   pana   mayaṃ   bhante   accayena   na
labhissāma     manobhāvanīye     bhikkhū     dassanāya     na    labhissāma
payirūpāsanāyāti.
     {131.1}     Cattārīmāni     ānanda    saddhassa    kulaputtassa
dassanīyāni  saṃvejanīyāni  ṭhānāni  .  katamāni  cattāri  .  idha tathāgato
jātoti   ānanda   saddhassa   kulaputtassa  dassanīyaṃ  saṃvejanīyaṃ  ṭhānaṃ  idha
tathāgato    anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   ānanda   saddhassa
kulaputtassa   dassanīyaṃ   saṃvejanīyaṃ   ṭhānaṃ   idha  tathāgatena  1-  anuttaraṃ
dhammacakkaṃ    pavattitanti    ānanda    saddhassa    kulaputtassa    dassanīyaṃ
saṃvejanīyaṃ    ṭhānaṃ    idha    tathāgato   anupādisesāya   nibbānadhātuyā
parinibbutoti   ānanda   saddhassa   kulaputtassa   dassanīyaṃ  saṃvejanīyaṃ  ṭhānaṃ
imāni    kho    ānanda   cattāri   saddhassa   kulaputtassa   dassanīyāni
saṃvejanīyāni ṭhānāni
     {131.2}   āgamissanti   kho   ānanda  saddhā  bhikkhū  bhikkhuniyo
upāsakā    upāsikāyo   idha   tathāgato   jātotipi   idha   tathāgato
anuttaraṃ    sammāsambodhiṃ    abhisambuddhotipi    idha    tathāgatena    2-
anuttaraṃ    dhammacakkaṃ    pavattitantipi    idha   tathāgato   anupādisesāya
nibbānadhātuyā   parinibbutotipi   ye   hi   keci   ānanda  cetiyacārikaṃ
āhiṇḍantā    pasannacittā   kālaṃ   karissanti   sabbe   te   kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissantīti.
@Footnote: 1-2 Po. tathāgato ... pavattatīti.



             The Pali Tipitaka in Roman Character Volume 10 page 163. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=131&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=131&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=131&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=131&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :